साहित्यदर्पण

साहित्यदर्पण, दशम परिच्छेद

Sahitya darpan dasham parichchhed (chapter 10) अथावसरप्राप्तानलङ्कारानाह-- शब्दार्थयोरस्थिरा यो ध्रर्माः शोभातिशायि…

Read Now

साहित्यदर्पण, नवम परिच्छेद

Sahitya darpan navam parichchhed (chapter 9) अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीति माह---…

Read Now

साहित्यदर्पण, षष्ठ परिच्छेद

sahitya darpan sastha parichchhed( chapter 6) एवं ध्वनिगुणीभूतव्यङ्ग्यत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्य…

Read Now

साहित्यदर्पण, तृतीय परिच्छेद

sahitya darpan chapter 3 अथ कोऽयं रस इत्युच्यते-- विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायी…

Read Now

साहित्यदर्पण, प्रथम परिच्छेद

sahitya darpan chapter 1   ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत…

Read Now
ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!