संस्कृत गीतानि
सुप्रभातम्

सुप्रभातम्

व्याख्योपाख्यादिसिद्धा ,                    प्रतिजनसुहिता यासमे वै समाख्या,          प्रख्याख्याता प्रबुद्धा…

Read Now
लक्ष्मीरमणं चरणं श्रय रे !!

लक्ष्मीरमणं चरणं श्रय रे !!

श्रीहरिचरणशरणविचिन्वतां समेषां भक्तिविद्याविनीतानां तरलीकृतमानसानां नरोत्तमनराणां मनोमोदाय हरिहरकृपा संसाधनाय समर्प्यत…

Read Now
चल दिगञ्चल

चल दिगञ्चल

चलदिगञ्चल -परमचञ्चल -भवकुलाचलमण्डले ,  सरदिलातल -भयविकम्पित- तरुलतादलविभ्रमे।  सघनडम्बर - घनघटाम्बर -पूरिते - …

Read Now
कलिकथा दुरन्ता

कलिकथा दुरन्ता

मित्राणि !! महद् दुःखमनुभवामि । कुराजनीतिपिशाची  शासनासन्दिकालोलुपा सती देवानपि जातिख्यापनेन  दूषयति।इदं विभाजनं देशस्…

Read Now
भारतीयनवसंवत्सरस्य मङ्गलकामना:।  नववर्ष २०७६ की हार्दिक मंगलकामनायें।

भारतीयनवसंवत्सरस्य मङ्गलकामना:। नववर्ष २०७६ की हार्दिक मंगलकामनायें।

भारतीयनवसंवत्सरस्य मङ्गलकामना:। नववर्ष २०७६ की हार्दिक मंगलकामनायें। ********************************* नेतारो जनतन्त्…

Read Now
नववर्षस्य शुभकामनाः , नव वर्ष की शुभकामनाएं संस्कृत में

नववर्षस्य शुभकामनाः , नव वर्ष की शुभकामनाएं संस्कृत में

नववर्षमिदं मम देशकृते सुखशान्तियुतं कुरु मे भगवन्!  धनधान्यवती धरणी भवतु कृषकाः श्रमिकाः ऋणिकाः न पुनः।।(1) चरणेषु गुरो…

Read Now

भ्रमर गीत, भागवत, उद्धव और गोपियों का संवाद

उद्धव और गोपियों का संवाद bhramar geet bhagwat मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभ…

Read Now
धीरसमीरे यमुनातीरे वसति वने वनमाली,जयदेव,गीत गोविन्द

धीरसमीरे यमुनातीरे वसति वने वनमाली,जयदेव,गीत गोविन्द

रतिसुखसारे गतमभिसारे भुवनमनोहरवेषम् ।  न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥  धीरसमीरे यमुनातीरे वसति वने वनमा…

Read Now
सरस्वती गीत संस्कृत

सरस्वती गीत संस्कृत

भगवति वीणावादिनि! वन्दे  (1) शारदाभ्रनिर्मलपरिधाने !  हंसासीने वीणापाणे!  देवदनुजनरवन्दितचरणे!  जय वरदायिनि विजयवितरणे!…

Read Now
 पाठयेम संस्कृतम्, संस्कृत गीत

पाठयेम संस्कृतम्, संस्कृत गीत

पाठयेम संस्कृतं जगति सर्वमानवान्।  प्रापयेम भारतं सपदि परमवैभवम्।।                      (1)  व्यक्तियोजकत्वमेव नायकत्वल…

Read Now

श्री गंगालहरी स्त्रोत्र पाठ (हिंदी अनुवाद सहित)

maa ganga  समृद्धं सौभाग्यं सकल वसुधायाः किमपि तत्- महैश्वर्यं लीला जनित जगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मू…

Read Now

सरस्वती वन्दना संस्कृत

Maa Saraswati रविरूद्र- पितामह - विष्णुनुतम् हरिचन्दन- कुङ्कुम-पङ्कयुतम् । मुनिवृन्दगजेन्द्र- समानयुतम् तव न…

Read Now

चल रे पान्थ चल !

chal re panth chal चल रे पान्थ चल !  चल रे पान्थ चल !  चल रे पान्थ चल !  चल रे पान्थ चल !  चलनीयं कर्तव्य पथे वै अ…

Read Now
मन्दिरं भव्यभव्यं त्वयोध्यातटे

मन्दिरं भव्यभव्यं त्वयोध्यातटे

जन्मदं देहदं पुष्टिदं तुष्टिदं ज्ञानदं मानदं सृष्टिदं हृष्टिदम् ।  भूमिदं वारिदं वायुदं वह्निदं  त्वां नभोदं विभो ! देव…

Read Now
माँ अन्नपूर्णा स्तुति

माँ अन्नपूर्णा स्तुति

ऊँ नमोन्नपूर्णायै ... प्रभाते प्रभा ते सुरक्ते सुरक्ते शिवे त्वं शिवे! मानसे मे प्रविष्टा । प्रशीते सरे मानसे स्नातगात्…

Read Now
माँ सरस्वती को नमस्कार। सरस्वती संस्कृत वन्दना।

माँ सरस्वती को नमस्कार। सरस्वती संस्कृत वन्दना।

ब्रह्मकमण्डलुनिर्गतनिर्मलगङ्गतरङ्गप्रक्षालिताङ्गपवित्रिते,नितान्तसिताञ्चलवसनविभूषिताङ्गलताप्रसन्नानने,विमलवरविलासहासच्छ…

Read Now
 नववर्ष स्वागतम् ।नये वर्ष का स्वागत संस्कृत में

नववर्ष स्वागतम् ।नये वर्ष का स्वागत संस्कृत में

नववर्ष स्वागतम् (१) (शार्दूलविक्रीडित छन्द) हे शुक्लप्रतिपत्तिथे मधुमधो हे नूत्नसंवत्सर  हे सृष्टीष्ट सदा जगद्धितकर प्…

Read Now
धीरसमीरे यमुनातीरे वसति वने वनमाली जयदेव जी की बहुत ही सुन्दर रचना । गीत गोविन्द।

धीरसमीरे यमुनातीरे वसति वने वनमाली जयदेव जी की बहुत ही सुन्दर रचना । गीत गोविन्द।

रतिसुखसारे गतमभिसारे मवनमनोहरवेषम् ।  न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥  धीरसमीरे यमुनातीरे वसति वने वनमाल…

Read Now
क्या आपने कभी संस्कृत में हनुमान चालीसा के बारे में सुना है ?

क्या आपने कभी संस्कृत में हनुमान चालीसा के बारे में सुना है ?

जी हाँ मित्रों ! प्रारम्भ में केवल हम सब हिन्दी में हनुमान चालीसा पढ़ते थे जिसे गोस्वामी तुलसीदास नें लिखा था पर अब सं…

Read Now

श्रीकृष्ण जी की बहुत ही खूबसूरत स्तुति संस्कृत में

आचार्य सूरज कृष्ण शास्त्री   राधिकेशाय तुभ्यं नमः।      रुक्मिणीशाय तुभ्यं नमः।।      रम्यगोपाय तुभ्य…

Read Now
ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!