नीतिशतक

नीति शतक श्लोक संख्या (२१-३०) हिन्दी अनुवाद सहित

bhagwat darshan क्षान्तिश्चेत्कवचेन  किं, किमिरिभिः क्रोधोऽस्ति चेद्देहिनां                                ज्ञातिश्चेदन…

Read Now

नीति शतक श्लोक वाचन ११-२० हिन्दी अनुवाद सहित

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो नागेन्द्रोनिशितांकुशेन समदो दण्डेन गौर्गर्दभः । व्याधिर्भेषजसंग्रहैश्च विव…

Read Now

नीतिशतक श्लोक संख्या १३

नीतिशतक श्लोक संख्या १३ येषां न विद्या न तपो न दानं      ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुविभारभूता      …

Read Now

नीतिशतक श्लोक संख्या १२

neetishatak 12 साहित्यसङ्गीतकलाविहीनः   साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमान-    स्तद्भागधेयं   प…

Read Now

नीतिशतक श्लोक संख्या ११

नीतिशतक श्लोक संख्या ११ शक्यो   वारयितुं   जलेन   हुतभुक्   छत्रेण सूर्यातपौ नागेन्द्रो    निशताङ्कुशेन  समदो   दण्डेन …

Read Now

नीतिशतक श्लोक संख्या 10

neetishatak 10 शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पद…

Read Now

नीतिशतक श्लोक संख्या 09

bhagwat darshan कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा …

Read Now

नीतिशतक श्लोक संख्या 8

neetishatak 8 यदा किञ्चिज्ज्ञोऽहंंद्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः । यदा किञ्चित्किञ्चिद् बु…

Read Now

नीतिशतक श्लोक संख्या 7

neetishatak 7 स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥…

Read Now

नीतिशतक श्लोक संख्या 6

neetishatak 6 व्यालं बालमृणालतन्तुभिरसौ रोद्धुंसमुज्जृम्भते छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन संनह्यते । माधुर्यं मध…

Read Now
ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!