Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत माहात्म्य पद्म पुराण द्वितीय अध्याय

SHARE:

भागवत माहात्म्य पद्म पुराण द्वितीय अध्याय,श्रीमद्‌भागवतमाहात्म्यम् - द्वितीयोऽध्यायः भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः,वृथा खेदयसे बाले अहो चिन्ता

 

Here is the depiction of Suta Ji seated gracefully, delivering his discourse under a grand banyan tree to Shaunak Rishi and the assembly of 88,000 sages.
Here is the depiction of Suta Ji seated gracefully, delivering his discourse under a grand banyan tree to Shaunak Rishi and the assembly of 88,000 sages.


श्रीमद्‌भागवतमाहात्म्यम् - द्वितीयोऽध्यायः
भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः

                

                नारद उवाच

वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।

श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ १ ॥

द्रौपदी च परित्राता येन कौरवकश्मलात् ।

पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ २ ॥

त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।

त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ ३ ॥

सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ ।

कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी ॥ ४ ॥

इति निश्चित्य चिद्‌रूपः सद्‌रूपां त्वां ससर्ज ह ।

परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम् ॥ ५ ॥

बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा ।

त्वां तदाऽऽज्ञापयत् कृष्णो मद्‌भक्तान् पोषयेति च ॥ ६ ॥

अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा ।

मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ ॥ ७ ॥

पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।

भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ ८ ॥

मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।

कृतादि द्वापरस्यान्तं महानन्देन संस्थिता ॥ ९ ॥

कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।

त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ १० ॥

स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।

पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ ११ ॥

उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।

तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम् ॥ १२ ॥

कलिना सदृशः कोऽपि युगो नास्ति वरानने ।

तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ १३ ॥

अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।

तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १४ ॥

त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह ।

पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ १५ ॥

येषां चित्ते वसेद्‌भक्तिः सर्वदा प्रेमरूपिणी ।

नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १६ ॥

न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।

भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ १७ ॥

न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।

हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १८ ॥

नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।

कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः ॥ १९ ॥

भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये ।

दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २० ॥

अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः ।

अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा ॥ २१ ॥

                सूत उवाच

इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा ।

सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत् ॥ २२ ॥

                भक्तिरुवाच

अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।

न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा ॥ २३ ॥

कृपालुना त्वया साधो मद्‌बाधा ध्वंसिता क्षणात् ।

पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ २४ ॥

                सूत उवाच

तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।

तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ २५ ॥

मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।

ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम् ॥ २६ ॥

वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।

बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात् ॥ २७ ॥

नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।

बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्‍गकौ ॥ २८ ॥

क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।

ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ २९ ॥

अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।

चिन्तयन् इति गोविन्दं स्मारयामास भार्गव ॥ ३० ॥

व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति ।

उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥ ३१ ॥

एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ।

तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥ ३२ ॥

सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।

गमिष्यति क्षणाद्‌भक्तिः सर्वतः प्रसरिष्यति ॥ ३३ ॥

इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् ।

नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ ३४ ॥

                नारद उवाच

अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् ।

किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः ॥ ३५ ॥

क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् ।

मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥ ३६ ॥

                सूत उवाच

तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः ।

तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् ॥ ३७ ॥

वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते ।

असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे ।

मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥ ३८ ॥

हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः ।

वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥ ३९ ॥

भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा

उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥ ४० ॥

योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।

तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः ॥ ४१ ॥

एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम् ॥ ४२ ॥

ततश्चिन्तातुरः सोऽथ बदरीवनमागतः ।

तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥ ४३ ॥

तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।

कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः ॥ ४४ ॥

                नारद उवाच

इदानीं भूरिभाग्येन भवद्‌भिः संगमोऽभवत् ।

कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि ॥ ४५ ॥

भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।

पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ ४६ ॥

सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः ।

लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ ४७ ॥

हरिः शरणमेव हि नित्यं येषां मुखे वचः ।

अथ कालसमादिष्टा जरा युष्मान्न बाधते ॥ ४८ ॥

येषां भ्रूभङ्‍गमात्रेण द्वारपालौ हरेः पुरा ।

भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥ ४९ ॥

अहो भाग्यस्य योगेन दर्शनं भवतामिह ।

अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ ५० ॥

अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् ।

अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम् ॥ ५१ ॥

भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् ।

स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्‍नतः ॥ ५२ ॥

              कुमारा ऊचुः

मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।

उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥ ५३ ॥

अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।

सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः ॥ ५४ ॥

त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि ।

घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥ ५५ ॥

ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः ।

श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ ५६ ॥

वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते ।

तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥ ५७ ॥

सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।

तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ ५८ ॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ ५९ ॥

सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।

श्रीमद्‌भागवतालापः स तु गीतः शुकादिभिः ॥ ६० ॥

भक्तिज्ञानविरागाणां तद्‌घोषेण बलं महत् ।

व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥ ६१ ॥

प्रलयं हि गमिष्यन्ति श्रीमद्‌भागवतध्वनेः ।

कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव ॥ ६२ ॥

ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।

प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥ ६३ ॥

              नारद उवाच

वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् ।

भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा ॥ ६४ ॥

श्रीमद्‌भागवत आलापात् तत्कथं बोधमेष्यति ।

तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥ ६५ ॥

छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ।

विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥ ६६ ॥

               कुमारा ऊचुः

वेदोपनिषदां सारात् जाता भागवती कथा ।

अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥ ६७ ॥

आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा ।

सभूयः संपृथग्भूतः फले विश्वमनोहरः ॥ ६८ ॥

यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते ।

पृथग्भूतं हि तद्‌गव्यं देवानां रसवर्धनम् ॥ ६९ ॥

इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।

पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ ७० ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥ ७१ ॥

वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।

परितापवति व्यासे मुह्यत्यज्ञानसागरे ॥ ७२ ॥

तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् ।

तदीयश्रवणात् सद्यो निर्बाधो बादरायणः ॥ ७३ ॥

तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् ।

श्रीमद्‌भागवतं श्राव्य शोकदुःखविनाशनम् ॥ ७४ ॥

            नारद उवाच

यद्दर्शनं च विनिहन्त्यशुभानि सद्यः

     श्रेयस्तनोति भवदुःखदवार्दितानाम् ।

निःशेषशेषमुखगीतकथैकपानाः

     प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥ ७५ ॥

भाग्योदयेन बहुजन्मसमर्जितेन

     सत्संगमं च लभते पुरुषो यदा वै ।

अज्ञानहेतुकृतमोहमदान्धकार

     नाशं विधाय हि तदोदयते विवेकः ॥ ७६ ॥

 

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये

      कुमारनारदसंवादो नाम द्वितीयोऽध्यायः॥२॥

        हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत माहात्म्य पद्म पुराण द्वितीय अध्याय
भागवत माहात्म्य पद्म पुराण द्वितीय अध्याय
भागवत माहात्म्य पद्म पुराण द्वितीय अध्याय,श्रीमद्‌भागवतमाहात्म्यम् - द्वितीयोऽध्यायः भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः,वृथा खेदयसे बाले अहो चिन्ता
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiRfN30dyucSPajI26j4SQVDiSoxC4gVfhKZo-LRHUc1oiQR-k6kQT3gBFGE1JCEeMpNNBeXhz9nKUAZPVZ1fdceM2kq2qw9EZq8QEzhKIlZEKTnfMCzx8lZn9vNZwGvxj_YJAMn92owMfLzcquwGpm53uRt7-rQYfRzNh_0kIubVX0YVAaaZabsKhmOuQ/w320-h320/DALL%C2%B7E%202024-12-25%2010.24.45%20-%20A%20divine%20artistic%20depiction%20of%20Suta%20Ji,%20appearing%20as%20a%20radiant%2016-year-old,%20seated%20gracefully%20under%20a%20grand%20banyan%20tree,%20delivering%20a%20spiritual%20discou.webp
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiRfN30dyucSPajI26j4SQVDiSoxC4gVfhKZo-LRHUc1oiQR-k6kQT3gBFGE1JCEeMpNNBeXhz9nKUAZPVZ1fdceM2kq2qw9EZq8QEzhKIlZEKTnfMCzx8lZn9vNZwGvxj_YJAMn92owMfLzcquwGpm53uRt7-rQYfRzNh_0kIubVX0YVAaaZabsKhmOuQ/s72-w320-c-h320/DALL%C2%B7E%202024-12-25%2010.24.45%20-%20A%20divine%20artistic%20depiction%20of%20Suta%20Ji,%20appearing%20as%20a%20radiant%2016-year-old,%20seated%20gracefully%20under%20a%20grand%20banyan%20tree,%20delivering%20a%20spiritual%20discou.webp
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/12/blog-post_950.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/12/blog-post_950.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content