Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत माहात्म्य पद्म पुराण षष्टम अध्याय

SHARE:

भागवत माहात्म्य पद्म पुराण षष्टम अध्याय। श्रीमद्‌भागवतमाहात्म्यम् - षष्ठोऽध्यायः श्रीमद्‌भागवत सप्ताहपारायणविधिः कुमारा ऊचुः अथ ते स......

भागवत माहात्म्य पद्म पुराण षष्टम अध्याय। यह चित्र पद्म पुराण के षष्टम अध्याय में वर्णित भागवत माहात्म्य को दर्शाता है।

भागवत माहात्म्य पद्म पुराण षष्टम अध्याय। यह चित्र पद्म पुराण के षष्टम अध्याय में वर्णित भागवत माहात्म्य को दर्शाता है। 



  भागवत माहात्म्य पद्म पुराण षष्टम अध्याय

    श्रीमद्‌भागवतमाहात्म्यम् - षष्ठोऽध्यायः

    श्रीमद्‌भागवत सप्ताहपारायणविधिः

 

                कुमारा ऊचुः


अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।

सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥ १ ॥


दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्‍नतः ।

विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥ २ ॥


नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः ।

एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥ ३ ॥


मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा ।

सहायाश्चेतरे तत्र कर्तव्याः सोद्यमाश्च ये ॥ ४ ॥


देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्‍नतः ।

भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥ ५ ॥


दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः ।

स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥ ६ ॥


देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।

तेष्वेव पत्रं प्रेष्यं च तल्लेखनं इतीरितम् ॥ ७ ॥


सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।

अपूर्वरसरूपैव कथा चात्र भविष्यति ॥ ८ ॥


श्रीमद्‌भागवत पीयुष पानाय रसलम्पटाः ।

भवन्तश्च तथा शीघ्रं आयात प्रेमतत्पराः ॥ ९ ॥


नावकाशः कदाचित् चेत् दिनमात्रं तथापि तु ।

सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः ॥ १० ॥


एवमाकारणं तेषां कर्तव्यं विनयेन च ।

आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ॥११ ॥


तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् ।

विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ॥ १२ ॥


शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् ।

गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत् ॥ १३ ॥


अर्वाक् पंचाहतो यत्‍नात् आस्तीर्णानि प्रमेलयेत् ।

कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः ॥ १४ ॥


फलपुष्पदलैर्विष्वक् वितानेन विराजितः ।

चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥ १५ ॥


ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् ।

तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च ॥ १६ ॥


पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् ।

वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत् ॥ १७ ॥


उदङ्‌मुखो भवेद्‌वक्ता श्रोता वै प्राङ्‌मुखस्तदा ।

प्राङ्‌मुखश्चेत् भवेद्‌वक्ता श्रोता च उदङ्‌मुखस्तदा ॥ १८ ॥


अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।

श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः ॥ १९ ॥


विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् ।

दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह ॥ २० ॥


अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।

शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥ २१ ॥


वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः ।

पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ २२ ॥


वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाक् व्रताप्तये ।

अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत् ॥ २३ ॥


नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्‍नतः ।

कथाविघ्नविघाताय गणनाथं प्रपूजयेत् ॥ २४ ॥


पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।

मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा ॥ २५ ॥


कृष्णमुद्दिश्य मंत्रेण चरेत् पूजाविधिं क्रमात् ।

प्रदक्षिण नमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥ २६ ॥


संसारसागरे मग्नं दीनं मां करुणानिधे ।

कर्ममोहगृहीताङ्‌गं मामुद्धर भवार्णवात् ॥ २७ ॥


श्रीमद्‌भागवतस्यापि ततः पूजा प्रयत्‍नतः ।

कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥ २८ ॥


ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।

स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ॥ २९ ॥


श्रीमद्‌भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।

स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥ ३० ॥


मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्य दासोऽहं तव केशव ॥ ३१ ॥


एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् ।

सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥ ३२ ॥


शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।

एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ३३ ॥


तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।

सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥ ३४ ॥


वरणं पंचविप्राणां कथाभङ्‌गनिवृत्तये ।

कर्तव्यं तैः हरेर्जाप्यं द्वादशाक्षरविद्यया ॥ ३५ ॥


ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्तनकारिणः ।

नत्वा संपूज्य दत्ताज्ञः स्वयं आसनमाविशेत् ॥ ३६ ॥


लोकवित्तधनागार पुत्रचिन्तां व्युदस्य च ।

कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ॥ ३७ ॥


आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् ।

वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता ॥ ३८ ॥


कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयं ।

तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥ ३९ ॥


मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।

हविष्यान्नेन कर्तव्यो हि, एकवारं कथार्थिना ॥ ४० ॥


उपोष्य सप्तरात्रं वै शक्तिश्चेत् श्रुणुयात् तदा ।

घृतपानं पयःपानं कृत्वा वै श्रृणुयात् सुखम् ॥ ४१ ॥


फलाहारेण वा भाव्यं एकभुक्तेन वा पुनः ।

सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ॥ ४२ ॥


भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।

नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥ ४३ ॥


सप्ताहव्रतिनां पुंसां नियमान् श्रुणु नारद ।

विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥ ४४ ॥


ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।

कथासमाप्तौ भुक्तिं च कुर्यात् नित्यं कथाव्रती ॥ ४५ ॥


द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ।

भावदुष्टं पर्युषितं जह्यात् नित्यं कथाव्रती ॥ ४६ ॥


कामं क्रोधं मदं मानं मत्सरं लोभमेव च ।

दम्भ मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥ ४७ ॥


वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ।

स्त्रीराजमहतां निन्दां वर्जयेत् यः कथाव्रती ॥ ४८ ॥


रजस्वला अन्त्यज म्लेच्छ पतित व्रात्यकैस्तथा ।

द्विजद्विड् वेदबाह्यैश्च न वदेत् यः कथाव्रती ॥ ४९ ॥


सत्यं शौचं दयां मौनं आर्जवं विनयं तथा ।

उदारमानसं तद्वत् एवं कुर्यात् कथाव्रती ॥ ५० ॥


दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।

अनपत्यो मोक्षकामः श्रुणुयाच्च कथामिमाम् ॥ ५१ ॥


अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।

स्रवत् गर्भा च या नारी तया श्राव्या प्रयत्‍नतः ॥ ५२ ॥


एतेषु विधिना श्रावे तदक्षयतरं भवेत् ।

अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा ॥ ५३ ॥


एवं कृत्वा व्रतविधिं उद्यापनं अथाचरेत् ।

जन्माष्टमी व्रतमिव कर्तव्यं फलकांक्षिभिः ॥ ५४ ॥


अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।

श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥ ५५ ॥


एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।

पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥ ५६ ॥


प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।

मृदंगतालललितं कर्तव्यं कीर्तनं ततः ॥ ५७ ॥


जयशब्दं नमःशब्दं शंखशब्दं च कारयेत् ।

विप्रेभ्यो याचकेभ्यश्च वित्तं अन्नं च दीयताम् ॥ ५८ ॥


विरक्तश्चेत् भवेत् श्रोता गीता वाद्या परेऽहनि ।

गृहस्थश्चेत् तदा होमः कर्तव्यः कर्मशान्तये ॥ ५९ ॥


प्रतिश्लोकं तु जुहुयात् विधिना दशमस्य च ।

पायसं मधु सर्पिश्च तिलान् आदिकसंयुतम् ॥ ६० ॥


अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ।

तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः ॥ ६१ ॥


होमाशक्तौ बुधो हौम्यं दद्यात् तत्फल सिद्धये ।

नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः ॥ ६२ ॥


दोषयोः प्रशमार्थं च पठेत् नामसहस्रकम् ।

तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः ॥ ६३ ॥


द्वादश ब्राह्मणान् पश्चात् भोजयेत् मधुपायसैः ।

दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वहेतवे ॥ ६४ ॥


शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।

तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् ॥ ६५ ॥


संपूज्य आवाहनाद्यैः तद् उपचारैः सदक्षिणम् ।

वस्त्रभूषण गन्धाद्यैः पूजिताय यतात्मने ॥ ६६ ॥


आचार्याय सुधीर्दत्त्वा मुक्तः स्याद् भवबंधनैः ।

एवं कृते विधाने च सर्वपापनिवारणे ॥ ६७ ॥


फलदं स्यात् पुराणं तु श्रीमद्‌भागवतं शुभम् ।

धर्मकामार्थमोक्षाणां साधनं स्यात् न संशयः ॥ ६८ ॥


                कुमारा ऊचुः 


इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।

श्रीमद्‌भागवतेनैव भुक्तिमुक्ति करे स्थिते ॥ ६९ ॥


                सूत उवाच

इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् ।

सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम् ॥ ७० ॥


श्रृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् ।

यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम् ॥ ७१ ॥


तदन्ते ज्ञानवैराग्य-भक्तीनां पुष्टता परा ।

तारुण्यं परमं चाभूत् सर्वभूतमनोहरम् ॥ ७२ ॥


नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे ।

पुलकीकृतसर्वाङ्‌ग परमानन्दसम्भृतः ॥ ७३ ॥


एवं कथां समाकर्ण्य नारदो भगवत्प्रियः ।

प्रेमगद्‌गदया वाचा तानुवाच कृताञलिः ॥ ७४ ॥


                 नारद उवाच


धन्योस्मि अनुगृहितोऽस्मि भवद्‌भिः करुणापरैः ।

अद्य मे भगवान् लब्धः सर्वपापहरो हरिः ॥ ७५ ॥


श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः ।

वैकुण्ठस्थो यतः कृष्णः श्रवणाद् यस्य लभ्यते ॥ ७६ ॥


                सूत उवाच 


एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे ।

परिभ्रमन् समायातः शुको योगेश्वरास्तदा ॥ ७७ ॥


तत्राययौ षोडशवार्षिकस्तदा

     व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।

कथावसाने निजलाभपूर्णः

     प्रेम्णा पठन् भागवतं शनैः शनैः ॥ ७८ ॥


दृष्ट्वा सदस्याः परमोरुतेजसं

     सद्यः समुत्थाय ददुर्महासनम् ।

प्रीत्या सुरर्षिस्तमपूजयत् सुखं

     स्थितोऽवदत् संश्रृणुतामलां गिरम् ॥ ७९ ॥


                 श्रीशुक उवाच


निगमकल्पतरोर्गलितं फलं

     शुकमुखात् अमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं

     मुहुरको रसिका भुवि भावुकाः ॥ ८० ॥


धर्मप्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां

     वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्‌भागवते महामुनिकृते किं वा परैरीश्वरः

     सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ८१ ॥


श्रीमद्‌भागवतं पुराणतिलकं यद्‌वैष्णवानां धनं

     यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते ।

यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं

     तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ ८२ ॥


स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः ।

अतः पिबन्तु सद्‌भाग्या मा मा मुञ्चत कर्हिचित् ॥ ८३ ॥


                   सूत उवाच 


एवं ब्रुवाणे सति बादरायणौ

     मध्ये सभायां हरिराविरासीत् ।

प्रह्रादबल्युद्धवफाल्गुनादिभिः

     वृत्तं सुरर्षिस्तमपूजयच्च तान् ॥ ८४ ॥


दृष्ट्वा प्रसन्नं महदासने हरिं

     ते चक्रिरे कीर्तनमग्रतस्तदा ।

भवो भवान्या कमलासनस्तु

     तत्रागमत् कीर्तनदर्शनाय ॥ ८५ ॥


प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी

     वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् ।

इन्द्रोऽवादीन्मृदङ्‌गं जय जय सुकराः कीर्तने ते कुमारा

     यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव ॥ ८६ ॥


ननर्त मध्ये त्रिकमेव तत्र

     भक्त्यादिकानां नटवत्सुतेजसाम् ।

अलौलिकं कीर्तनमेतदीक्ष्य

     हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत् ॥ ८७ ॥


मत्तो वरं भाववृताद्‌वृणुध्वं

     प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् ।

श्रुत्वेति तद्वाक्यमतिप्रसन्नाः

     प्रेमार्द्रचित्ता हरिमूचिरे ते ॥ ८८ ॥


नगाहगाथासु च सर्वभक्तैः

     एभिस्त्वया भाव्यमिति प्रयत्‍नात् ।

मनोरथोऽयं परिपूरनीयः

     तथेति चोक्त्वान्तरधीयताच्युतः ॥ ८९ ॥


ततोऽनमत्तत् चरणेषु नारदः

     तथा शुकादीनपि तापसांश्च ।

अथ प्रहृष्टाः परिनष्टमोहाः

     सर्व ययुः पीतकथामृतास्ते ॥ ९० ॥


भक्तिः सुताभ्यां सह रक्षिता सा

     शास्त्रे स्वकीयेऽपि तदा शुकेन ।

अतो हरिर्भागवतस्य सेवनात्

     चित्तं समायाति हि वैष्णवानाम् ॥ ९१ ॥


दारिद्र्यदुःखज्वरदाहितानां

     मायापिशाचीपरिमर्दितानाम्

संसारसिन्धौ परिपातितानां

     क्षेमाय वै भागवतं प्रगर्जति ॥ ९२ ॥


                शौनक उवाच


शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।

सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम् ॥ ९३ ॥


                 सूत उवाच


आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ ।

नवमीतो नभस्ये च कथारंभं शुकोऽकरोत् ॥ ९४ ॥


परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये ।

शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम् ॥ ९५ ॥


तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति ।

ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥ ९६ ॥


इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ ।

कलौ भागवती वार्ता भवरोगविनाशिनी ॥ ९७ ॥


कृष्णप्रियं सकलकल्मषनाशनं च

     मुक्त्येकहेतुमिह भक्तिविलासकारि

सन्तः कथानकमिदं पिबतादरेण

     लोके हि तीर्थपरिशीलनसेवया किम् ॥ ९८ ॥


स्वपुरुषमपि वीक्ष्य पाशहस्तं

     वदति यमः किल तस्य कर्णमूले ।

परिहर भगवत्कथासु मत्तान्

     प्रभुरहमन्युनृणां न वैष्णवानाम् ॥ ९९ ॥


असारे संसारे विषयविषसङ्‌गाकुलधियः

     क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् ।

किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे

     परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने ॥ १०० ॥


रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा ।

कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत् ॥ १०१ ॥


इति च परमगुह्यं सर्वसिद्धान्तसिद्धं

     सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य ।

जगति शुककथातो निर्मलं नास्ति किञ्चित्

     पिब परसुखहेतोर्द्वादशस्कन्धसारम् ॥ १०२ ॥


एतां यो नियततया श्रृणोति भक्त्या

     यश्चैनां कथयति शुद्धवैष्णवाग्रे ।

तौ सम्यक् विधिकरणात्फलं लभेते

     याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥ १०३ ॥

 

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये

    श्रवणविधिकथनं नाम षष्टोऽध्यायः ॥ ६ ॥

       हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत माहात्म्य पद्म पुराण षष्टम अध्याय
भागवत माहात्म्य पद्म पुराण षष्टम अध्याय
भागवत माहात्म्य पद्म पुराण षष्टम अध्याय। श्रीमद्‌भागवतमाहात्म्यम् - षष्ठोऽध्यायः श्रीमद्‌भागवत सप्ताहपारायणविधिः कुमारा ऊचुः अथ ते स......
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgxJ9-80FawsQLdCxrzQXqh1D0NTlW2u08bnETjf8wfvreO-kAL8LBYd4nz5iyU3zpNYUFVoro_lQ0NIZETCh0KOxqFQn9ao1T_MEEcUtz1WXhfAYLxxBXnqHgPqc3q2jCWweP5hXTysyOQtPPKV9_fMPe9UQ8l6XGP_BR3m1FkPTHJYsewSYHT0JZcf04/s16000/DALL%C2%B7E%202024-12-31%2021.35.02%20-%20An%20artistic%20depiction%20inspired%20by%20Padma%20Purana's%20Shrimad%20Bhagavat%20Mahatmya,%20Chapter%20Six.%20A%20serene%20ashram%20setting%20with%20a%20wise%20sage%20seated%20on%20a%20lotus%20se.webp
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgxJ9-80FawsQLdCxrzQXqh1D0NTlW2u08bnETjf8wfvreO-kAL8LBYd4nz5iyU3zpNYUFVoro_lQ0NIZETCh0KOxqFQn9ao1T_MEEcUtz1WXhfAYLxxBXnqHgPqc3q2jCWweP5hXTysyOQtPPKV9_fMPe9UQ8l6XGP_BR3m1FkPTHJYsewSYHT0JZcf04/s72-c/DALL%C2%B7E%202024-12-31%2021.35.02%20-%20An%20artistic%20depiction%20inspired%20by%20Padma%20Purana's%20Shrimad%20Bhagavat%20Mahatmya,%20Chapter%20Six.%20A%20serene%20ashram%20setting%20with%20a%20wise%20sage%20seated%20on%20a%20lotus%20se.webp
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/12/blog-post_95.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/12/blog-post_95.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content