जैनधर्मः भारतस्य प्राचीनतमः आध्यात्मिकः धर्मः अस्ति। अस्य धर्मस्य मूलभूतं सिद्धान्तं अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, च अपरिग्रहः च अ...
जैनधर्मः भारतस्य प्राचीनतमः आध्यात्मिकः धर्मः अस्ति। अस्य धर्मस्य मूलभूतं सिद्धान्तं अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, च अपरिग्रहः च अस्ति। जैनधर्मस्य संस्थापकः ऋषभदेवः इति मुनिः मान्यः, परं वर्तमानं स्वरूपं वर्धमानमहावीरः (ईसा पूर्व 599-527) इत्यनेन अष्टादशे तीरङ्करेण प्रचारितः अस्ति। जैनधर्मे 24 तीर्थङ्कराः मान्याः, ये मोक्षमार्गं प्रदर्शयन्ति।
जैनधर्मस्य प्रमुखाः सिद्धान्ताः:
1. अहिंसा (अहिंसापरमो धर्मः): जैनधर्मे अहिंसाया सर्वोच्च स्थानं अस्ति। हिंसाया सर्वथा त्यागः कर्तव्यः। मनसा, वाचा, कर्मणा च कस्यापि जीवस्य हिंसा वर्जनीया।
2. सत्यं: सत्यं वक्तव्यम्। असत्यं झूठं, कपटं च जैनधर्मे निषिद्धम्।
3. अस्तेयम्: अनधिकारप्राप्तवस्तूनां ग्रहणं निषिद्धं। कस्यापि धनं वस्तुं वा अधर्मेण न ग्रहीतुं कर्तव्यं।
4. ब्रह्मचर्यम्: ब्रह्मचर्यं संयमः इत्यर्थे। इदं गृहस्थैः तथा संन्यासिनः भिन्नरूपेण अनुष्ठेयम्।
5. अपरिग्रहः: भौतिकवस्तूनां त्यागः तथा केवलं आवश्यकता-अनुसारं ग्रहणं।
जैनधर्मस्य दर्शनं:
जैनधर्मे "अनैकान्तवादः", "स्याद्वादः", "नयवादः" च त्रयोः मुख्यदर्शनानि।
1. अनैकान्तवादः: कस्यापि वस्तूनः अनेकविधं पक्षं अस्ति। सर्वं सापेक्षं दृश्यते, वस्तुनः परिपूर्णं ज्ञानं केवलज्ञानिनः एव।
2. स्याद्वादः: सत्यं सापेक्षं भवति। एकस्य वस्तुनः विभिन्नाः दृष्टिकोणाः भवन्ति, अतः सदा स्यात् (संभवतः) इति माननीयम्।
3. नयवादः: वस्तुनः ज्ञानं विभिन्नं दृष्टिकोणं (नय) आधारमाणं भवति।
मोक्षमार्गः:
जैनधर्मे त्रिरत्नानि (रत्नत्रयः) मोक्षमार्गः कथ्यते:
1. सम्यग्दर्शनं: तत्त्वानां यथार्थं ज्ञानं।
2. सम्यग्ज्ञानं: सत्यज्ञानं।
3. सम्यक्चारित्रं: शुद्धं आचरणं।
पूजा-पद्धतिः:
जैनधर्मे तीर्थङ्कराणां पूजनं प्रधानं। तेषां मूर्तेः सन्मार्गदर्शकत्वेन उपासना क्रियते। जैनमन्दिरे शान्तिपूर्णं वातावरणं च महत्त्वपूर्णम्।
जैनधर्मस्य सम्प्रदायाः:
जैनधर्मे द्वे मुख्यसम्प्रदायौ स्तः -
1. श्वेताम्बरः: यत्र संन्यासिनः श्वेतवस्त्रं धारणं कुर्वन्ति।
2. दिगम्बरः: यत्र संन्यासिनः पूर्णतः नग्नाः भवन्ति, अपरिग्रहं चरमसीमायाम् पालनं कुर्वन्तः।
प्रमुख ग्रन्थाः:
जैनधर्मस्य ग्रन्थाः आगमः च मान्याः। प्रमुखं साहित्यं तत्त्वार्थसूत्रं, समयसारः, आदि ग्रन्थाः च सन्ति।
निष्कर्षः:
जैनधर्मः आत्मसंयमस्य, अहिंसाया, च शान्तिस्वरूपस्य धर्मः अस्ति। अयं धर्मः मोक्षं लक्ष्यं कृत्वा आत्मसाक्षात्कारं च प्रेरयति।
जैनधर्मस्य अधिकं विवरणं प्रस्तूयते यथा:
जैनधर्मस्य मूलतत्त्वानि
1. जीव (जीवात्मा): जैनधर्मे जीवः चेतनस्वरूपः अस्ति, यः जन्ममरणचक्रे फसति। प्रत्येकः जीवः स्वतंत्रः अस्ति, परंतु कर्मबन्धनं मोक्षप्राप्तेः बाधकं भवति।
2. अजीवः (अचेतनतत्त्वं): अजीवः जड़तत्त्वं यथा पृथ्वी, जलं, वायुः, अग्निः, आकाशः च।
3. कर्मसिद्धान्तः: जैनधर्मे कर्मं अदृश्यशक्तिः अस्ति, यत् प्रत्येकं जीवस्य स्वभावं तथा स्थितिं निर्धारितं करोति। कर्माणि शुभाशुभफलानि जनयन्ति, तथा मोक्षमार्गे बाधकानि भवन्ति।
4. निर्वाणं (मोक्षः): कर्मबन्धनस्य उन्मूलनं कृत्वा, आत्मनः शुद्धिः एवं परमात्मसिद्धिः निर्वाणं कथ्यते। मोक्षः जैनधर्मस्य परमलक्ष्यम्।
जैनधर्मे अनुशीलनं (आचरणः)
1. पञ्चमहाव्रताः (मुनिनः अनुशासनं):
अहिंसा
सत्यं
अस्तेयम्
ब्रह्मचर्यम्
अपरिग्रहः
2. अणुव्रताः (गृहस्थैः पालनं): गृहस्थैः पञ्चमहाव्रतानां सरलरूपं पालनं कर्तव्यम्। अहिंसा, सत्यं, अस्तेयम्, संयमः, च मितोपभोगः गृहस्थाचारः।
3. तपः: जैनधर्मे तपस्यायाः महत्त्वं अस्ति। तपस्ये द्वौ प्रकारौ स्तः:
बाह्यतपः: उपवासः, अनुशनः, कायाक्लेशः, आदि।
आभ्यन्तरतपः: ध्यानं, प्रायश्चित्तं, वीतरागता, स्वाध्यायः।
तीर्थङ्कराणां योगदानम्
जैनधर्मे 24 तीर्थङ्कराः महत्त्वपूर्णाः। ते धर्ममार्गं प्रदर्शयन्ति। प्रमुख तीर्थङ्कराः:
1. ऋषभदेवः (आदिनाथः) - प्रथम तीर्थङ्करः।
2. महावीरः (वर्धमानः) - चतुर्विंशः तीर्थङ्करः।
जैनधर्मे तीर्थानि:
1. शिखरजी: झारखण्डे स्थितं प्रमुखं तीर्थस्थानं।
2. पावापुरी: महावीरस्वामिनः निर्वाणस्थानम्।
3. रणकपुरम्: राजस्थानस्थं अति प्रसिद्धं जैनमन्दिरम्।
4. गिरनारः: गुजराते स्थितं तीर्थस्थानं।
जैनधर्मे पर्यावरणचिन्तनम्
जैनधर्मे पर्यावरणरक्षणं अहिंसाया विस्ताररूपेण दर्श्यते। जीवनस्य सर्वस्वरूपेषु (पृथ्वी, जलं, वनस्पतिः) आदरं तथा रक्षणं कर्तव्यं।
आधुनिककालीन योगदानः
जैनधर्मस्य प्रभावः केवलं धार्मिकं न, अपितु सांस्कृतिकं, सामाजिकं, तथा आर्थिकं क्षेत्रे अपि दृष्टव्यः। जैनसमाजः शैक्षिकं, व्यापारिकं, च सेवाकार्येषु अग्रगण्यः।
निष्कर्षः
जैनधर्मः केवलं धार्मिकसिद्धान्तेषु निबद्धः न, अपितु मानवीयमूल्यानां संवर्धनं च करोति। अहिंसा, संयमः, च पर्यावरणरक्षणं इत्यादीनां युगानुकूलं सन्देशं जैनधर्मः प्रतिपादयति। मोक्षप्राप्तेः साधनं च सर्वजनानां प्रेरणामूलं भवति।