Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

शनि पीड़ानाशक सहस्त्रनामावली स्तोत्र

SHARE:

शनि सहस्त्रनाम सनी के 1000 नाम शनि के प्रभाव को दूर करने के उपाय शनि की कृपा प्राप्ति के उपाय शनि मंत्र शनि के हजार नाम नवग्रह शांति Sani sahs

 

Shani sahasranama stotram
Shani sahasranama stotram 

 जब भी शनि की दशा/अन्तर्दशा में अकारण चिन्ताएँ होने लगे अथवा कार्य बाधा होने लगे तब धैर्य, श्रद्धा और विश्वास के साथ शनि सहस्त्रनाम का पाठ करना चाहिए इससे शनि पीड़ा शांत होगी. शनि सहस्त्रनाम का अर्थ है – शनि देव के हजार नाम. शनि के एक हजार नामों का श्लोकबद्ध वर्णन किया गया है. जो व्यक्ति शनि की पीड़ा से व्याकुल हैं उन्हें इस “शनि सहस्त्रनाम स्तोत्र” का पाठ हर शनिवार दोपहर बाद करना चाहिए. नियमित रूप से पाठ करने पर अधूरे कार्य पूरे होगें, परिवार में सुख व समृद्धि होगी तथा व्यवसाय में उन्नति होगी।


विनियोग

 अस्य श्रीशनिसहस्त्रनामस्तोत्र मन्त्रस्य कश्यपऋषि: अनुष्टुप्छन्द:, शनैश्चरो देवता। शं बींज, नं शक्ति:, मं कीलकं, शनिप्रसादात् सिद्धयर्थे जपे विनियोग: ।


न्यास: – 

 शनिश्चराय अंगुष्ठाभ्यां नम:, मन्दगतये तर्जनीभ्यां नम:, अधोक्षजाय मध्यमाभ्यां नम:, सौरये अनामिकाभ्यां नम:, शुष्कोदराय कनिष्ठिकाभ्यां नम:, छायात्मजाय करतलकरपृष्ठाभ्यां नम:, शनैश्चराय हृदयाय नम:, मन्दगते शिरसे स्वाहा, अधोक्षजाय शिखायै वषट्, सौरये कवचाय हुम्, शुष्कोदराय नेत्रत्रयाय वौषट्, छायात्मजाय अस्त्राय फट्, भूर्भुवस्सुवरोमिति दिग्बन्ध:।


शनि ध्यान मन्त्र 

चापासनो गृध्रधरस्तु नील: प्रत्यड्मुख: काश्यपगोत्रजात:।

स शूलचापेषु गदाधरोऽव्यात् सौराष्ट्रदेशप्रभवश्च शौरि:।।1।।


नीलाम्बरो नीलवपु: किरीटी गृध्रासनस्थो विकृताननश्च ।

केयूरहारादिविभूषितांगस्सदाऽस्तु मे मन्दगति: शनैश्चरः।।2।।


ऊँ अमिताभाष्यघहर: अशेषदुरितापह:।

अघोररूपोऽतिदीर्घकायोऽशेषभयानक:।।१


अनन्तो अन्नदाता चाश्वत्थमूलजपे प्रिय:।

अतिसम्पत्प्रदोsमोघ: अन्त्यस्तुत्या प्रकोपित:।।२


अपराजितो अद्वितीय: अतितेजोऽभयप्रद:।

अष्टमस्थोंजननिभ: अखिलात्मार्कनन्दन: ।।३


अतिदारुण अक्षोभ्य: अप्सरोभि: प्रपूजित:।

अभीष्टफलदोऽरिष्टमथनोऽमरपूजित:।।४


अनुग्राह्यो अप्रमेय पराक्रम विभीषण:।

असाध्ययोगो अखिल दोषघ्न: अपराकृत:।।५


अप्रमेयोSतिसुखद: अमराधिपपूजित:।

अवलोकात् सर्वनाश: अश्वत्थाम द्विरायुध:।।६


अपराधसहिष्णुश्च अश्वत्थाम सुपूजित:।

अनन्तपुण्यफलदो अतृप्तोतिबलोपि च।।७


अवलोकात् सर्ववन्द्य: अक्षीणकरुणानिधि:।

अविद्यामूलनाशश्च अक्षय्यफलदायक:।।८


आनन्दपरिपूर्णश्च आयुष्कारक एवच ।

आश्रितेष्टार्थवरद: आधिव्याधिहरोपि च।।९


आनन्दमय आनन्दकरो आयुध-धारक:।

आत्मचक्राधिकारी च आत्मस्तुत्यपरायण:।।१०


आयुष्करो आनुपूर्व्य: आतायत्तजगत्त्रय:।

आत्मनामजपप्रीत: आत्माधिकफलप्रद:।।२१


आदित्यसम्भवो आर्तिभंजनो आत्मरक्षक: ।

आपद् बान्धव आनन्दरूपो आयु:प्रदोपि च।।२२


आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रद:।

आनुकूल्यो आत्मरूप प्रतिमादान सु प्रिय:।।२३


आत्मारामो आदिदेवो आपन्नार्ति विनाशन:।

इन्दिरार्चितपादश्च इन्द्रभोगफलप्रद:।।२४


इन्द्रदेव स्वरुपश्च इष्टेष्टवरदायक:।

इष्टापूर्तिप्रदो इन्दुमतीष्टवरदायक: ।।२५


इन्दिरारमण: प्रीत: इन्द्र-वंश-नृपार्चित:।

इहामुत्रेष्टफलद: इन्दिरारमणार्चित:।।२६


ईद्रियो ईश्वरप्रीत: ईषणात्रयवर्जित:।

उमास्वरूपउद्बोध्य: उशना उत्सव-प्रिय:।।२७


उमादेव्यर्चनप्रीत: उच्चस्थोच्चफलप्रद: ।

उरुप्रकाशो उच्चस्थ योगद: उरुपराक्रम:।।२८


ऊर्ध्वलोकादिसंचारी ऊर्ध्वलोकादिनायक:।

ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजित:।।२९


ऋषिप्रोक्त पुराणज्ञ: ऋषिभि: परिपूजित:।

ऋग्वे दवन्द्यो ऋग्रूपी ऋजुमार्ग प्रवर्तक:।।३०


लुलितोद्धारको लूत भवपाश प्रभंजन:।

लूकाररूपकोलब्धर्ममार्ग प्रवर्तक:।।३१


ऎकाधिपत्यसाम्राज्यप्रदो एनौघनाशन:।

एकपाद्येक ऎकोनविंशतिमासभुक्तिद:।।३२


एकोनविंशतिवर्षदशो एणांकपूजित:।

ऎश्वर्यफलदो ऎन्द्र ऎरावतसुपूजित:।।३३


ओंकार जपसुप्रीत: ओंकार परिपूजित:।

ओंकारबीजो औदार्य हस्तो औन्नत्यदायक:।।३४


औदार्यगुण औदार्य शीलो औषधकारक:।

करपंकजसन्नद्धधनुश्च करुणानिधि:।।३५


काल: कठिनचित्तश्च कालमेघसमप्रभ:।

किरीटी कर्मकृृत्कारयिताकालसहोदर:।।३६


कालाम्बर: काकवाह: कर्मठ: काश्यपान्वय: ।

कालचक्रप्रभेदी च कालरूपी च कारण: ।।३७


कारिमूर्ति: कालभर्तां किरीटमुकटोज्वल: ।

कार्यकारण कालज्ञ: कांचनाभरथान्वित:।।३८


कालदंष्ट्र: क्रोधरूप: कराली कृष्णकेतन: ।

कालात्मा कालकर्ता व कृतान्त: कृष्णगोप्रिय:।।३९


कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भव:।

कृष्णवर्णहयश्चैव कृष्णगोक्षीरसु-प्रिय:।।४०


कृष्णगोघृतसुप्रीत: कृष्णगोदधिषु-प्रिय:।

कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रिय:।।४१


कृष्णगोदत्तहृदय: कृष्णगोरक्षणप्रिय:।

कृष्णगोग्रासचित्तस्य सर्वपीडानिवारक:।।४२


कृष्णगोदान शान्तस्य सर्वशान्त फलप्रद:।

कृष्णगोस्नान कामस्य गंगास्नान फलप्रद:।।४३


कृष्णगोरक्षणस्यद्यु सर्वाभीष्टफलप्रद:।

कृष्णगावप्रियश्चैव कपिलापद्युषु प्रिय:।।४४


कपिलाक्षीरपानस्य सोमपानफलप्रद:।

कपिलादानसुप्रीत: कपिलाज्यहुतप्रिय:।।४५


कृष्णश्च कृत्तिकान्तस्थ: कृष्णगोवत्ससुप्रिय:।

कृष्णमाल्याम्बरधर: कृष्णवर्णतनूरुह:।।४६


कृष्णकेतु: कृशकृष्णदेह: कृष्णाम्बरप्रिय:।।

क्रूरचेष्ट: क्रूरभाव क्रूरद्रष्ट्र: कुरूपि च ।।४७


कमलापति सं सेव्य: कमलो वपूजित:।

कामितार्थप्रद: कामधेनु पूजनसुप्रिय:।।४८


कामधेनुसमाराध्य: कृपायुष विवर्धन:।

कामधेनू वैकचित्तश्च कृपराज सुपूजित:।।४९


कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजित:।

कृष्णांगमहिषीदोग्धा कृष्णेन कृतपूजन:।।५१


कृष्णांगमहिषीदानप्रिय: कोणस्थ एव च ।

कृष्णांगमहिषीदानलोलुप: कामपूजित:।।५२


क्रूरावलोकनात् सर्वनाश: कृष्णांगदप्रिय:।

खद्योत: खण्डन: खंगधर: खेचरपूजित:।।५३


खरांशुतनयश्चैव खगानां पतिवाहन:।

गोसेवासक्तहृदय:गोचरस्थानदोषहृत्।।५४


गृहराश्याधिपश्चैव गृहराज महाबल:।।

गृध्रवाहो गृहपति: गोचरो गानलोलुप:।।५५


घोरो घर्मो घनतमो घर्मी घन-कृपान्वित:।

घननीलाम्बरधरो डादिवर्ण सुसंज्ञित:।।५६


चक्रवर्तिसमाराध्य: चन्द्रमत्या समर्चित:।

चन्द्रमत्यार्तिहारी च चराचर सुखप्रद:।।५७


चतुर्भुजश्चापहस्त: चराचरहितप्रत: ।

छायापुत्र: छत्रधर: छायादेवी-सुतस्तथा ।।५८


जयप्रदो जगन्नीलो जपतां सर्व-सिद्धिद:।

जपविध्वस्तविमुखो जम्भारिपरिपूजित:।।५९


जंभारिवन्द्यो जयदो जगज्जनमनोहर:।

जगत्त्रप्रकुपितो जगत्त्राणपरायण: ।।६१


जयो जयप्रदश्चैव जगदानन्दकारक: ।

ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिष्शास्त्र प्रवर्तक:।।६२


झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रिय:।

ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधि:।।६३


ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकित:।

टंकिताखिललोकश्च टंकितैन-स्तमोरवि:।।६४


टंकारकारकश्चैव टिड्कृतो-टाम्भदप्रिय:।

ठकारमय सर्वस्व: ठकारकृतपूजित:।।६५


डक्कावाद्यप्रीतिकर: डमडुमरुकप्रिय: ।

डम्भरप्रभवो डम्भ: डक्कानादप्रियकंर:।।६६


डाकिनी शाकिनी भूत सर्वोपद्रवकारक: ।

डाकिनी शाकिनी भूत सर्वोपद्रवनाशक:।।६७


ढकाररूपो डाम्भीको णकारजपसुप्रिय: ।

णकारमयमन्त्रार्थ: णकारैकशिरोमणि:।।६८


णकारवचनानन्द: णकारकरुणामय:।

णकारमय सर्वस्व: णकारैकपरायण:।।६९


तर्जनीघृतमुद्रश्च तपसां फलदायक:।

त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धर: ।।७०


तपस्वी तपसा दग्धदेह: ताम्राधरस्तधा ।

त्रिकालवेदितव्यश्च त्रिकालमतितोषित:।।७१


तुलोच्चय: त्रासकर: तिलतैलप्रियस्तथा ।

तेलान्न सन्तुष्टमना: तिलदानप्रियस्तथा:।।७२


तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा।

तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा।।७३


तिलहोमप्रियश्चैव तापत्रयनिवारक:।

तिलतर्पणसन्तुष्ट: तिलतैलान्नतोषित:।।७४


तिलैकदत्तहृदय तेजस्वी तेजसान्निधि:।

तेजसादित्यसंकाश: तेजोमय वपुर्धर:।।७५


तत्वज्ञ: तत्वगस्तीव्र: तपोरूप: तपोमय:।

तुष्टिदस्तुष्टिकृत् तीक्ष्ण: त्रिमूर्ति: त्रिगुणात्मक: ।।७६


तिलदीपप्रियश्चैव तस्य पीडानिवारक:।

तिलोत्तमामेन कादिनर्तनप्रियएवच।।७७


त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा।

स्थित: स्थायी स्थापकश्च स्थूलसूक्ष्म-प्रदर्शक:।।७८


दशरथार्चितपादश्च दशरथस्तोत्रतोषित:।

दशरथप्रार्थनाक्लप्त दुर्भिक्ष विनिवारक:।।७९


दशरथ प्रार्थनाक्लप्त वरद्वय प्रदायक: ।

दशरथस्वात्मदर्शी च दशरथाभीष्टदायक:।।८०


दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधर:।

दशरथस्तोत्रवरद: दशरथाभीप्सितप्रद:।।८१


धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतन: ।

धर्मराज प्रियकरो धर्मराज सुपूजित:।।८२


धर्मराजेष्टवरदो धर्माभीष्टफलप्रद: ।

नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा।।८३


निजपीडार्तिहारी च निजभक्तेष्टदायक:।

निर्मांसदेहो नीलश्च निजस्तोत्र बहुप्रिय:।।८४


नलस्तोत्र प्रियश्चैव नलराजसुपूजित: ।

नक्षत्रमण्दलगतो नमतां प्रियकारक:।।८५


नित्यार्चितपदाम्भोजो निजाज्ञा परिपालक:।

नवग्रहवरो नीलवपुर्नलकरार्चित: ।।८६


नलप्रियानन्दितश्च नलक्षेत्रनिवासक:।

नलपाक प्रियश्चैव नलप ण्जनक्षम: ।।८७


नलसर्वार्तिहारी च नलेनात्मार्थपूजित: ।

निपाटवीनिवासश्च नलाभीष्टवरप्रद:।।८८


नलतीर्थसकृत् स्नान सर्वपीडानिवारक: ।

नलेशदर्शनस्याशु साम्राज्यपदवीप्रद: ।।८९


नक्षत्रराश्याधिपश्च नीलध्वजविराजित: ।

नित्ययोगरतश्चैव नवरत्नविभूषित:।।९०


विधा भज्यदेहश्च नवीकृत-जगत्त्रय: ।

नवग्रहाधिपश्चैव नवाक्षरजपप्रिय: ।।९१


नवात्मा नवचक्रात्मा नवतत्वाधिपस्तथा ।

नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ।।९२


निष्कण्टको निस्पृहश्च निरपेक्षो निरामय:।

नागराजार्चिपदो नागाराजप्रियंकर:॥९३॥


नागराजेष्टवरदो नागाभरण भूषित: ।

नागेन्द्रगान निरतो नानाभरणभूषितः ॥ ९४॥


नवमित्र स्वरूपश्च नानाश्चर्यविधायकः ।

नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५॥


नानारूप जगत् स्रष्टा जगत् नानारूपजनाश्रयः ।

नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६॥


नानारूपाधिकारी च नवरत्नप्रियस्तथा ।

नानाविचित्रवेषाढ्यो नानाचित्र विधायकः ॥ ९७॥


नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।

नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ९८॥


नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रदः ।

नानागम विधानज्ञो नानानृपसमावृतः ॥ ९९॥


नानावर्णाकृतिश्चैव नानावर्णस्वरार्तवः ।

नागलोकान्तवासी च नक्षत्रत्रयसंयुतः ॥ १००॥


नभादिलोकसम्भूतो नामस्तोत्रबहुप्रियः ।

नामपारायणप्रीतो नामार्चनवरप्रदः ॥ १०१॥


नामस्तोत्रैकचित्तश्च नानारोगार्तिभञ्जनः ।

नवग्रहसमाराध्यो नवग्रह भयापहः ॥ १०२॥


नवग्रहसुसम्पूज्यो नानावेद सुरक्षकः ।

नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ १०३॥


नवग्रहमयज्योतिर्नवग्रह वरप्रदः ।

नवग्रहाणामधिपो नवग्रह सुपीडितः ॥ १०४॥


नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः ।

परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ १०५॥


प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः ।

प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान् ॥ १०६॥


पावनः परिशुद्धात्मा पुत्रपौत्र प्रवर्धनः ।

प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ १०७॥


प्रजापत्यः प्रियकरः प्रणतेप्सितराज्यदः ।

प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ १०८॥


प्राणरूपी प्राणधारी प्रजानां हितकारकः ।

प्राज्ञः प्रशान्तः प्रज्ञावान् प्रजारक्षणदीक्षितः ॥ १०९॥


प्रावृषेण्यः प्राणकारी प्रसन्नोत्सववन्दितः ।

प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ ११०॥


प्रजाकरः प्रातिकूल्यः पिङ्गळाक्षः प्रसन्नधीः ।

प्रपञ्चात्मा प्रसविता पुराण पुरुषोत्तमः ॥ १११॥


पुराण पुरुषश्चैव पुरुहूतः प्रपञ्चधृत् ।

प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ ११२॥


प्रीतिमान् प्रवरस्तुत्यः पुरूरवसमर्चितः ।

प्रपञ्चकारी पुण्यश्च पुरुहूत समर्चितः ॥ ११३॥


पाण्डवादि सुसंसेव्यः प्रणवः पुरुषार्थदः ।

पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ ११४॥


पाण्डुपुत्रेष्टदाता च पाण्डवानां हितङ्करः ।

पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ ११५॥


पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकः ।

पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत् ॥ ११६॥


परचक्रप्रभेदी च पाण्डवेषु वरप्रदः ।

परब्रह्म स्वरूपश्च पराज्ञा परिवर्जितः ॥ ११७॥


परात्परः पाशहन्ता परमाणुः प्रपञ्चकृत् ।

पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ ११८॥


प्रसन्नात्सर्वसुखदः प्रपञ्चोद्भवसम्भवः ।

प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ ११९॥


परः परमकारुण्यः परब्रह्ममयस्तथा ।

प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ १२०॥


प्रसादकृत् प्रपञ्चश्च पराशक्ति समुद्भवः ।

प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ १२१॥


प्रपञ्चात्मा प्रपञ्चोपशमनः पृथिवीपतिः ।

परशुराम समाराध्यः परशुरामवरप्रदः ॥ १२२॥


परशुराम चिरञ्जीविप्रदः परमपावनः ।

परमहंसस्वरूपश्च परमहंससुपूजितः ॥ १२३॥


पञ्चनक्षत्राधिपश्च पञ्चनक्षत्रसेवितः ।

प्रपञ्च रक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ १२४॥


फलदानप्रियश्चैव फलहस्तः फलप्रदः ।

फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ १२५॥


फुटच्छमित पापौघः फल्गुनेन प्रपूजितः ।

फणिराजप्रियश्चैव फुल्लाम्बुज विलोचनः ॥ १२६॥


बलिप्रियो बली बभ्रुर्ब्रह्मविष्ण्वीश क्लेशकृत् ।

ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ १२७॥


बासदर्ष्ट्या प्रमेयाङ्गो बिभ्रत्कवचकुण्डलः ।

बहुश्रुतो बहुमतिर्ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२८॥


बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।

बालार्कद्युतिमान्बालो बृहद्वक्षा बृहत्तनुः ॥ १२९॥


ब्रह्माण्डभेदकृच्चैव भक्तसर्वार्थसाधकः ।

भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ १३०॥


भीषणो भैक्षकारी च भूसुरादि सुपूजितः ।

भोगभाग्यप्रदश्चैव भस्मीकृत जगत्त्रयः ॥ १३१॥


भयानको भानुसूनुर्भूतिभूषित विग्रहः ।

भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ १३२॥


भवभूत गणैःस्तुत्यो भूतसंघसमावृतः ।

भ्राजिष्णुर्भगवान्भीमो भक्ताभीष्टवरप्रदः ॥ १३३॥


भवभक्तैकचित्तश्च भक्तिगीतस्तवोन्मुखः ।

भूतसन्तोषकारी च भक्तानां चित्तशोधनः ॥ १३४॥


भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।

भूतिदो भूतिकृद् भोज्यो भूतात्मा भुवनेश्वरः ॥ १३५॥


मन्दो मन्दगतिश्चैव मासमेव प्रपूजितः ।

मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रदः ॥ १३६॥


मुचुकुन्दार्चितपदो महारूपो महायशाः ।

महाभोगी महायोगी महाकायो महाप्रभुः ॥ १३७॥


महेशो महदैश्वर्यो मन्दार कुसुमप्रियः ।

महाक्रतुर्महामानी महाधीरो महाजयः ॥ १३८॥


महावीरो महाशान्तो मण्डलस्थो महाद्युतिः ।

महासुतो महोदारो महनीयो महोदयः ॥ १३९॥


मैथिलीवरदायी च मार्ताण्डस्य द्वितीयजः ।

मैथिलीप्रार्थनाकॢप्त दशकण्ठ शिरोपहृत् ॥१४०॥


मरामरहराराध्यो महेन्द्रादि सुरार्चितः ।

महारथो महावेगो मणिरत्नविभूषितः ॥ १४१॥


मेषनीचो महाघोरो महासौरिर्मनुप्रियः ।

महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ १४२॥


महाशुष्को महारौद्रो मुक्तिमार्ग प्रदर्शकः ।

मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ १४३॥


मन्त्राधिष्ठानरूपश्च मल्लिकाकुसुमप्रियः ।

महामन्त्र स्वरूपश्च महायन्त्रस्थितस्तथा ॥ १४४॥


महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा ।

महाबलि समाराध्यो महर्षिगणपूजितः ॥ १४५॥


मन्दचारी महामायी माषदानप्रियस्तथा ।

माषोदन प्रीतचित्तो महाशक्तिर्महागुणः ॥ १४६॥


यशस्करो योगदाता यज्ञाङ्गोऽपि युगन्धरः ।

योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ १४७॥


यज्ञभृद् यजमानश्च योगो योगविदां वरः ।

यक्षराक्षसवेताळ कूष्माण्डादिप्रपूजितः ॥ १४८॥


यमप्रत्यधिदेवश्च युगपद् भोगदायकः ।

योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत् ॥ १४९॥


रघुवंश समाराध्यो रौद्रो रौद्राकृतिस्तथा ।

रघुनन्दन सल्लापो रघुप्रोक्त जपप्रियः ॥ १५०॥


रौद्ररूपी रथारूढो राघवेष्ट वरप्रदः ।

रथी रौद्राधिकारी च राघवेण समर्चितः ॥ १५१॥


रोषात्सर्वस्वहारी च राघवेण सुपूजितः ।

राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ १५२॥


राज्यभूपाकरश्चैव राजराजेन्द्र वन्दितः ।

रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ १५३॥


रघुपौरुषसन्तुष्टो रघुस्तोत्रबहुप्रियः ।

रघुवंशनृपैःपूज्यो रणन्मञ्जीरनूपुरः ॥ १५४॥


रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा ।

लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ १५५॥


लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः ।

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ १५६॥


लोकाध्यक्षो लोकवन्द्यो लक्ष्मणाग्रजपूजितः ।

वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ १५७॥


विश्ववन्द्यो विरूपाक्षो विमलाङ्गविराजितः ।

विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ १५८॥


विश्वरूपी विश्वगोप्ता विभावसु सुतस्तथा ।

विप्रप्रियो विप्ररूपो विप्राराधन तत्परः ॥ १५९॥


विशालनेत्रो विशिखो विप्रदानबहुप्रियः ।

विश्वसृष्टि समुद्भूतो वैश्वानरसमद्युतिः ॥ १६०॥


विष्णुर्विरिञ्चिर्विश्वेशो विश्वकर्ता विशाम्पतिः ।

विराडाधारचक्रस्थो विश्वभुग्विश्वभावनः ॥ १६१॥


विश्वव्यापारहेतुश्च वक्रक्रूरविवर्जितः ।

विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ १६२॥


विश्वमूलनिवासी च विश्वचित्रविधायकः ।

विश्वाधारविलासी च व्यासेन कृतपूजितः ॥ १६३॥


विभीषणेष्टवरदो वाञ्छितार्थप्रदायकः ।

विभीषणसमाराध्यो विशेषसुखदायकः ॥ १६४॥


विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदः ।

वासवात्मजसुप्रीतो वसुदो वासवार्चितः ॥ १६५॥


विश्वत्राणैकनिरतो वाङ्मनोतीतविग्रहः ।

विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः ॥ १६६॥


विपाशो विगतातङ्को विकल्पपरिवर्जितः ।

वरिष्ठो वरदो वन्द्यो विचित्राङ्गो विरोचनः ॥ १६७॥


शुष्कोदरः शुक्लवपुः शान्तरूपी शनैश्चरः ।

शूली शरण्यः शान्तश्च शिवायामप्रियङ्करः ॥ १६८॥


शिवभक्तिमतां श्रेष्ठः शूलपाणी शुचिप्रियः ।

श्रुतिस्मृतिपुराणज्ञः श्रुतिजालप्रबोधकः ॥ १६९॥


श्रुतिपारग सम्पूज्यः श्रुतिश्रवणलोलुपः ।

श्रुत्यन्तर्गतमर्मज्ञः श्रुत्येष्टवरदायकः ॥ १७०॥


श्रुतिरूपः श्रुतिप्रीतः श्रुतीप्सितफलप्रदः ।

शुचिश्रुतः शान्तमूर्तिः श्रुतिश्रवणकीर्तनः ॥ १७१॥


शमीमूलनिवासी च शमीकृतफलप्रदः ।

शमीकृतमहाघोरः शरणागतवत्सलः ॥ १७२॥


शमीतरुस्वरूपश्च शिवमन्त्रज्ञमुक्तिदः ।

शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥ १७३॥


शमीपत्रप्रियश्चैव शमीपर्णसमर्चितः ।

शतोपनिषदस्तुत्यः शान्त्यादिगुणभूषितः ॥ १७४॥


शान्त्यादिषड्गुणोपेतः शङ्खवाद्यप्रियस्तथा ।

श्यामरक्तसितज्योतिः शुद्धपञ्चाक्षरप्रियः ॥ १७५॥


श्रीहालास्यक्षेत्रवासी श्रीमान् शक्तिधरस्तथा ।

षोडशद्वयसम्पूर्णलक्षणः षण्मुखप्रियः ॥ १७६॥


षड्गुणैश्वर्यसंयुक्तः षडङ्गावरणोज्वलः ।

षडक्षरस्वरूपश्च षट्चक्रोपरि संस्थितः ॥ १७७॥


षोडशी षोडशान्तश्च षट्शक्तिव्यक्तमूर्तिमान् ।

षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥ १७८॥


षट्कोणमध्यनिलयः षट्शास्त्रस्मृतिपारगः ।

स्वर्णेन्द्रनीलमकुटः सर्वाभीष्टप्रदायकः ॥ १७९॥


सर्वात्मा सर्वदोषघ्नः सर्वगर्वप्रभञ्जनः ।

समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥ १८०॥


समस्तभक्तसुखदः सर्वदोषनिवर्तकः ।

सर्वनाशक्षमः सौम्यः सर्वक्लेशनिवारकः ॥ १८१॥


सर्वात्मा सर्वदा तुष्टः सर्वपीडानिवारकः ।

सर्वरूपी सर्वकर्मा सर्वज्ञः सर्वकारकः ॥ १८२॥


सुकृती सुलभश्चैव सर्वाभीष्टफलप्रदः ।

सूर्यात्मजः सदातुष्टः सूर्यवंशप्रदीपनः ॥ १८३॥


सप्तद्वीपाधिपश्चैव सुरासुरभयङ्करः ।

सर्वसंक्षोभहारी च सर्वलोकहितङ्करः ॥ १८४॥


सर्वौदार्यस्वभावश्च सन्तोषात्सकलेष्टदः ।

समस्तऋषिभिःस्तुत्यः समस्तगणपावृतः ॥ १८५॥


समस्तगणसंसेव्यः सर्वारिष्टविनाशनः ।

सर्वसौख्यप्रदाता च सर्वव्याकुलनाशनः ॥ १८६॥


सर्वसंक्षोभहारी च सर्वारिष्ट फलप्रदः ।

सर्वव्याधिप्रशमनः सर्वमृत्युनिवारकः ॥ १८७॥


सर्वानुकूलकारी च सौन्दर्यमृदुभाषितः ।

सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्टवरप्रदः ॥ १८८॥


सोमयाजि समाराध्यः सीताभीष्ट वरप्रदः ।

सुखासनोपविष्टश्च सद्यःपीडानिवारकः ॥ १८९॥


सौदामनीसन्निभश्च सर्वानुल्लङ्घ्यशासनः ।

सूर्यमण्डलसञ्चारी संहारास्त्रनियोजितः ॥ १९०॥


सर्वलोकक्षयकरः सर्वारिष्टविधायकः ।

सर्वव्याकुलकारी च सहस्रजपसुप्रियः ॥ १९१॥


सुखासनोपविष्टश्च संहारास्त्रप्रदर्शितः ।

सर्वालङ्कार संयुक्तकृष्णगोदानसुप्रियः ॥ १९२॥


सुप्रसन्नः सुरश्रेष्ठः सुघोषः सुखदः सुहृत् ।

सिद्धार्थः सिद्धसङ्कल्पः सर्वज्ञः सर्वदः सुखी ॥ १९३॥


सुग्रीवः सुधृतिः सारः सुकुमारः सुलोचनः ।

सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १९४॥


हरिश्चन्द्रसमाराध्यो हेयोपादेयवर्जितः ।

हरिश्चन्द्रेष्टवरदो हंसमन्त्रादि संस्तुतः ॥ १९५॥


हंसवाह समाराध्यो हंसवाहवरप्रदः ।

हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १९६॥


हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।

हविर्होता हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ १९७॥


हनूमदर्चितपदो हलधृत् पूजितः  सदा ।

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ॥ १९८॥


क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।

क्षमाधरः क्षयद्वारो नाम्नामष्टसहस्रकम् ॥ १९९॥


वाक्येनैकेन वक्ष्यामि वाञ्चितार्थं प्रयच्छति ।

तस्मात्सर्वप्रयत्नेन नियमेन जपेत्सुधीः ॥ २००॥


॥ इति शनैश्चरसहस्रनामस्तोत्रं सम्पूर्णम् ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: शनि पीड़ानाशक सहस्त्रनामावली स्तोत्र
शनि पीड़ानाशक सहस्त्रनामावली स्तोत्र
शनि सहस्त्रनाम सनी के 1000 नाम शनि के प्रभाव को दूर करने के उपाय शनि की कृपा प्राप्ति के उपाय शनि मंत्र शनि के हजार नाम नवग्रह शांति Sani sahs
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiDLHrhxf9plnQ-I_d0tZbNaWplBRJmnKHTL13iNYYlZhSnyanwcHjolG2uIB0R52f0TNXZ17gUIKbDiJXG6MsjYHxiCQUopxu7am1B-kcblj_s7fzE7-NbwwVe2TdhdEoed39-4vwoDu7KxH1BOF2U2stso-_Gbd58oNsVIWVCB2razuxv8IL785uqF5g/w320-h240/images%20(10).jpeg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiDLHrhxf9plnQ-I_d0tZbNaWplBRJmnKHTL13iNYYlZhSnyanwcHjolG2uIB0R52f0TNXZ17gUIKbDiJXG6MsjYHxiCQUopxu7am1B-kcblj_s7fzE7-NbwwVe2TdhdEoed39-4vwoDu7KxH1BOF2U2stso-_Gbd58oNsVIWVCB2razuxv8IL785uqF5g/s72-w320-c-h240/images%20(10).jpeg
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/11/blog-post_3.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/11/blog-post_3.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content