दर्शन शास्त्र प्रमाण

SOORAJ KRISHNA SHASTRI
0


दर्शनम्

संख्या

प्रमाणानि

यजुर्वेद:

स्मृति:, प्रत्यक्षम्, ऐतिह्यम्, अनुमानः(तैत्तिरीयरण्यकम् - अरुणम्)

मनुस्मृति:

प्रत्यक्षम्, अनुमानम्, शाब्दम्

रामायणम्     

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्ति:, अभाव:(रामायणम् 3-72-8)|

चार्वाका:

प्रत्यक्षम्

वैशेषिका:

प्रत्यक्षम्, अनुमानम् (केचन शाब्दमपीच्छन्ति)

सांख्या:/योगिन:

प्रत्यक्षम्, अनुमानम्, शाब्दम्

नैयायिका:

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्

मीमांसका: भाट्टा: 

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्ति:, अनुपलब्धि:

मीमांसका: प्राभाकरा:

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्ति:

१०

अद्वैतवेदान्तिन:

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्ति:, अनुपलब्धि:

११

वैयाकरणा:

११

प्रत्यक्षम्, अनुमानम्, शाब्दम्, /नुमानम्, अर्थापत्ति:, अभ्यास:, अदृष्टम्, प्रतिभा, अनुपलब्धि:, प्रत्यभिज्ञा, कोश:  

१२

बौध्दा:

प्रत्यक्षम्, अनुमानम्

१३

जैना:

प्रत्यक्षम्, परोक्षम् – स्मृति:, प्रत्यभिज्ञानम्, ऊहा, अनुमान:, आगम:

१४

पौराणिका:

प्रत्यक्षम्, अनुमानम्, उनुमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धि:, सम्भव:, ऐतिह्यम् 

१५

तान्त्रिका:/भरत:

प्रत्यक्षम्, अनुमानम्, उनुमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धि:, सम्भव:, ऐतिह्यम्, चेष्टा

१६

आनन्दतीर्था:

प्रत्यक्षम्, शब्द: (अनुमानं तु, श्रुत्यनुसारित्वेन प्रमाणम्, न तु स्वतन्त्रम्)

१७

बल्लभा: 

(अलौतिके विषये) वेद:, ब्रह्मसूत्रम्, भगवद्गीता, श्रीमद्भागवतम्

१८

व्यवहारशास्त्रज्ञा:

मानुषम्, दैवम् 

१९

विशिष्टाद्वैतिन:

प्रत्यक्षम्, अनुमानम्, आगम: 

२०

आयुर्वेदे

आप्तोपदेश:, प्रत्यक्षम्, अनुमानम्, युक्ति: 

 

तस्मादज्ञाततत्त्वार्थज्ञानसाधनमेव नः।

प्रमाणमिति निर्णीतं तद्विशेषनथ ब्रुवे॥

प्रत्यक्षमनुमानं च शाब्दं चोपमितिस्तथा।

अर्थापत्तिरभावश्च षट्प्रमाणानि मादृशाम् ॥

चार्वाकास्तावदेकं द्वितयमपि पुनर्बौद्धवैशेषिकौ द्वौ

भासर्वज्ञश्च सांख्यस्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति।

प्राहुः प्राभाकराःपञ्चकमपि च वयं तेपि वेदान्तविज्ञाः

षट्कं पौराणिकास्व्ष्टकमभिदधिरे संभवैतिह्ययोगात्॥ मानमेयोदयः।

 

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top