श्रीदारिद्र्य दहन श्रीचक्रार्चना स्तोत्र

SOORAJ KRISHNA SHASTRI
0

             ।। देव्युवाच ॥

अतिदारिद्र्यसिंधौं तु मग्नानां परमेश्वर। 

उध्दारक्रमतो देव पूजां वद विधानतः ॥

 दारिद्रय विध्वंसिनी पूजां ललितायां सविस्तराम् । 

शीघ्रसंम्पत्सिध्दिभूतां कृपया वद मे प्रभो ॥

                ।। ईश्वरोवाच ॥

शीघ्र संम्पत्प्रसिद्ध्यर्थं भार्गवेण कृता पुरा ।

श्रीमत्त्रिपुरसुंदर्याः सा पूजा कथ्यते मया ॥

 य याति मंद भागोपि कुबेर सदृशो भुवि ।

जायते नात्र संदेहस्तां पूजां श्रुणु वल्लभे ॥ 

चक्रपूजां विधायादौ नैमित्तिकमथाचरेत् ।

तत्तदावरणस्थानेष्वियं पूजा विधीयते ॥

                   ।। ध्यानम् ॥

 हारनूपुरसंयुक्तां कमलद्वयधारिणीम् । 

लक्ष्मिःपरशिवमयि शुध्दजाम्बुनदप्रभाम् ॥

 तेजोरुपां च कमलवसतिं विश्वमोहिनीम् । 

सर्वभूषोज्वलांगीं च बीजापुरधरा तथा ॥

                    ।। स्तोत्रम् ॥

आद्याशक्तिश्च सकल जननीं कलशधारिणीम् । 

विष्णुवामांगसंस्थां च ततश्च कमलालया ॥ 

श्रीमत्सौभाग्यजननी भार्गवी च सनातनी । 

सर्वकामफलवाप्नोति साधनैक सुखावहा ॥ 

हिरण्यवर्णा हरिणीं सुवर्णललितस्त्रजाम् । 

समस्तसंम्पत्सुखदौ खिल सौभाग्यदायिनी ॥ 

समस्तकल्याणकरीं ज्ञानदां च हरिप्रियाम् । 

विज्ञानसंम्पत्सुखदां ह्यश्वपूर्णाँ हिरण्यमयी ॥ 

विचित्र वाग्भूतिकरी रथमध्यां मनोहराम् । 

हस्तिनादप्रमोदां चानंन्तसौभाग्यदायिनी ॥ 

सर्वभुतान्तरस्थांच स्वर्णप्राकारमध्यगाम् । 

समस्तभुतेश्वरी च विश्वरुपा प्रभामयी ॥

 दारिद्रय दुःखौघ तमोहन्त्रिं पद्मिनिं तथा । 

दीनार्तिविच्छेददक्षा कृपाकलितलोचना ॥ 

प्रणतस्वान्त शोकघ्निं शरणागत रक्षणा ।

 शांतिः कांतिः पद्मसंस्थां कमनीय गुणाश्रया ॥ 

क्षान्तिर्दान्तिंश्च दुरितक्षयकारिण्यतः परम् । 

शशिशेखर संस्था च धनधान्यसमृध्दिदाम् ॥

शक्तिं रतिर्नित्यपुष्टां रजनीकरसोदराम् ।

करिशिणीं च भक्तिश्च भवसागरतारिणीम् ॥

 मतिः सिध्दिर्धुतिश्चैवं मधुसुदनवल्लभाम् । 

पुष्टिं हिरण्यमालां च सुलक्षणेन च लक्षिताम् ॥

अतिदुर्गति हंन्त्रिं च वरसद्गतिदायिनीम् ।

देवि देवगणाराध्या भुवनार्ति विनाशिनीम् ॥

 आर्द्राँ पुष्करिणीं पुष्टिर्धरणीधरवल्लभा ।

दारिद्रय दुःखहन्त्रिं च भयविध्वंसिनी तथा ॥ 

श्रीविष्णुवक्षस्थगा ह्यशेषासुविभूतिदाम् । 

लक्षणालक्षितांगी च पद्मा पद्मासनार्चिताम् ॥ 

विद्यासत्करिं चैव देवसंघाभिपूजिताम् ।

भद्राच भाग्यरुपा च नित्या निर्मल बुध्दिदाम् ॥

 सत्या च सर्वभूतस्थां रत्नगर्भान्तरस्थिताम् ।

रम्या शुध्दां च कान्ता च कान्तिमद्भासितांगका ॥ 

सर्व सौख्यप्रदां देवि भक्तौघाभयदायिनीम् ।

श्वेतव्दिपकृतावासा जगन्माता जगन्मयी ॥ 

रत्नगर्भस्थितां सौम्यां क्षीराम्बुधिकृतालयाम् ।

प्रसन्न हृदयां चैव परिपूर्णा हिरण्यमयी ॥

वसुन्धरा श्रीधरां च वसुदोग्ध्रि कृपामयी । 

विष्णुप्रियां रत्नगर्भां समस्त फलदा तथा ॥ 

रसातलगताश्चैव सुव्रता च हरिप्रियाम् ।

धरणीगर्भ संस्था च समुन्नतमुखी तथा ॥

समस्तपुर संस्था च परिपूर्णमनोरथा ।

करुणारसनिःष्यन्द-नेत्रद्वयविलासिनीम् ॥

सर्वराजगृहावासां महालक्ष्मीर्गुणान्विताम् । 

वैकुण्ठनागरस्थां च क्षीरसागरकन्यका ॥ 

योगीह्रत्पद्मसंस्थां च कल्पवल्लि दयावतीम् । 

भक्तचिन्तामणिश्चैव ह्यादिमायेन्दिरा मम ॥

निराकारा च साकारा ब्रह्माण्डचयधारिणीम् । 

एकनाथाद्य लक्ष्मिश्चाज्ञानहन्त्री गुणातिगाम् ॥

प्रज्ञानलोचनाशेष वाग् जाड्य मलहारिणीम् । 

सुस्पृष्टवाक्यप्रदा चैव सर्व संपद्विराजिताम् ॥

प्रभा लावण्य सुभगा दोग्ध्रि स्वर्णप्रदा तथा । 

समस्त विघ्नौघहन्त्रि भोगदा च विचक्षणाम् ॥ 

देवादिनाथवन्द्यां च दीनपोषणतत्पराम् ।

मांगल्यबीजमहिमा निधिरुपिण्यनन्तगा ॥ 

आद्यादिलक्ष्मिश्च महासिध्दलक्ष्मिस्ततः परम् । 

राज्यलक्ष्मि दिव्यलक्ष्मि सुश्रीर्मंगलदेवताम् ॥ 

भक्तिदा मुक्तिदा चैव भुक्तिदा संगतिप्रदा ।

कीर्तिदा धनदा चैव पुत्र पौत्र विवर्धनम् ॥

 पद्मानना च पद्मोरुः पद्माक्षी पद्मसंभवा ।

अश्वदायि च गोदायि धनदायि महाधना ॥ 

चन्द्रसुर्याग्नि सर्वाभां जातवेदास्त्र संस्थिताम् । 

दिग्गजेन्द्र समाराध्यां दिव्यभूषण भूषिताम् ॥ 

सर्वसंपत्प्रदा चैव तथा सर्वार्थदायिनी ॥


     ॥ जय ललिता परमेश्वरी विजयते ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top