श्रीकृष्णजन्माष्टमी विशेष पूजन

SOORAJ KRISHNA SHASTRI
0

Shri Krishna Janmashtami special worship
Shri Krishna Janmashtami special worship


श्रीकृष्ण जन्माष्टमी पर्व अवसर पर भगवान श्रीकृष्ण का विशेष पूजन प्रस्तुत कर रहे है ..

 सर्व प्रथम हाथ जोडकर प्रणाम करे -

ॐ गुं गुरुभ्यो नमः 

ॐ गं गणेशाय नमः 

ॐ श्रीकृष्ण परमात्मने नमः 


अब 4 बार आचमन करे -


क्लीं आत्मतत्वं शोधयामि स्वाहा ।

क्लीं विद्यातत्वं शोधयामि स्वाहा ।

क्लीं शिवतत्वं शोधयामि स्वाहा ।

क्लीं सर्वतत्वं शोधयामि स्वाहा ।


 गुरुमण्डल के लिए पुष्प अक्षत अर्पण करे।


ॐ गुरुभ्यो नमः 

ॐ परम गुरुभ्यो नमः 

ॐ पारमेष्ठी गुरुभ्यो नमः 


 अब आसन पर पुष्प अक्षत अर्पण करे


ॐ पृथ्वी त्वया धृता लोका देवी त्वं विष्णुनां धृता ।

त्वं च धारय मां देवी पवित्रं कुरु च आसनम् ॥


 अब सभी दिशाओं में चारो तरफ अक्षत अर्पण -


अपसर्पन्तु ते भूता ये भूता भूवि संस्थिता :।

ये भूता विघ्नकर्तारस्ते  नश्यंतु शिवाज्ञया !! 


दीपक को प्रणाम करे -

दीप देवताभ्यो नम: ॥

अब अपने नाम गोत्र का उच्चारण करते हुये हाथ मे जल पुष्प लेकर संकल्प करे की आज जन्माष्टमी के दिन भगवान श्रीकृष्ण के जन्मदिन पर भगवान श्रीकृष्ण को प्रसन्न करने हेतु तथा मेरे जीवन के समस्त बाधाओं के निवारण हेतु मै यथाशक्ति श्रीकृष्ण पूजन संपन्न कर रहा हूँ

 अब भगवान श्रीकृष्ण का ध्यान कर आवाहन करे

 श्रीकृष्ण ध्यानम्

ध्यायेच्चतुर्भुजं कृष्णं शंखचक्रगदाधरम्। 

पीताम्बरधरं देवं मालाकौस्तुभभूषितम् !! 

बालकृष्णमुदारांग देवकीगर्भसंभवम्।

ध्यायेत अभिष्ट सिद्ध्यर्थं लोकानुग्रहविग्रहम !!

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।

देवकी परमानन्दं कृष्णं वन्दे जगदगुरुम्॥

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमो नम: !! 

भगवान श्रीकृष्णं ध्यायामि, आवाहयामि मम पूजा स्थाने स्थापयामि पूजयामि ।

अब भगवान श्रीकृष्ण का षोडश उपचार पूजन संपन्न करे 

1)आवाहनम् :-

आवाहये जगन्नाथं रुक्मिणीप्राणवल्लभमम्।

प्रणतार्तिहर देवं सत्यभामेष्टदायकमम् !!

एह्येहि भो जगन्नाथ देवकीसहितप्रभो ।

अद्य त्वां पूजयिष्यामि भीतोऽहं भवसागरात् !!

कृष्णं च बलभद्रं च वसुदेवं च देवकीम्

नन्दगोपं यशोदाम च सुभद्रां तत्र पूजयेत् !! 

ॐ श्रीबालकृष्णाय नमः सकलपरिवारसहित श्रीबालकृष्णम आवाहयामि ।

( तुलसी पत्र या पुष्प अर्पण करे )


 2) आसन :-

योगिहृतपद्मनिलय गोपीजनमनोहर ।

आसनं गृह्यतां देव शकटासुरभंजन !!

ॐ श्रीबालकृष्णाय नमः आसनं समर्पयामि

 ( तुलसी पत्र या पुष्प अक्षत अर्पण करे ) 


 3) पाद्य :-

तृणीकृत तृणावर्तं धेनुकासुरभंजनम्। 

पाद्यं गृहाण देवेश वत्सासुरनिबर्हणे !!

ॐ श्रीबालकृष्णाय नमः  पाद्यं समर्पयामि  ( दो आचमनी जल अर्पण करे )


4) अर्घ्य :-

बकभञ्जन देवेश भवपाशविमोचन ।

अर्घ्यं गृहाण वरद भक्तानामिष्टदायक !!

ॐ श्रीबालकृष्णाय नमः अर्घ्यं समर्पयामि ( एक आचमनी जल में गंध मिलाकर अर्पण करे )


 5) आचमनीयम् :-

चाणूरमुष्टिकारिष्ट विविधासुरभंजन ।

अघोरदैत्यशमन गृहाणाचमनं प्रभो !!

ॐ श्रीबालकृष्णाय नमः आचमनीयं जलं समर्पयामि ।( एक आचमनी जल अर्पण करे ) 


 6) पंचामृत स्नानम् :-

पयोदधिघृतं हृत्वा गोपीकुमारकै: ।

वर्धयन् गोपिकागेहे हास्यकारकबालकै: !!

ॐ श्रीबालकृष्णाय नमः पंचामृत स्नानं समर्पयामि ।


 7) शुद्धोदक स्नानम् :-

नारायण नमस्तेस्तु नरकार्णवतारक ।

गंगोदकं यमुनोदकं स्नानार्थं प्रतिगृह्यताम् !!

ॐ श्रीबालकृष्णाय नमः। शुद्धोदक स्नानं समर्पयामि ।

यहाँ पर आप चाहे तो पुरुषसूक्त या अन्य किसी स्तोत्र सूक्त से अभिषेक कर सकते है ।

अभिषेक के बाद देवमूर्ति या शालिग्राम स्वच्छ करे ।


 8) वस्त्रम् :-

जलक्रीडासमासक्तं गोपीवस्त्रापहारक ।

वस्त्रं गृहाण देवेश नरकासुरभञ्जन !! 

ॐ श्रीबालकृष्णाय नमः वस्त्रं समर्पयामि ।


 9) यज्ञोपवीतम् :-

यज्ञभृतयज्ञ देवेश यज्ञान्तकनिबर्हण ।

यज्ञसाधन यज्ञांग यज्ञानां फलदायक !!

ॐ श्रीबालकृष्णाय नमः  यज्ञोपवीतं समर्पयामि ।


 10) आभूषणम् :-

आपो नीलसमायुक्त माणिक्य तेजसान्वितम् ।

वैडूर्य वायुसम्भूतं रत्नमाकरसम्भवमम् !!

ॐ श्रीबालकृष्णाय नमः , नाना आभूषणं समर्पयामि ।

आभूषण या अक्षत अर्पण करे ।


 11) गन्धम् :-

गन्धं गृहाण देवेश कुंकुमागरु संयुताम्।

कस्तूरीसंयुतं कृष्ण कमलाक्ष नमोस्तुते !!

ॐ श्रीबालकृष्णाय नमः , चन्दनं समर्पयामि ।


 12) अक्षतम् :-

अक्षताश्च चन्द्रवर्णाभां हरिद्राचूर्णसंयुताम् ।

अक्षतान् गृह्यतां देव शरणागतवत्सल !!

ॐ श्रीबालकृष्णाय नमः अक्षतान् समर्पयामि ।


 13) पुष्पम् :-

कदम्बबकुलाशोक यूथिकाकुसुमानि च ।

तुलसीसंयुतां देव गृहाण मधुसूदन !! 

ॐ श्रीबालकृष्णाय नमः , नानाविधपरिमलपुष्पाणि समर्पयामि। 

पुष्प अर्पण करे ।


 अथ नामपूजा

एकैक नाम का उच्चारण कर तुलसी पत्र या पुष्प अर्पण करते जाए  -


  1. ॐ श्रीकृष्णाय नमः 
  2. ॐ विष्णवे नमः 
  3. ॐ हरये नमः 
  4. ॐ अनन्ताय नमः 
  5. ॐ गोविन्दाय नम: 
  6. ॐ गरुड़ध्वजाय नमः 
  7. ॐ हृषिकेशाय नमः 
  8. ॐ पद्मनाभाय नमः 
  9. ॐ हरये नमः 
  10. ॐ प्रभवे नमः 
  11. ॐ विष्णवे नमः 
  12. ॐ नारायणाय नमः 
  13. ॐ वैकुण्ठाय नमः 
  14. ॐ केशवाय नमः 
  15. ॐ माधवाय नमः '
  16. ॐ स्यंभुवे नमः 
  17. ॐ दैत्यारये नमः 
  18. ॐ पुण्डरीकाक्षाय नमः 
  19. ॐ पीताम्बरधराय नमः 
  20. ॐ अच्युताय नमः 
  21. ॐ शारंगपाणये नमः 
  22. ॐ विश्वाय नमः 
  23. ॐ जनार्दनाय नम: 
  24. ॐ उपेन्द्राय नमः 
  25. ॐ इन्द्रवरदाय नमः 
  26. ॐ देवकीनन्दनाय नमः 
  27. ॐ वासुदेवाय नम: 
  28. ॐ श्रीकृष्णाय नमः 


 अथ अंगपूजा

एकैक नाम का उच्चारण करके तुलसी पत्र या पुष्प अर्पण करे -

1)ॐ कालियामर्दनाय नमः गुल्फौ पूजयामि 

2)ॐ कंसमदभञ्जनाय नमः जंघे पूजयामि 

3)ॐ केशिघ्ने नमः जानुनी पूजयामि 

4)ॐ शकटासुरभञ्जनाय ,नमः उरु पूजयामि 

5)ॐ तृणावर्तभञ्जनाय नम: कटिं पूजयामि

6)ॐ धेनुकप्रहारिणे नमः नाभिं पूजयामि

7)ॐ दामोदराय नमः उदरं पूजयामि

8)ॐ विश्वगर्भाय नमः हृदयम पूजयामि

9)ॐ वत्सांकाय नमः पादौ पूजयामि

10)ॐ चतुर्भुजाय नमः बाहु पूजयामि 

11)ॐ कम्बुग्रीवाय नमः कंठम पूजयामि 

12)ॐ वाचस्पतये नमः मुखम पूजयामि 

13)ॐ कमलाक्षाय नमः नेत्रे पूजयामि 

14)ॐ बाणबाहवे नमः नासिकां पूजयामि 

15)ॐ कस्तूरीतिलकाय नमः ललाट पूजयामि 

16)ॐ अक्रूरवरदाय नमः शिर: पूजयामि 

17)ॐ रुक्मिणीशाय नमः सर्वांग पूजयामि नम: 


 अथ पत्र पूजा

जो पत्री उपलब्ध नहीं है उसकी जगह पुष्प या तुलसी पत्र अर्पण करे -

1)ॐ केशवाय नमः,  तुलसीपत्रं समर्पयामि ।

2)ॐ नारायणाय नमः,  आम्रपत्रं समर्पयामि ।

3)ॐ माधवाय नमः , चम्पकपत्रं समर्पयामि ।

4)ॐ गोविन्दाय नमः  धात्रीपत्रं समर्पयामि 

5)ॐ विष्णवे नमः  विष्णुक्रांता पत्रं समर्पयामि 

6)ॐ मधुसूदनाय नमः दूर्वापत्रं समर्पयामि 

7)ॐ त्रिविक्रमाय नमः  बिल्वपत्रं समर्पयामि 

8)ॐ वामनाय नमः  औदुम्बरपत्रं समर्पयामि 

9)ॐ श्रीधराय नमः  वटपत्रं समर्पयामि

10)ॐ हृषिकेशाय नमः शमीपत्रं समर्पयामि 

11)ॐ पद्मनाभाय नमः पद्मपत्रं समर्पयामि 

12)ॐ दामोदराय नमः  सेवन्तिकापत्रं समर्पयामि 

13)ॐ श्रीबालकृष्णाय नमः  नानाविधपत्राणि समर्पयामि 


 अथ पुष्प पूजा

1)ॐ संकर्षणाय नमः  केतकीपुष्पं समर्पयामि

2)ॐ वासुदेवाय नमः  कमलपुष्पं समर्पयामि 

3)ॐ प्रद्युम्नाय नमः  चम्पक पुष्पम समर्पयामि 

4)ॐ अनिरुद्धाय नमः मल्लिकापुष्पं समर्पयामि 

5)ॐ पुरुषोत्तमाय नमः  जाजीपुष्पं समर्पयामि 

6)ॐ अधोक्षजाय नमः  सुगन्धिपुष्पं समर्पयामि 

7)ॐ नारसिंहाय नम: पारिजातकपुष्पम समर्पयामि 

 8)ॐ अच्युताय नमः  बकुलपुष्पं समर्पयामि 

9)ॐ जनार्दनाय नमः  करवीरपुष्पं समर्पयामि 

10)ॐ उपेन्द्राय नमः नागचम्पक पुष्पं समर्पयामि 

11)ॐ हरये नमः सेवन्तिकापुष्पं समर्पयामि 

12)ॐ श्रीबालकृष्णाय नमः नानाविधपुष्पाणि समर्पयामि 


दशावतार पूजन 

एकैक नाम का उच्चारण कर पुष्प या तुलसी अर्पण करे -


ॐ मत्स्य अवताराय नम: 

ॐ कूर्म अवताराय नम: 

ॐ वराह अवताराय नम: 

ॐ नारसिंह अवताराय नम: 

ॐ वामन अवताराय नम: 

ॐ भार्गव अवताराय नम: 

ॐ राम अवताराय नम: 

ॐ श्रीकृष्ण अवताराय नम : 

ॐ बुद्ध अवताराय नम: 

ॐ कल्कि अवताराय नम: 


अब भगवान को धुप दीप दिखाये -

 15) धूपम् :-

धूप दुग्धाब्धिशयन गंधाद्यै सुमनोहरम् ।

सर्वाभिष्टप्रदं देव गृहणासुरभंजन !!

ॐ श्रीबालकृष्णाय नम:, धूपं समर्पयामि 


16) दीपम् :-

साज्यं त्रिवर्तिसंयुक्तं ज्ञान विज्ञानसाधनम्।

दीपं गृहाण देवेश कैवल्यफलदायकम् !!

ॐ श्रीबालकृष्णाय नम: दीपं दर्शयामि ।


17) नैवेद्यम् :-

भक्ष्यभोज्यफलोपेतं दध्योदनसमन्वितम् ।

नैवेद्य स्वीकुरुष्वेदं देवक्या सह केशव !! 

ॐ श्रीबालकृष्णाय नम: नैवेद्यं समर्पयामि । पुन: आचमनीयं प्रत्याचमनीयं, शुद्धाचमनीयं जलं समर्पयामि ।


18) फलम् :-

रम्भाफलं नारिकेलं तथैवाम्रफलानि च ।

पुजितजेसि सुरश्रेष्ठ गृह्यतां कंससूदन !! 

ॐ श्रीबालकृष्णाय नम: फलानि समर्पयामि ।


19) ताम्बूलम् :- 

ताम्बूलं च सकर्पूरं सुगंधद्रव्यमिश्रितम् ।

नागवल्लीदलैर्युक्तं गृहाण वरदो भव !! 

ॐ श्रीबालकृष्णाय नम: ताम्बूलं समर्पयामि 


 20) दक्षिणा :-

सौवर्णं राजतं ताम्रं नानारत्नसमन्वितम् ।

कर्मषांग्यगुण सिद्ध्यर्थं दक्षिणां प्रतिगृह्यताम् !!

ॐ श्रीबालकृष्णाय नम: दक्षिणां  समर्पयामि । दक्षिणा या अक्षत अर्पण करे ।


 21)कर्पूर आरती :-

कर्पूरकं महाराज रंभोद्भुतं च दीपकम् । 

मंगलार्थं महीपाल संगृहाण जगतपते !! 

ॐ श्रीबालकृष्णाय नम: , कर्पूरार्तिक्यं समर्पयामि ।


22)प्रसन्नार्घ्यम् :- 

एक आचमनी जल मे चंदन अष्टगंध मिलाकर अर्पण करे -

देवकीगर्भसम्भूतं कंसप्राणापहारकं ।

इदम् अर्घ्यं प्रदास्यामि मम कृष्ण प्रसीद भो !! 

ॐ श्रीबालकृष्णाय नम:,  प्रसन्नार्घ्यं समर्पयामि ।


 23)नमस्कारः :-

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमो नम: !! 

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविंदाय नमो नम: !! 

नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो ।

वसुदेवात्मजानंत यशोदानंदवर्धन !! 

गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!

ॐ श्रीबालकृष्णाय नम: नमस्कारम समर्पयामि ।


 24)क्षमापनम् :-

अब पूजन मे त्रुटि हेतु क्षमा प्रार्थना करे -

अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया ।

तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम !! 

 अब एक आचमनी जल अर्पण करे -

श्रीकृष्ण: प्रतिगृह्णाति श्रीकृष्णो वै ददाति च ।

श्रीकृष्णस्तारकोभाम्यां श्रीकृष्णाय नमो नम: ॥


इति श्री पद्मपुराणोक्त श्रीकृष्ण जन्माष्टमी पर्व अवसरे श्रीकृष्ण पुजा संपूर्णा !!


 अब हाथ जोडकर प्रार्थना करे -


नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो ।

वसुदेवात्मजानंत यशोदानंदवर्धन ॥

गोविंद गोकुलाधार गोपीकांत नमोस्तुते !!

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमो नम: !!

कृष्ण च बलभद्रं च वसुदेवं च देवकीम्।

नंदगोपं यशोदा च सुभद्रा तत्र पूजयेत् ॥

अद्यस्थित्वा निराहारो श्वोभूते परमेश्वर ।

भोक्ष्यामि पुंडरिकाक्ष अस्मिन जन्माष्टमीव्रते !! 

श्रीबालकृष्णाय नम: प्रार्थनां समर्पयामि ॥


अब विशेष अर्घ्य प्रदान करे। एक आचमनी जल मे चंदन गंध मिलाकर अर्पण करे -

 श्रीकृष्ण-अर्घ्यम्

ॐ जात: कंसवधार्थाय भूभारोत्तारणाय च ।

कौरवाणाम विनाशाय दैत्यानां निधनाय !! 

पांडवानां हितार्थाय धर्मसंस्थापनाय च ।

गृहाणार्घ्यं मयादत्तं देवक्या सहितो हरे !! 

देवकी सहित श्रीकृष्णाय , इदमर्घ्यं दत्तं च न मम !! 


अब चंद्र को अर्घ्य प्रदान करे 

 चन्द्र-अर्घ्यम् :-

क्षीरोदार्णव संभूतं अत्रिगोत्रसमुद्भवः ।

गृहाणार्घ्यं मया दत्तं रोहिण्या सहित: शशी !!

रोहिणी सहित श्री चंद्राय इदम् अर्घ्य दत्तं न मम !! 


 अब एक आचमनी जल अर्पण करे -

अनेन मया आचरितेन श्रीकृष्णजन्माष्टमीव्रतस्य पर्वकाले श्रीकृष्णाय अर्घ्यप्रदानेन भगवान श्रीकृष्णाय प्रीयतां प्रीतो भवेत !! 

अगर आप चाहे तो निम्न मंत्र का जाप कर सकते हो -

१) क्लीं कृष्णाय नम: ।

२) ॐ नमो भगवते वासुदेवाय ।

 मंत्र जप के बाद एक आचमनी जप अर्पण करे -

ॐ तत्सत श्रीकृष्णार्पणमस्तु !!

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top