क्रीडति जिह्वा वदनगुहायाम्

SOORAJ KRISHNA SHASTRI
0

 क्रीडति जिह्वा वदनगुहायाम्

             उच्चारणखेलं सुखदम्।

भिन्नं-भिन्नं गत्वा स्थानं

    पृथगक्षरैः पृथक् खेलम्॥

कण्ठं गत्वा वदति अकारौ(अ,आ)

    तथा कवर्गं सविसर्गम्(क,ख,ग,घ,ङ+ঃ)

तालु स्पृष्ट्वा वदति इकारौ(इ,ई)

    तथा चवर्गं यश-सहितम्(च,छ,ज,झ,ञ,य,श)॥

मूर्धानं स्पृष्ट्वैषा वक्ति

    ऋ-ॠ-टवर्गं रष-सहितम्(ऋ,ॠ,ट,ठ,ड,ढ,ण,र,ष)।

दन्तान् स्पृष्ट्वा वदति तवर्गं

   तथा लकारं स-सहितम्(ल,स)।

ओष्ठौ लब्ध्वा वदति पवर्गं(प,फ,ब,भ,म)

     ह्रस्वमुकारं वा दीर्घम्(उ,ऊ)॥

जिह्वाया नासिका सखी या

     भवति सहाया गङ्गायाम्।

‘ङ’-अक्षरप्रकाशे दक्षा

      पुनः कञ्चने ञ-वर्णे॥

णनमाक्षरैः(ण,न,म-अक्षरैः) समं जानीमः

     सहयोगं नासादत्तम्।

कण्ठतालु-जिह्वा-क्रीडायाम्

    एकारः ऐकारश्च(ए,ऐ)॥

उच्चरितौ स्पष्टतः अक्षरौ

    ओ-औ कण्ठौष्ठाभ्यां च।

ओष्ठ-दन्तसङ्गतौ वकारः(व)

    पुनर्नासिकाऽनुस्वारे(ं)॥

एतद् गीतं सदा स्मरामो

      वर्णानां वयमुच्चारे॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top