भागवत एकादश स्कन्ध द्वितीय अध्याय (Chapter 11.02)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.02
Bhagwat chapter 11.02



               श्रीशुक उवाच

 

 गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।

 अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥

 

 को नु राजन्निन्द्रियवान् मुकन्दचरणम्बुजम् ।

 न भजेत् सर्वतोमृत्युः उपास्यममरोत्तमैः ॥ २ ॥

 

 तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।

 अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥

 

              श्रीवसुदेव उवाच

 

 भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।

 कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४ ॥

 

 भूतानां देवचरितं दुःखाय च सुखाय च ।

 सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥

 

 भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।

 छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥

 

 ब्रह्मन् तथापि पृच्छामो धर्मान् भागवतांस्तव ।

 यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ७ ॥

 

 अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।

 अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥

 

 यथा विचित्रव्यसनाद् भवद्‌भिः विश्वतोभयात् ।

 मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥

 

               श्रीशुक उवाच

 

 राजन्नेवं   कृतप्रश्नो   वसुदेवेन   धीमता ।

 प्रीतस्तमाह देवर्षिः हरेः संस्मारितो गुणैः ॥ १० ॥

 

               श्रीनारद उवाच

 

 सम्यगेतद्व्यवसितं    भवता   सात्वतर्षभ ।

 यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥ ११ ॥

 

 श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।

 सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥

 

 त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।

 स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥

 

 अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् ।

 आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥

 

 प्रियव्रतो नाम सुतो मनोः स्वायंभुवस्य यः ।

 तस्याग्नीध्रस्ततो नाभिः ऋषभस्तत्सुतस्स्मृतः ॥ १५ ॥

 

 तमाहुः वासुदेवांशं मोक्षधर्मविवक्षया ।

 अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥

 

 तेषां वै भरतो ज्येष्ठो नारायणपरायणः ।

 विख्यातं वर्षमेतद्यत् नाम्ना भारतमद्‍भुतम् ॥ १७ ॥

 

 स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।

 उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥

 

 तेषां नव नवद्वीप-पतयोऽस्य समन्ततः ।

 कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥

 

 नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः ।

 श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २० ॥

 

 कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

 आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥

 

    एते  भगवद्‌रूपं  विश्वं  सदसदात्मकम् ।

 आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥

 

 अव्याहतेष्टगतयः सुरसिद्धसाध्य-

              गन्धर्वयक्षनरकिन्नरनागलोकान् ।

 मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ-

        विद्याधर-द्विज-गवां भुवनानि कामम् ॥ २३ ॥

 

 त एकदा निमेः सत्रं उपजग्मुः यदृच्छया ।

 वितायमानं ऋषिभिः अजनाभेर्महात्मनः ॥ २४ ॥

 

 तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप ।

 यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥

 

 विदेहस्तानभिप्रेत्य नारायणपरायणान् ।

 प्रीतः संपूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६ ॥

 

 तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।

 पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥

 

                विदेह उवाच

 

 मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः ।

 विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥

 

 दुर्लभो मानुषो देहो देहिनां क्षणभङ्‌गुरः ।

 तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रियदर्शनम् ॥ २९ ॥

 

 

 अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।

 संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३०॥

 

 धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।

 यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः ॥ ३१ ॥

 

                श्रीनारद उवाच

 

 एवं  ते  निमिना  पृष्टा  वसुदेव महत्तमाः ।

 प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥

 

                  कविरुवाच

 मन्येऽकुतश्चिद्भयमच्युतस्य

              पादाम्बुजोपासनमत्र नित्यम् ।

 उद्विग्नबुद्धेः असदात्मभावात्

              विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥

 

 ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।

 अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥

 

 यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

 धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥

 

 कायेन वाचा मनसेन्द्रियैर्वा

              बुद्ध्यात्मना वानुसृतस्वभावात् ।

 करोति यद् यत् सकलं परस्मै

                   नारायणायेति समर्पयेत्तत् ॥ ३६ ॥

 

 भयं द्वितीयाभिनिवेशतः स्यात्

            ईशात् अपेतस्य विपर्ययोऽस्मृतिः ।

 तन्माययातो बुध आभजेत्तं

                    भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥

 

 अविद्यमानोऽप्यवभाति हि द्वयोः

               ध्यातुर्धिया स्वप्नमनोरथौ यथा ।

 तत्कर्मसङ्कल्पविकल्पकं मनो

            बुधो निरुंध्याद् अभयं ततः स्यात् ॥ ३८ ॥

 

 श्रृण्वन् सुभद्राणि रथाङ्गपाणेः

              जन्मानि कर्माणि च यानि लोके ।

 गीतानि नामानि तदर्थकानि

                गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥

 

 एवंव्रतः स्वप्रियनामकीर्त्या

                 जातानुरागो द्रुतचित्त उच्चैः ।

 हसत्यथो रोदिति रौति गाय-

              त्युन्मादवत् नृत्यति लोकबाह्यः ॥ ४० ॥

 

 खं वायुमग्निं सलिलं महीं च

            ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।

 सरित्समुद्रांश्च हरेः शरीरं

                  यत्किं च भूतं प्रणमेदनन्यः ॥ ४१ ॥

 

 भक्तिः परेशानुभवो विरक्तिः

                 अन्यत्र चैष त्रिक एककालः ।

 प्रपद्यमानस्य यथाश्नतस्स्युः

               तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥

 

 इति अच्युताङ्‌घ्रिं भजतोऽनुवृत्त्या

                    भक्तिर्विरक्तिर्भगवत्प्रबोधः ।

 भवन्ति वै भागवतस्य राजन्

                ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥

 

                श्रीराजोवाच

 

 अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।

 यथाचरति यद्‍ ब्रूते यैर्लिङ्गैः भगवत्‌प्रियः ॥ ४४ ॥

 

                हरिरुवाच

 

 सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।

 भूतानि भगवत्यात्मन्येष भागवतोत्तमः ।। ४५ ॥

 

 ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।

 प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥

 

 अर्चायामेव हरये पूजां यः श्रद्धयेहते ।

 न तद्‍भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥

 

 गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।

 विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥

 

 देहेन्द्रिप्राणमनोधियां यो

                 जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।

 संसारधर्मैरविमुह्यमानः

                  स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥

 

 न कामकर्मबीजानां यस्य चेतसि संभवः ।

 वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥

 

 न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।

 सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः प्रियः ॥ ५१ ॥

 

 न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।

 सर्वभूतसमश्शान्तः स वै भागवतोत्तमः ॥ ५२ ॥

 

 त्रिभुवन-विभवहेतवेऽप्यकुण्ठ-

          स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।

 न चलति भगवत्पादारविन्दात् ।

     लव निमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३ ॥

 

 भगवत उरुविक्रमाङ्‌घ्रिशाखा-

            नखमणिचन्द्रिकया निरस्ततापे ।

 हृदि कथमुपसीदतां पुनः स

           प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४ ॥

 

 विसृजति हृदयं न यस्य साक्षाद्

         हरिः अवशाभिहितोऽप्यघौघनाशः ।

 प्रणयरशनया घृताङ्‌घ्रिपद्मः

            स भवति भागवतप्रधान उक्तः ॥ ५५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!