भागवत एकादश स्कन्ध प्रथम अध्याय (Chapter 11.01)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.01
Bhagwat chapter 11.01



            श्रीशुक उवाच

 

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।

भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् ॥१॥

 

ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः

          दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।

कृत्वा निमित्तमितरेतरतः समेतान्

           हत्वा नृपान्निरहरत्क्षितिभारमीशः॥२॥

 

भूभारराजपृतना यदुभिर्निरस्य

           गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।

मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं

          यद्यादवं कुलमहो अविषह्यमास्ते ॥३॥

 

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन्

        मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।

अन्तः कलिं यदुकुलस्य विधाय वेणु

      स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥४॥

 

एवं   व्यवसितो  राजन्सत्यसङ्कल्प  ईश्वरः ।

शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥५॥

 

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।

गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥६॥

 

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।

तमोऽनया  तरिष्यन्तीत्यगात्स्वं   पदमीश्वरः ॥७॥

 

                श्रीराजोवाच

 

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।

विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥८॥

 

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।

कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥९॥

 

           श्रीबादरायणिरुवाच

 

बिभ्रद्वपुः सकलसुन्दरसन्निवेशं

        कर्माचरन्भुवि सुमङ्गलमाप्तकामः ।

आस्थाय धाम रममाण उदारकीर्तिः

       संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥१०॥

 

कर्माणि पुण्यनिवहानि सुमङ्गलानि

       गायज्जगत्कलिमलापहराणि कृत्वा ।

कालात्मना निवसता यदुदेवगेहे

        पिण्डारकं समगमन्मुनयो निसृष्टाः॥११॥

 

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः ।

कश्यपो वामदेवोऽत्रिः वसिष्ठो नारदादयः ॥१२॥

 

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।

उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥१३॥

 

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।

एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥१४॥

 

प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः ।

प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥१५॥

 

एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।

जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥१६॥

 

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।

साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥१७॥

 

किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।

इति विह्वलिता गेहानादाय मुसलं ययुः ॥१८॥

 

तच्चोपनीय सदसि परिम्लानमुखश्रियः ।

राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥१९॥

 

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।

विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥२०॥

 

तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः ।

समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥२१॥

 

कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।

उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः ॥२२॥

 

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।

तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥२३॥

 

भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा ।

कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥२४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-

      मेकादशस्कन्धे प्रथमोऽध्यायः॥१॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!