भागवत दशम स्कन्ध एकादश अध्याय (bhgwat 10.11)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.11
bhagwat chapter 10.11

              श्रीशुक उवाच

 

 गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।

 तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्‌किताः ॥ १ ॥

 

 भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ ।

 बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥

 

 उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।

 कस्येदं कुत आश्चर्यं उत्पात इति कातराः ॥ ३ ॥

 

 बाला ऊचुरनेनेति तिर्यग्गतं उलूखलम् ।

 विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥

 

 न ते तदुक्तं जगृहुः न घटेतेति तस्य तत् ।

 बालस्योत्पाटनं तर्वोः केचित् संदिग्धचेतसः ॥ ५ ॥

 

 उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।

 विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ ६ ॥

 

 गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित्।

 उद्‍गायति क्वचिन्मुग्धः तद्वशो दारुयन्त्रवत् ॥ ७ ॥

 

 बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् ।

 बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥

 

 दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् ।

 व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥

 

 क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः ।

 फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १० ॥

 

 फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् ।

 फलैरपूरयद् रत्‍नैः फलभाण्डमपूरि च ॥ ११ ॥

 

 सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।

 रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥

 

 नोपेयातां यदाऽऽहूतौ क्रीडासङ्‌गेन पुत्रकौ ।

 यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥

 

 क्रीडन्तं सा सुतं बालैः अतिवेलं सहाग्रजम् ।

 यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४ ॥

 

 कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।

 अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥

 

 हे रामागच्छ ताताशु सानुजः कुलनन्दन ।

 प्रातरेव कृताहारः तद् भवान् भोक्तुमर्हति ॥ १६ ॥

 

 प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।

 एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७ ॥

 

 धूलिधूसरिताङ्‌गस्त्वं पुत्र मज्जनमावह ।

 जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८ ॥

 

 पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्‌कृतान् ।

 त्वं च स्नातः कृताहारो विहरस्व स्वलङ्‌कृतः ॥ १९ ॥

 

 इत्थं यशोदा तमशेषशेखरं

     मत्वा सुतं स्नेहनिबद्धधीर्नृप ।

 हस्ते गृहीत्वा सहराममच्युतं

     नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥

 

 गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने ।

 नन्दादयः समागम्य व्रजकार्यं अमन्त्रयन् ॥ २१ ॥

 

 तत्र उपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः ।

 देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ २२ ॥

 

 उत्थातव्यं इतोऽस्माभिः गोकुलस्य हितैषिभिः ।

 आयान्ति अत्र महोत्पाता बालानां नाशहेतवः ॥ २३ ॥

 

 मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्यसौ ।

 हरेरनुग्रहात् नूनं अनश्चोपरि नापतत् ॥ २४ ॥

 

 चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् ।

 शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५ ॥

 

 यन्न म्रियेत द्रुमयोः अन्तरं प्राप्य बालकः ।

 असौ अन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥

 

 यावत् औत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः ।

 तावद् बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७ ॥

 

 वनं वृन्दावनं नाम पशव्यं नवकाननम् ।

 गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् ॥ २८ ॥

 

 तत्तत्राद्यैव यास्यामः शकटान् युङ्‌क्त मा चिरम् ।

 गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥

 

 तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः ।

 व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥

 

 वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।

 अनःस्वारोप्य गोपाला यत्ता आत्त-शरासनाः ॥ ३१ ॥

 

 गोधनानि पुरस्कृत्य शृङ्‌गाण्यापूर्य सर्वतः ।

 तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥

 

 गोप्यो रूढरथा नूत्‍न कुचकुंकुम कान्तयः ।

 कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥३३॥

 

 तथा यशोदारोहिण्यौ एकं शकटमास्थिते ।

 रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥

 

 वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।

 तत्र चक्रुर्व्रजावासं शकटैः अर्धचन्द्रवत् ॥ ३५ ॥

 

 वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।

 वीक्ष्यासीत् उत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥

 

 एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।

 कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७ ॥

 

 अविदूरे व्रजभुवः सह गोपालदारकैः ।

 चारयामासतुः वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥

 

 क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।

 क्वचित् पादैः किङ्‌किणीभिः क्वचित् कृत्रिमगोवृषैः ॥३९॥

 

 वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।

 अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥

 

 कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः ।

 वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत् ॥ ४१ ॥

 

 तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः ।

 दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥

 

 गृहीत्वा अपरपादाभ्यां सहलाङ्‌गूलमच्युतः ।

 भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् ।

 स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३ ॥

 

 तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति ।

 देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४ ॥

 

 तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ।

 सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥

 

 स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ।

 गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥

 

 ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।

 तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्‌गमिव च्युतम् ॥ ४७ ॥

 

 स वै बको नाम महानसुरो बकरूपधृक् ।

 आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्‍बली ॥ ४८ ॥

 

 कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।

 बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९ ॥

 

 तं तालुमूलं प्रदहन्तमग्निवद्

     गोपालसूनुं पितरं जगद्‍गुरोः ।

 चच्छर्द सद्योऽतिरुषाक्षतं बकः

     तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥

 

 तं आपतन्तं स निगृह्य तुण्डयोः

     दोर्भ्यां बकं कंससखं सतां पतिः ।

 पश्यत्सु बालेषु ददार लीलया

     मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥

 

 तदा बकारिं सुरलोकवासिनः

     समाकिरन् नन्दनमल्लिकादिभिः ।

 समीडिरे चानकशङ्‌खसंस्तवैः

     तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥

 

 मुक्तं बकास्याद् उपलभ्य बालका

     रामादयः प्राणमिवेन्द्रियो गणः ।

 स्थानागतं तं परिरभ्य निर्वृताः

     प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३ ॥

 

 श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः ।

 प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ ५४ ॥

 

 अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।

 अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥

 

 अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः ।

 जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्‌गवत् ॥ ५६ ॥

 

 अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् ।

 गर्गो यदाह भगवान् अन्वभावि तथैव तत् ॥ ५७ ॥

 

 इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।

 कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥

 

 एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

 निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ५९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे एकादशोऽध्यायः ॥ ११ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!