भागवत दशम स्कन्ध नवम अध्याय (bhagwat 10.9)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.9
bhagwat chapter 10.9

           श्रीशुक उवाच

 

 एकदा गृहदासीषु यशोदा नन्दगेहिनी ।

 कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

 

 यानि यानीह गीतानि तद्‍बालचरितानि च ।

 दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥

 

 क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

      पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।

 रज्ज्वाकर्षश्रमभुजचलत्कङ्‌कणौ कुण्डले च

    स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३ ॥

 

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।

 गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४ ॥

 

तमङ्‌कमारूढमपाययत् स्तनं

     स्नेहस्नुतं सस्मितमीक्षती मुखम् ।

 अतृप्तमुत्सृज्य जवेन सा ययौ

     उत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥

 

 सञ्जातकोपः स्फुरितारुणाधरं

     सन्दश्य दद्‌भिर्दधिमन्थभाजनम् ।

 भित्त्वा मृषाश्रुर्दृषदश्मना रहो

     जघास हैयङ्‌गवमन्तरं गतः ॥ ६ ॥

 

 उत्तार्य गोपी सुशृतं पयः पुनः

     प्रविश्य संदृश्य च दध्यमत्रकम् ।

 भग्नं विलोक्य स्वसुतस्य कर्म

     तज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥

 

 उलूखलाङ्‌घ्रेरुपरि व्यवस्थितं

     मर्काय कामं ददतं शिचि स्थितम् ।

 हैयङ्‌गवं चौर्यविशङ्‌कितेक्षणं

     निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥ ८ ॥

 

 तां आत्तयष्टिं प्रसमीक्ष्य सत्वरः

     ततोऽवरुह्यापससार भीतवत् ।

 गोप्यन्वधावन्न यमाप योगिनां

     क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९ ॥

 

 अन्वञ्चमाना जननी बृहच्चलत्

     श्रोणीभराक्रान्तगतिः सुमध्यमा ।

 जवेन विस्रंसितकेशबन्धन

     च्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥

 

 कृतागसं तं प्ररुदन्तमक्षिणी

     कर्षन्तमञ्जन्मषिणी स्वपाणिना ।

 उद्वीक्षमाणं भयविह्वलेक्षणं

     हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥

 

 त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।

 इयेष किल तं बद्धुं दाम्नातद्‌वीर्यकोविदा ॥ १२ ॥

 

 न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।

 पूर्वापरं बहिश्चान्तः जगतो यो जगच्च यः ॥ १३ ॥

 

 तं मत्वात्मजमव्यक्तं मर्त्यलिङ्‌गमधोक्षजम् ।

 गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

 

 तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

 द्व्यङ्‌गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥

 

 यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे ।

 तदपि द्व्यङ्‌गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ १६ ॥

 

 एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।

 गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥

 

 स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।

 दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥ १८ ॥

 

 एवं सन्दर्शिता ह्यङ्‌ग हरिणा भृत्यवश्यता ।

 स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

 

 नेमं विरिञ्चो न भवो न श्रीरप्यङ्‌गसंश्रया ।

 प्रसादं लेभिरे गोपी यत् तत्प्राप विमुक्तिदात् ॥ २० ॥

 

 नायं सुखापो भगवान् देहिनां गोपिकासुतः ।

 ज्ञानिनां चात्मभूतानां यथा भक्तिमतां इह ॥ २१ ॥

 

 कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।

 अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥

 

 पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।

 नलकूवरमणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे नवमोऽध्यायः ॥ ९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!