भागवत दशम स्कन्ध अष्टम अध्याय (bhagwat 10.8)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.8
bhagwat chapter 10.8

             श्रीशुक उवाच

 

 गर्गः पुरोहितो राजन् यदूनां सुमहातपाः ।

 व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः ॥ १ ॥

 

 तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।

 आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २ ॥

 

 सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

 नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३ ॥

 

 महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।

 निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४ ॥

 

 ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानं अतीन्द्रियम् ।

 प्रणीतं भवता येन पुमान्वेद परावरम् ॥ ५ ॥

 

 त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि ।

 बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥

 

                गर्ग उवाच

 

 यदूनां अहमाचार्यः ख्यातश्च भुवि सर्वतः ।

 सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥

 

 कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।

 देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥

 

 इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिकावचः ।

 अपि हन्ता आगताशङ्‌कः तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥

 

                नन्द उवाच

 

 अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।

 कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥

 

               श्रीशुक उवाच

 

 एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।

 चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥

 

                 गर्ग उवाच

 

 अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः ।

 आख्यास्यते राम इति बलाधिक्याद् बलं विदुः ।

 यदूनामपृथग्भावात् सङ्‌कर्षणमुशन्त्युत ॥ १२ ॥

 

 आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।

 शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३ ॥

 

 प्रागयं वसुदेवस्य क्वचित् जातस्तवात्मजः ।

 वासुदेव इति श्रीमान् अभिज्ञाः संप्रचक्षते ॥ १४ ॥

 

 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

 गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५ ॥

 

 एष वः श्रेय आधास्यद् गोपगोकुल-नन्दनः ।

 अनेन सर्वदुर्गाणि यूयं अञ्जस्तरिष्यथ ॥ १६ ॥

 

 पुरानेन व्रजपते साधवो दस्युपीडिताः ।

 अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७ ॥

 

 य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

 नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८ ॥

 

 तस्मात् नन्दात्मजोऽयं ते नारायणसमो गुणैः ।

 श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९ ॥

 

              श्रीशुक उवाच

 

 इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।

 नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥

 

 कालेन व्रजताल्पेन गोकुले रामकेशवौ ।

 जानुभ्यां सह पाणिभ्यां रिङ्‌गमाणौ विजह्रतुः ॥ २१ ॥

 

तावङ्‌घ्रियुग्ममनुकृष्य सरीसृपन्तौ

     घोषप्रघोषरुचिरं व्रजकर्दमेषु ।

 तन्नादहृष्टमनसावनुसृत्य लोकं

     मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२ ॥

 

 तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ

     पङ्‌काङ्‌गरागरुचिरौ उपगृह्य दोर्भ्याम् ।

 दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य

     मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३ ॥

 

 यर्ह्यङ्‌गनादर्शनीय-कुमारलीलौ ।

     अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः ।

 वत्सैरितस्तत उभावनुकृष्यमाणौ

     प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४ ॥

 

 शृङ्‌ग्यग्निदंष्ट्र्यसिजल द्विजकण्टकेभ्यः

     क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।

 गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ

     शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥

 

 कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।

 अघृष्टजानुभिः पद्‌भिः विचक्रमतुरञ्जसा ॥ २६ ॥

 

 ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः ।

 सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥

 

 कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।

 श्रृण्वन्त्याः किल तन्मातुः इति होचुः समागताः ॥ २८ ॥

 

वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः

     स्तेयं स्वाद्वत्त्यथ दधिपयः कल्पितैः स्तेययोगैः ।

 मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति

     द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥

 

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः

     छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।

 ध्वान्तागारे धृतमणिगणं स्वाङ्‌गमर्थप्रदीपं

     काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३० ॥

 

एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ

     स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते ।

 इत्थं स्त्रीभिः सभयनयन श्रीमुखालोकिनीभिः

     व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥

 

 एकदा क्रीडमानास्ते रामाद्या गोपदारकाः ।

 कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ ३२ ॥

 

 सा गृहीत्वा करे कृष्णं उपालभ्य हितैषिणी ।

 यशोदा भयसंभ्रान्त प्रेक्षणाक्षमभाषत ॥ ३३ ॥

 

 कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः ।

 वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥

 

 नाहं भक्षितवान् अंब सर्वे मिथ्याभिशंसिनः ।

 यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥

 

 यद्येवं तर्हि व्यादेही इत्युक्तः स भगवान् हरिः ।

 व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥

 

 सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः ।

 साद्रि-द्वीपाब्धि-भूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥

 

 ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च ।

 वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥

 

एतद्विचित्रं सहजीवकाल

     स्वभावकर्माशयलिङ्‌गभेदम् ।

 सूनोस्तनौ वीक्ष्य विदारितास्ये

     व्रजं सहात्मानमवाप शङ्‌काम् ॥ ३९ ॥

 

 किं स्वप्न एतदुत देवमाया

     किं वा मदीयो बत बुद्धिमोहः ।

 अथो अमुष्यैव ममार्भकस्य

     यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४० ॥

 

 अथो यथावन्न वितर्कगोचरं

     चेतोमनःकर्मवचोभिरञ्जसा ।

 यदाश्रयं येन यतः प्रतीयते

     सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥

 

 अहं ममासौ पतिरेष मे सुतो

     व्रजेश्वरस्याखिलवित्तपा सती ।

 गोप्यश्च गोपाः सहगोधनाश्च मे

     यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥

 

 इत्थं विदित तत्त्वायां गोपिकायां स ईश्वरः ।

 वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३ ॥

 

 सद्यो नष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् ।

 प्रवृद्धस्नेहकलिल हृदयासीद् यथा पुरा ॥ ४४ ॥

 

 त्रय्या चोपनिषद्‌भिश्च साङ्‌ख्ययोगैश्च सात्वतैः ।

 उपगीयमान माहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥

 

                  राजोवाच

 

 नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।

 यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥

 

 पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।

 गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥

 

                श्रीशुक उवाच

 

 द्रोणो वसूनां प्रवरो धरया भार्यया सह ।

 करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥

 

 जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।

 भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥

 

 अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः ।

 जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥

 

 ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।

 दम्पत्योर्नितरामासीत् गोपगोपीषु भारत ॥ ५१ ॥

 

 कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।

 सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ ८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!