भागवत दशम स्कन्ध षष्टम अध्याय (bhagwat 10.6)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.6
bhagwat chapter 10.6

               श्रीशुक उवाच

 

 नन्दः पथि वचः शौरेः न मृषेति विचिन्तयन् ।

 हरिं जगाम शरणं उत्पातागमशङ्‌‍कितः ॥ १ ॥

 

 कंसेन प्रहिता घोरा पूतना बालघातिनी ।

 शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥

 

 न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।

 कुर्वन्ति सात्वतां भर्तुः यातुधान्यश्च तत्र हि ॥ ३ ॥

 

 सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् ।

 योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥

 

 तां केशबन्ध व्यतिषक्तमल्लिकां

      बृहन्नितंब स्तनकृच्छ्रमध्यमाम् ।

 सुवाससं कल्पितकर्णभूषण

     त्विषोल्लसत् कुन्तलमण्डिताननाम् ॥ ५ ॥

 

 वल्गुस्मितापाङ्‌‍ग विसर्गवीक्षितैः

     मनो हरन्तीं वनितां व्रजौकसाम् ।

 अमंसताम्भोजकरेण रूपिणीं

     गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥

 

 बालग्रहस्तत्र विचिन्वती शिशून्

     यदृच्छया नन्दगृहेऽसदन्तकम् ।

 बालं प्रतिच्छन्ननिजोरुतेजसं

     ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥

 

 विबुध्य तां बालक मारिकाग्रहं

     चराचरात्मा स निमीलितेक्षणः ।

 अनन्तमारोपयदङ्‌कमन्तकं

     यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८ ॥

 

 तां तीक्ष्णचित्तामतिवामचेष्टितां

     वीक्ष्यान्तरा कोषपरिच्छदासिवत् ।

 वरस्त्रियं तत्प्रभया च धर्षिते

     निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥

 

 तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं

     घोराङ्‌कमादाय शिशोर्ददावथ ।

 गाढं कराभ्यां भगवान् प्रपीड्य तत्

     प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १० ॥

 

 सा मुञ्च मुञ्चालमिति प्रभाषिणी

     निष्पीड्य मानाखिलजीवमर्मणि ।

 विवृत्य नेत्रे चरणौ भुजौ मुहुः

     प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥

 

 तस्याः स्वनेनातिगभीररंहसा

     साद्रिर्मही द्यौश्च चचाल सग्रहा ।

 रसा दिशश्च प्रतिनेदिरे जनाः

     पेतुः क्षितौ वज्रनिपात शङ्‌कया ॥ १२ ॥

 

 निशाचरीत्थं व्यथितस्तना व्यसुः

     व्यादाय केशांश्चरणौ भुजावपि ।

 प्रसार्य गोष्ठे निजरूपमास्थिता

     वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥

 

 पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् ।

 चूर्णयामास राजेन्द्र महदासीत् तदद्‍भुतम् ॥ १४ ॥

 

 ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर नासिकम् ।

 गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥

 

 अन्धकूपगभीराक्षं पुलिनारोह भीषणम् ।

 बद्धसेतुभुजोर्वङ्‌घ्रि शून्यतोय ह्रदोदरम् ॥ १६ ॥

 

 सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् ।

 पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण मस्तकाः ॥ १७ ॥

 

 बालं च तस्या उरसि क्रीडन्तं अकुतोभयम् ।

 गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ॥ १८ ॥

 

 यशोदा रोहिणीभ्यां ताः समं बालस्य सर्वतः ।

 रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ॥ १९ ॥

 

 गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ।

 रक्षां चक्रुश्च शकृता द्वादशाङ्‌गेषु नामभिः ॥ २० ॥

 

 गोप्यः संस्पृष्टसलिला अङ्‌गेषु करयोः पृथक् ।

 न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥

 

अव्यादजोऽङ्‌घ्रि मणिमांस्तव जान्वथोरू

     यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

 हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

     विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२ ॥

 

 चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्

     त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।

 कोणेषु शङ्‌ख उरुगाय उपर्युपेन्द्रः

     तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥

 

 इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।

 श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥

 

 पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान्परः ।

 क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥

 

 व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ।

 भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्‌करः ॥ २६ ॥

 

 डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।

 भूतप्रेत पिशाचाश्च यक्षरक्षो विनायकाः ॥ २७ ॥

 

 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।

 उन्मादा ये ह्यपस्मारा देह प्राणेन्द्रियद्रुहः ॥ २८ ॥

 

 स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये ।

 सर्वे नश्यन्तु ते विष्णोः नामग्रहणभीरवः ॥ २९ ॥

 

              श्रीशुक उवाच

 इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम् ।

 पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥ ३० ॥

 

 तावन्नन्दादयो गोपा मथुराया व्रजं गताः ।

 विलोक्य पूतनादेहं बभूवुः अतिविस्मिताः ॥ ३१ ॥

 

 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।

 स एव दृष्टो ह्युत्पातो यद् आहानकदुन्दुभिः ॥ ३२ ॥

 

 कलेवरं परशुभिः छित्त्वा तत्ते व्रजौकसः ।

 दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥

 

 दह्यमानस्य देहस्य धूमश्चागुरुसौरभः ।

 उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ॥ ३४ ॥

 

 पूतना लोकबालघ्नी राक्षसी रुधिराशना ।

 जिघांसयापि हरये स्तनं दत्त्वाप सद्‍गतिम् ॥ ३५ ॥

 

 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।

 यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥

 

 पद्‍भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः ।

 अङ्‌गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७॥

 

 यातुधान्यपि सा स्वर्गं अवाप जननीगतिम् ।

 कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ॥ ३८ ॥

 

 पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् ।

 भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९ ॥

 

 तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।

 न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः ॥ ४० ॥

 

 कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः ।

 किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१ ॥

 

 ते तत्र वर्णितं गोपैः पूतना गमनादिकम् ।

 श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥

 

 नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।

 मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥

 

 य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्‍भुतम् ।

 श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥

 

 

 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

 संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः॥६॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!