shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 6, bhagwatdarshan
bhagwat chapter 10.6 |
श्रीशुक उवाच
नन्दः पथि वचः शौरेः न मृषेति
विचिन्तयन् ।
हरिं जगाम शरणं उत्पातागमशङ्कितः ॥ १ ॥
कंसेन प्रहिता घोरा पूतना बालघातिनी ।
शिशूंश्चचार निघ्नन्ती
पुरग्रामव्रजादिषु ॥ २ ॥
न यत्र श्रवणादीनि रक्षोघ्नानि
स्वकर्मसु ।
कुर्वन्ति सात्वतां भर्तुः
यातुधान्यश्च तत्र हि ॥ ३ ॥
सा खेचर्येकदोत्पत्य पूतना
नन्दगोकुलम् ।
योषित्वा माययाऽऽत्मानं प्राविशत्
कामचारिणी ॥ ४ ॥
तां केशबन्ध व्यतिषक्तमल्लिकां
बृहन्नितंब स्तनकृच्छ्रमध्यमाम्
।
सुवाससं कल्पितकर्णभूषण
त्विषोल्लसत् कुन्तलमण्डिताननाम्
॥ ५ ॥
वल्गुस्मितापाङ्ग विसर्गवीक्षितैः
मनो हरन्तीं वनितां व्रजौकसाम् ।
अमंसताम्भोजकरेण रूपिणीं
गोप्यः श्रियं द्रष्टुमिवागतां
पतिम् ॥ ६ ॥
बालग्रहस्तत्र विचिन्वती शिशून्
यदृच्छया नन्दगृहेऽसदन्तकम् ।
बालं प्रतिच्छन्ननिजोरुतेजसं
ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७
॥
विबुध्य तां बालक मारिकाग्रहं
चराचरात्मा स निमीलितेक्षणः ।
अनन्तमारोपयदङ्कमन्तकं
यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८
॥
तां तीक्ष्णचित्तामतिवामचेष्टितां
वीक्ष्यान्तरा कोषपरिच्छदासिवत् ।
वरस्त्रियं तत्प्रभया च धर्षिते
निरीक्ष्यमाणे जननी ह्यतिष्ठताम्
॥ ९ ॥
तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं
घोराङ्कमादाय शिशोर्ददावथ ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्
प्राणैः समं रोषसमन्वितोऽपिबत् ॥
१० ॥
सा मुञ्च मुञ्चालमिति प्रभाषिणी
निष्पीड्य मानाखिलजीवमर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहुः
प्रस्विन्नगात्रा क्षिपती रुरोद ह
॥ ११ ॥
तस्याः स्वनेनातिगभीररंहसा
साद्रिर्मही द्यौश्च चचाल सग्रहा
।
रसा दिशश्च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्रनिपात शङ्कया ॥
१२ ॥
निशाचरीत्थं व्यथितस्तना व्यसुः
व्यादाय केशांश्चरणौ भुजावपि ।
प्रसार्य गोष्ठे निजरूपमास्थिता
वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥
पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् ।
चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम्
॥ १४ ॥
ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर
नासिकम् ।
गण्डशैलस्तनं रौद्रं
प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
अन्धकूपगभीराक्षं पुलिनारोह भीषणम् ।
बद्धसेतुभुजोर्वङ्घ्रि शून्यतोय
ह्रदोदरम् ॥ १६ ॥
सन्तत्रसुः स्म तद्वीक्ष्य गोपा
गोप्यः कलेवरम् ।
पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण
मस्तकाः ॥ १७ ॥
बालं च तस्या उरसि क्रीडन्तं
अकुतोभयम् ।
गोप्यस्तूर्णं समभ्येत्य
जगृहुर्जातसंभ्रमाः ॥ १८ ॥
यशोदा रोहिणीभ्यां ताः समं बालस्य
सर्वतः ।
रक्षां विदधिरे सम्यक्
गोपुच्छभ्रमणादिभिः ॥ १९ ॥
गोमूत्रेण स्नापयित्वा
पुनर्गोरजसार्भकम् ।
रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु
नामभिः ॥ २० ॥
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः
पृथक् ।
न्यस्यात्मन्यथ बालस्य
बीजन्यासमकुर्वत ॥ २१ ॥
अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः
।
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः
कम् ॥ २२ ॥
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी
मधुहाजनश्च ।
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः
समन्तात् ॥ २३ ॥
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।
श्वेतद्वीपपतिश्चित्तं मनो
योगेश्वरोऽवतु ॥ २४ ॥
पृश्निगर्भस्तु ते बुद्धिं आत्मानं
भगवान्परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु
माधवः ॥ २५ ॥
व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां
श्रियः पतिः ।
भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः
॥ २६ ॥
डाकिन्यो यातुधान्यश्च कुष्माण्डा
येऽर्भकग्रहाः ।
भूतप्रेत पिशाचाश्च यक्षरक्षो
विनायकाः ॥ २७ ॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः
।
उन्मादा ये ह्यपस्मारा देह
प्राणेन्द्रियद्रुहः ॥ २८ ॥
स्वप्नदृष्टा महोत्पाता वृद्धा
बालग्रहाश्च ये ।
सर्वे नश्यन्तु ते विष्णोः
नामग्रहणभीरवः ॥ २९ ॥
श्रीशुक उवाच
इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम्
।
पाययित्वा स्तनं माता
संन्यवेशयदात्मजम् ॥ ३० ॥
तावन्नन्दादयो गोपा मथुराया व्रजं
गताः ।
विलोक्य पूतनादेहं बभूवुः
अतिविस्मिताः ॥ ३१ ॥
नूनं बतर्षिः सञ्जातो योगेशो वा समास
सः ।
स एव दृष्टो ह्युत्पातो यद्
आहानकदुन्दुभिः ॥ ३२ ॥
कलेवरं परशुभिः छित्त्वा तत्ते
व्रजौकसः ।
दूरे क्षिप्त्वावयवशो न्यदहन्
काष्ठवेष्टितम् ॥ ३३ ॥
दह्यमानस्य देहस्य धूमश्चागुरुसौरभः ।
उत्थितः कृष्णनिर्भुक्त
सपद्याहतपाप्मनः ॥ ३४ ॥
पूतना लोकबालघ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम्
॥ ३५ ॥
किं पुनः श्रद्धया भक्त्या कृष्णाय
परमात्मने ।
यच्छन्प्रियतमं किं नु
रक्तास्तन्मातरो यथा ॥ ३६ ॥
पद्भ्यां भक्तहृदिस्थाभ्यां
वन्द्याभ्यां लोकवन्दितैः ।
अङ्गं यस्याः समाक्रम्य भगवान्
अपिबत् स्तनम् ॥ ३७॥
यातुधान्यपि सा स्वर्गं अवाप
जननीगतिम् ।
कृष्णभुक्तस्तनक्षीराः किमु
गावोऽनुमातरः ॥ ३८ ॥
पयांसि यासामपिबत्
पुत्रस्नेहस्नुतान्यलम् ।
भगवान् देवकीपुत्रः
कैवल्याद्यखिलप्रदः ॥ ३९ ॥
तासामविरतं कृष्णे कुर्वतीनां
सुतेक्षणम् ।
न पुनः कल्पते राजन्
संसारोऽज्ञानसंभवः ॥ ४० ॥
कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः ।
किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥
४१ ॥
ते तत्र वर्णितं गोपैः पूतना
गमनादिकम् ।
श्रुत्वा तन्निधनं स्वस्ति
शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥
नन्दः स्वपुत्रमादाय
प्रेत्यागतमुदारधीः ।
मूर्ध्न्युपाघ्राय परमां मुदं लेभे
कुरूद्वह ॥ ४३ ॥
य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम्
।
श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे
लभते रतिम् ॥ ४४ ॥
इति श्रीमद्भागवते
महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे
पूर्वार्धे षष्ठोऽध्यायः॥६॥