भागवत दशम स्कन्ध पञ्चम अध्याय (bhagwat 10.5)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 10.5
bhagwat chapter 10.5




               श्रीशुक उवाच

 

 नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ।

 आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलंकृतः ॥ १ ॥

 

 वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै ।

 कारयामास विधिवत् पितृदेवार्चनं तथा ॥ २ ॥

 

 धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते ।

 तिलाद्रीन् सप्त रत्‍नौघ शातकौंभांबरावृतान् ॥ ३ ॥

 

 कालेन स्नानशौचाभ्यां संस्कारैः तपसेज्यया ।

 शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४ ॥

 

 सौमंगल्यगिरो विप्राः सूतमागधवन्दिनः ।

 गायकाश्च जगुर्नेदुः भेर्यो दुन्दुभयो मुहुः ॥ ५ ॥

 

 व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः ।

 चित्रध्वज पताकास्रक् चैलपल्लवतोरणैः ॥ ६ ॥

 

 गावो वृषा वत्सतरा हरिद्रातैलरूषिताः ।

 विचित्र धातुबर्हस्रग् वस्त्रकाञ्चनमालिनः ॥ ७ ॥

 

 महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः ।

 गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८ ॥

 

 गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्‍भवम् ।

 आत्मानं भूषयां चक्रुः वस्त्राकल्पाञ्जनादिभिः ॥ ९ ॥

 

 नवकुंकुमकिञ्जल्क मुखपंकजभूतयः ।

 बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १० ॥

 

गोप्यः सुमृष्टमणिकुण्डल निष्ककण्ठ्यः ।

     चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः ।

 नन्दालयं सवलया व्रजतीर्विरेजुः

     व्यालोलकुण्डल पयोधरहारशोभाः ॥ ११ ॥

 

ता आशिषः प्रयुञ्जानाः चिरं पाहीति बालके ।

 हरिद्राचूर्णतैलाद्‌भिः सिञ्चन्त्यो जनमुज्जगुः ॥ १२ ॥

 

 अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।

 कृष्णे विश्वेश्वरेऽनन्ते नंदस्य व्रजमागते ॥ १३ ॥

 

 गोपाः परस्परं हृष्टा दधिक्षीरघृतांबुभिः ।

 आसिञ्चन्तो विलिंपन्तो नवनीतैश्च चिक्षिपुः ॥ १४ ॥

 

 नन्दो महामनास्तेभ्यो वासोऽलंकारगोधनम् ।

 सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५ ॥

 

 तैस्तैः कामैरदीनात्मा यथोचितं अपूजयत् ।

 विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥

 

 रोहिणी च महाभागा नंदगोपाभिनंदिता ।

 व्यचरद् दिव्यवासःस्रक् कण्ठाभरणभूषिता ॥ १७ ॥

 

 तत आरभ्य नंदस्य व्रजः सर्वसमृद्धिमान् ।

 हरेर्निवासात्मगुणै रमाक्रीडमभून् नृप ॥ १८ ॥

 

 गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः ।

 नंदः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥

 

 वसुदेव उपश्रुत्य भ्रातरं नंदमागतम् ।

 ज्ञात्वा दत्तकरं राज्ञे ययौ तद् अवमोचनम् ॥ २० ॥

 

 तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् ।

 प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१ ॥

 

 पूजितः सुखमासीनः पृष्ट्वा अनामयमादृतः ।

 प्रसक्तधीः स्वात्मजयोः इदमाह विशांपते ॥ २२ ॥

 

 दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते ।

 प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥

 

 दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः ।

 उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥

 

 नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् ।

 ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥

 

 कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।

 बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्‌वृतः ॥ २६ ॥

 

 भ्रातर्मम सुतः कच्चित् मात्रा सह भवद्व्रजे ।

 तातं भवन्तं मन्वानो भवद्‍भ्यामुपलालितः ॥ २७ ॥

 

 पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः ।

 न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥

 

              श्रीनंद उवाच

 

 अहो ते देवकी पुत्राः कंसेन बहवो हताः ।

 एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९ ॥

 

 नूनं ह्यदृष्टनिष्ठोऽयं अदृष्टपरमो जनः ।

 अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥

 

             श्रीवसुदेव उवाच

 

 करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः ।

 नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥

 

              श्रीशुक उवाच

 

 इति नंदादयो गोपाः प्रोक्तास्ते शौरिणा ययुः ।

 अनोभिः अनडुद्युक्तैः तं अनुज्ञाप्य गोकुलम् ॥ ३२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे पञ्चमोऽध्यायः ॥ ५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!