भागवत दशम स्कन्ध एकोनपञ्चाशत् अध्याय (bhagwat 10.49)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.49
bhagwat chapter 10.49



              श्रीशुक उवाच

 

 स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्‌कितम् ।

 ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥

 

 सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।

 कर्णं सुयोधनं द्रौणिं पाण्डवान्सुहृदोऽपरान् ॥ २ ॥

 

 यथावद् उपसङ्‌गम्य बन्धुभिर्गान्दिनीसुतः ।

 सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥

 

 उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।

 दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४ ॥

 

 तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्‍गुणान् ।

 प्रजानुरागं पार्थेषु न सहद्‌भिश्चिकीर्षितम् ॥ ५ ॥

 

 कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् ।

 आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६ ॥

 

 पृथा तु भ्रातरं प्राप्तं अक्रूरमुपसृत्य तम् ।

 उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७ ॥

 

 अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे ।

 भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८ ॥

 

 भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।

 पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९ ॥

 

 सपत्‍नमध्ये शोचन्तीं वृकानां हरिणीमिव ।

 सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १० ॥

 

 कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।

 प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥

 

 नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।

 बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात् ॥ १२ ॥

 

 नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।

 योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥

 

             श्रीशुक उवाच

 

 इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।

 प्रारुदद् दुखिता राजन् भवतां प्रपितामही ॥ १४ ॥

 

 समदुःखसुखोऽक्रूरो विदुरश्च महायशाः ।

 सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५ ॥

 

 यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।

 अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६ ॥

 

               अक्रूर उवाच

 

 भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।

 भ्रातर्युपरते पाण्डौ अधुनाऽऽसनमास्थितः ॥ १७ ॥

 

 धर्मेण पालयन् उर्वीं प्रजाः शीलेन रञ्जयन् ।

 वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८ ॥

 

 अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः ।

 तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥

 

 नेह चात्यन्तसंवासः कस्यचित् केनचित् सह ।

 राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २० ॥

 

 एकः प्रसूयते जन्तुः एक एव प्रलीयते ।

 एकोऽनुभुङ्‌क्ते सुकृतं एक एव च दुष्कृतम् ॥ २१ ॥

 

 अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।

 सम्भोजनीयापदेशैः जलानीव जलौकसः ॥ २२ ॥

 

 पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।

 तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३ ॥

 

 स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः ।

 असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४ ॥

 

 तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् ।

 वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ २५ ॥

 

                 धृतराष्ट्र उवाच

 

 यथा वदति कल्याणीं वाचं दानपते भवान् ।

 तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६ ॥

 

 तथापि सूनृता सौम्य हृदि न स्थीयते चले ।

 पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ २७ ॥

 

 ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।

 भूमेर्भारावताराय योऽवतीर्णो यदोः कुले ॥ २८ ॥

 

 यो दुर्विमर्शपथया निजमाययेदं

     सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः ।

 तस्मै नमो दुरवबोधविहारतन्त्र

     संसारचक्रगतये परमेश्वराय ॥ २९ ॥

 

              श्रीशुक उवाच

 

 इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः ।

 सुहृद्‌भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३० ॥

 

 शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।

 पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः ॥ ४९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!