भागवत दशम स्कन्ध अष्टचत्वारिंशत् अध्याय (bhagwat 10.48)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.48
bhagwat chapter 10.48



              श्रीशुक उवाच

 

 अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।

 सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १ ॥

 

 महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।

 मुक्तादामपताकाभिः वितानशयनासनैः ।

 धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम् ॥ २ ॥

 

 गृहं तमायान्तमवेक्ष्य सासनात्

     सद्यः समुत्थाय हि जातसम्भ्रमा ।

 यथोपसङ्‌गम्य सखीभिरच्युतं

     सभाजयामास सत्-आसनादिभिः ॥ ३ ॥

 

 तथोद्धवः साधुतयाभिपूजितो

     न्यषीददुर्व्यामभिमृश्य चासनम् ।

 कृष्णोऽपि तूर्णं शयनं महाधनं

     विवेश लोकाचरितान्यनुव्रतः ॥ ४ ॥

 

 सा मज्जनालेपदुकूलभूषण

     स्रग्गन्धताम्बूलसुधासवादिभिः ।

 प्रसाधितात्मोपससार माधवं

     सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५ ॥

 

 आहूय कान्तां नवसङ्‌गमह्रिया

     विशङ्‌कितां कङ्‌कणभूषिते करे ।

 प्रगृह्य शय्यामधिवेश्य रामया

     रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६ ॥

 

 सानङ्‌गतप्तकुचयोरुरसस्तथाक्ष्णोः

     जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।

 दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्

     आनन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७ ॥

 

 सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् ।

 अङ्‌गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८ ॥

 

 आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।

 रमस्व नोत्सहे त्यक्तुं सङ्‌गं तेऽम्बुरुहेक्षण ॥ ९ ॥

 

 तस्यै कामवरं दत्त्वा मानयित्वा च मानदः ।

 सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १० ॥

 

 दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।

 यो वृणीते मनोग्राह्यं असत्त्वात् कुमनीष्यसौ ॥ ११ ॥

 

 अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।

 किञ्चित् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया ॥ १२ ॥

 

 स तान् नरवरश्रेष्ठान् आरात् वीक्ष्य स्वबान्धवान् ।

 प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ १३ ॥

 

 ननाम कृष्णं रामं च स तैरप्यभिवादितः ।

 पूजयामास विधिवत् कृतासनपरिग्रहान् ॥ १४ ॥

 

 पादावनेजनीरापो धारयन् शिरसा नृप ।

 अर्हणेनाम्बरैर्दिव्यैः गन्धस्रग् भूषणोत्तमैः ॥ १५ ॥

 

 अर्चित्वा शिरसानम्य पादावङ्‌कगतौ मृजन् ।

 प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६ ॥

 

 दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् ।

 भवद्‍भ्यामुद्‌धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १७ ॥

 

 युवां प्रधानपुरुषौ जगद्‌धेतू जगन्मयौ ।

 भवद्‍भ्यां न विना किञ्चित् परमस्ति न चापरम् ॥ १८ ॥

 

 आत्मसृष्टमिदं विश्वं अन्वाविश्य स्वशक्तिभिः ।

 ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥

 

 यथा हि भूतेषु चराचरेषु

     मह्यादयो योनिषु भान्ति नाना ।

 एवं भवान्केवल आत्मयोनिषु

     आत्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥

 

 सृजस्यथो लुम्पसि पासि विश्वं

     रजस्तमःसत्त्वगुणैः स्वशक्तिभिः ।

 न बध्यसे तद्‍गुणकर्मभिर्वा

     ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१ ॥

 

 देहाद्युपाधेरनिरूपितत्वाद्

     भवो न साक्षान्न भिदात्मनः स्यात् ।

 अतो न बन्धस्तव नैव मोक्षः

     स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२ ॥

 

 त्वयोदितोऽयं जगतो हिताय

     यदा यदा वेदपथः पुराणः ।

 बाध्येत पाषण्डपथैरसद्‌भिः

     तदा भवान् सन्सत्त्वगुणं बिभर्ति ॥ २३ ॥

 

 स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः

     स्वांशेन भारमपनेतुमिहासि भूमेः ।

 अक्षौहिणीशतवधेन सुरेतरांश

     राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४ ॥

 

 अद्येश नो वसतयः खलु भूरिभागा

     यः सर्वदेवपितृभूतनृदेवमूर्तिः ।

 यत्पादशौचसलिलं त्रिजगय् पुनाति

     स त्वं जगद्‍गुरुरधोक्षज याः प्रविष्टः ॥ २५ ॥

 

 कः पण्डितस्त्वदपरं शरणं समीयाद्

     भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।

 सर्वान् ददाति सुहृदो भजतोऽभिकामान्

      आत्मानमप्युपचयापचयौ न यस्य ॥ २६ ॥

 

 दिष्ट्या जनार्दन भवानिह नः प्रतीतो

     योगेश्वरैरपि दुरापगतिः सुरेशैः ।

 छिन्ध्याशु नः सुतकलत्रधनाप्तगेह

     देहादिमोहरशनां भवदीयमायाम् ॥ २७ ॥

 

 इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः ।

 अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८ ॥

               श्रीभगवानुवाच

 त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।

 वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९ ॥

 

 भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।

 श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३० ॥

 

 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

 ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१ ॥

 

 स भवान्सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया ।

 जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२ ॥

 

 पितर्युपरते बालाः सह मात्रा सुदुःखिताः ।

 आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३ ॥

 

 तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः ।

 समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४ ॥

 

 गच्छ जानीहि तद्‌वृत्तं अधुना साध्वसाधु वा ।

 विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५ ॥

 

 इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः ।

 सङ्‌कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!