भागवत दशम स्कन्ध चतुश्चत्वारिंशत् (bhagwat 10.44)

SOORAJ KRISHNA SHASTRI
By -

 

bhagqwat chapter 10.44
bhagqwat chapter 10.44



               श्रीशुक उवाच

 

 एवं चर्चितसङ्‌कल्पो भगवान् मधुसूदनः ।

 आससादाथ चणूरं मुष्टिकं रोहिणीसुतः ॥ १ ॥

 

 हस्ताभ्यां हस्तयोर्बद्ध्वा पद्‍भ्यामेव च पादयोः ।

 विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २ ॥

 

 अरत्‍नी द्वे अरत्‍निभ्यां जानुभ्यां चैव जानुनी ।

 शिरः शीर्ष्णोरसोरस्तौ अन्योन्यं अभिजघ्नतुः ॥ ३ ॥

 

 परिभ्रामणविक्षेप परिरम्भावपातनैः ।

 उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम् ॥ ४ ॥

 

 उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि ।

 परस्परं जिगीषन्तौ अपचक्रतुरात्मनः ॥ ५ ॥

 

 तद्‍बलाबलवद् युद्धं समेताः सर्वयोषितः ।

 ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६ ॥

 

 महानयं बताधर्म एषां राजसभासदाम् ।

 ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७ ॥

 

 क्व वज्रसारसर्वाङ्‌गौ मल्लौ शैलेन्द्रसन्निभौ ।

 क्व चातिसुकुमाराङ्‌गौ किशोरौ नाप्तयौवनौ ॥ ८ ॥

 

 धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।

 यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित् ॥ ९ ॥

 

 न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् ।

 अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १० ॥

 

 वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।

 वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११ ॥

 

 किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।

 मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२ ॥

 

 पुण्या बत व्रजभुवो यदयं नृलिङ्‌ग

     गूढः पुराणपुरुषो वनचित्रमाल्यः ।

 गाः पालयन्सहबलः क्वणयंश्च वेणुं

     विक्रीदयाञ्चति गिरित्ररमार्चिताङ्‌घ्रिः ॥ १३ ॥

 

 गोप्यस्तपः किमचरन् यदमुष्य रूपं

     लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।

 दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्

     एकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४ ॥

 

 या दोहनेऽवहनने मथनोपलेप

     प्रेङ्‌खेङ्‌खनार्भरुदितो-क्षणमार्जनादौ ।

 गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो

     धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५ ॥

 

 प्रातर्व्रजाद् व्रजत आविशतश्च सायं

     गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।

 निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः

     पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६ ॥

 

 एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।

 शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥

 

 सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ ।

 पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८ ॥

 

 तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ ।

 युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९ ॥

 

 भगवद्‍गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः ।

 चाणूरो भज्यमानाङ्‌गो मुहुर्ग्लानिमवाप ह ॥ २० ॥

 

 स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।

 भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१ ॥

 

 नाचलत् तत्प्रहारेण मालाहत इव द्विपः ।

 बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२ ॥

 

 भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् ।

 विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत् ॥ २३ ॥

 

 तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै ।

 बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४ ॥

 

 प्रवेपितः स रुधिरं उद्‌वमन् मुखतोऽर्दितः ।

 व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्‌घ्रिपः ॥ २५ ॥

 

 ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।

 अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६ ॥

 

 तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः ।

 द्विधा विदीर्णस्तोशलक उभावपि निपेततुः ॥ २७ ॥

 

 चाणूरे मुष्टिके कूटे शले तोशलके हते ।

 शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८ ॥

 

 गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।

 वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९ ॥

 

 जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।

 ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३० ॥

 

 हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।

 न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१ ॥

 

 निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।

 धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२ ॥

 

 वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।

 उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३ ॥

 

 एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।

 लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्‌गमारुहत् ॥ ३४ ॥

 

 तं आविशन्तमालोक्य मृत्युमात्मन आसनात् ।

 मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५ ॥

 

 तं खड्गपाणिं विचरन्तमाशु

     श्येनं यथा दक्षिणसव्यमम्बरे ।

 समग्रहीद् दुर्विषहोग्रतेजा

     यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६ ॥

 

 प्रगृह्य केशेषु चलत्किरीतं

     निपात्य रङ्‌गोपरि तुङ्‌गमञ्चात् ।

 तस्योपरिष्टात् स्वत्स्वयमब्जनाभः

     पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७ ॥

 

 तं सम्परेतं विचकर्ष भूमौ

     हरिर्यथेभं जगतो विपश्यतः ।

 हा हेति शब्दः सुमहान् तदाभूद्

     उदीरितः सर्वजनैर्नरेन्द्र ॥ ३८ ॥

 

 स नित्यदोद्विग्नधिया तमीश्वरं

     पिबन् वदन् वा विचरन् स्वपन्श्वसन् ।

 ददर्श चक्रायुधमग्रतो यतः

                   तदेव रूपं दुरवापमाप ॥ ३९ ॥

 

 तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः ।

 अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४० ॥

 

 तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः ।

 अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१ ॥

 

 नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।

 पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२ ॥

 

 तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।

 तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३ ॥

 

 शयानान् न्वीरशय्यायां पतीन् आलिङ्‌ग्य शोचतीः ।

 विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४ ॥

 

 हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।

 त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५ ॥

 

 त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।

 न शोभते वयमिव निवृत्तोत्सवमङ्‌गला ॥ ४६ ॥

 

 अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।

 तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७ ॥

 

 सर्वेषामिह भूतानां एष हि प्रभवाप्ययः ।

 गोप्ता च तदवध्यायी न क्वचित् सुखमेधते ॥ ४८ ॥

 

               श्रीशुक उवाच

 

 राजयोषित आश्वास्य भगवान् लोकभावनः ।

 यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥

 

 मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।

 कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ ५० ॥

 

 देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।

 कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्‌कितौ ॥ ५१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

        दशमस्कन्धे पूर्वार्धे कंसवधो नाम

          चतुश्चत्वारिंशोऽध्यायः॥४४॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!