भागवत दशम स्कन्ध त्रिचत्वारिंशत् अध्याय (bhagwat 10.43)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.43
bhagwat chapter 10.43



             श्रीशुक उवाच

 

 अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।

 मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥

 

 रङ्‌गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।

 अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥

 

 बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।

 उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥

 

 अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।

 नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४ ॥

 

 एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।

 चोदयामास कृष्णाय कालान्तक यमोपमम् ॥ ५ ॥

 

 करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।

 कराद् विगलितः सोऽमुं निहत्याङ्‌घ्रिष्वलीयत ॥ ६ ॥

 

 सङ्‌क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।

 परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥

 

 पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।

 विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥

 

 स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।

 बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥

 

 ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।

 प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥

 

 स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।

 तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥

 

 स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः ।

 चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥

 

 तमापतन्तमासाद्य भगवान् मधुसूदनः ।

 निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥

 

 पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।

 दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४ ॥

 

 मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् ।

 अंसन्यस्तविषाणोऽसृङ्‌ मदबिन्दुभिरङ्‌कितः ।

 विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ १५ ॥

 

 वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।

 रङ्‌गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥

 

 मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्

 गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः।

 मृत्युर्भोजपतेर्विराडविदुषां   तत्त्वं    परं  योगिनां

 वृष्णीनां परदेवतेति विदितो रङ्‌गं गतः साग्रजः ॥ १७ ॥

 

 हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।

 कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥

 

 तौ रेजतू रङ्‌गगतौ महाभुजौ

     विचित्रवेषाभरणस्रगम्बरौ ।

 यथा नटावुत्तमवेषधारिणौ

     मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥

 

 

 निरीक्ष्य तावुत्तमपूरुषौ जना

     मञ्चस्थिता नागरराष्ट्रका नृप ।

 प्रहर्षवेगोत्कलितेक्षणाननाः

     पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥

 

 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।

 जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥

 

 ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।

 तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव ॥ २२ ॥

 

 एतौ भगवतः साक्षात् हरेर्नारायणस्य हि ।

 अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥

 

 एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।

 कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥

 

 पूतनानेन नीतान्तं चक्रवातश्च दानवः ।

 अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५ ॥

 

 गावः सपाला एतेन दावाग्नेः परिमोचिताः ।

 कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६ ॥

 

 सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।

 वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥

 

 गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् ।

 पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा ॥ २८ ॥

 

 वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।

 श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९ ॥

 

 अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।

 प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३० ॥

 

 जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।

 कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥

 

 हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ ।

 नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥

 

 प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः ।

 मनसा कर्मणा वाचा विपरीत मतोऽन्यथा ॥ ३३ ॥

 

 नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् ।

 वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥

 

 तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे ।

 भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥

 

 तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः ।

 नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥

 

 प्रजा भोजपतेरस्य वयं चापि वनेचराः ।

 करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥

 

 बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।

 भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥

 

                चाणूर उवाच

 

 न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।

 लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥

 

 तस्माद् भवद्‍भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै ।

 मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम

          त्रिचत्वारिंशोऽध्यायः॥४३॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!