भागवत दशम स्कन्ध द्विचत्वारिंशत् अध्याय (bhagwat 10.42)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.42
bhagwat chapter 10.42


            श्रीशुक उवाच

 

अथ व्रजन्राजपथेन माधवः

     स्त्रियं गृहीताङ्‌गविलेपभाजनाम् ।

 विलोक्य कुब्जां युवतीं वराननां

     पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १ ॥

 

 का त्वं वरोर्वेतदु हानुलेपनं

     कस्याङ्‌गने वा कथयस्व साधु नः ।

 देह्यावयोरङ्‌गविलेपमुत्तमं

     श्रेयः ततस्ते न चिराद् भविष्यति ॥ २ ॥

 

           सैरन्ध्रि उवाच

 

दास्यस्म्यहं सुन्दर कंससम्मता

     त्रिवक्रनामा ह्यनुलेपकर्मणि ।

 मद्‍भावितं भोजपतेरतिप्रियं

     विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥

 

 रूपपेशलमाधुर्य हसितालापवीक्षितैः ।

 धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम् ॥ ४ ॥

 

 ततस्तावङ्‌गरागेण स्ववर्णेतरशोभिना ।

 सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥

 

 प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।

 ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥

 

 पद्‍भ्यामाक्रम्य प्रपदे द्र्यङ्‌गुल्युत्तान पाणिना ।

 प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः ॥ ७ ॥

 

 सा तदर्जुसमानाङ्‌गी बृहच्छ्रोणिपयोधरा ।

 मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥

 

 ततो रूपगुणौदार्य संपन्ना प्राह केशवम् ।

 उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥

 

 एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।

 त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥

 

 एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।

 मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह ॥ ११ ॥

 

 एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् ।

 साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥

 

 विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः ।

 नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥

 

 तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः ।

 विस्रस्तवासःकबर वलया लेख्यमूर्तयः ॥ १४ ॥

 

 ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः ।

 तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्‍भुतम् ॥ १५ ॥

 

 पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् ।

 वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६ ॥

 

 करेण वामेन सलीलमुद्‌धृतं

     सज्यं च कृत्वा निमिषेण पश्यताम् ।

 नृणां विकृष्य प्रबभञ्ज मध्यतो

     यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७ ॥

 

 धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।

 पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥

 

 तद् रक्षिणः सानुचरं कुपिता आततायिनः ।

 गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति ॥ १९ ॥

 

 अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ ।

 क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २० ॥

 

 बलं च कंसप्रहितं हत्वा शालामुखात्ततः ।

 निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१ ॥

 

 तयोस्तदद्‍भुतं वीर्यं निशाम्य पुरवासिनः ।

 तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२ ॥

 

 तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् ।

 कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३ ॥

 

 गोप्यो मुकुन्दविगमे विरहातुरा या

     आशासताशिष ऋता मधुपुर्यभूवन् ।

 संपश्यतां पुरुषभूषणगात्रलक्ष्मीं

     हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४ ॥

 

 अवनिक्ताङ्‌घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ।

 ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥

 

 कंसस्तु धनुषो भङ्‌गं रक्षिणां स्वबलस्य च ।

 वधं निशम्य गोविन्द रामविक्रीडितं परम् ॥ २६ ॥

 

 दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।

 बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥

 

 अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि ।

 असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥

 

 छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः ।

 स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥

 

 स्वप्ने प्रेतपरिष्वङ्‌गः खरयानं विषादनम् ।

 यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः ॥ ३० ॥

 

 अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च ।

 पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥

 

 व्युष्टायां निशि कौरव्य सूर्ये चाद्‍भ्यः समुत्थिते ।

 कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥

 

 आनर्चुः पुरुषा रङ्‌गं तूर्यभेर्यश्च जघ्निरे ।

 मञ्चाश्चालङ्‌कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३ ॥

 

 तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः ।

 यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४ ॥

 

 कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् ।

 मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥

 

 वाद्यमानेसु   तूर्येषु   मल्लतालोत्तरेषु    च ।

 मल्लाः स्वलङ्‌कृताः दृप्ताः सोपाध्यायाः समाविशन्॥३६॥

 

 चाणूरो मुष्टिकः कूतः शलस्तोशल एव च ।

 त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७ ॥

 

 नन्दगोपादयो गोपा भोजराजसमाहुताः ।

 निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॥ ३८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे पूर्वार्धे मल्लरङोपवर्णनं नाम

           द्विचत्वारिंशोऽध्यायः ॥४२॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!