भागवत दशम स्कन्ध एकचत्वारिंशत् अध्याय (bhagwat 10.41)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.41
bhagwat chapter 10.41



               श्रीशुक उवाच

 

 स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः ।

 भूयः समाहरत् कृष्णो नटो नाट्यमिवात्मनः ॥ १ ॥

 

 सोऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्ज्य सत्वरः ।

 कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥

 

 तं अपृच्छद् हृषीकेशः किं ते दृष्टमिवाद्‍भुतम् ।

 भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३ ॥

 

                अक्रूर उवाच

 

 अद्‍भुतानीह यावन्ति भूमौ वियति वा जले ।

 त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४ ॥

 

 यत्राद्‍भुतानि सर्वाणि भूमौ वियति वा जले ।

 तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्‍भुतम् ॥ ५ ॥

 

 इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः ।

 मथुरां अनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥

 

 मार्गे ग्रामजना राजन् तत्र तत्रोपसङ्‌गताः ।

 वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७ ॥

 

 तावद् व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः ।

 पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८ ॥

 

 तान् समेत्याह भगवान् अक्रूरं जगदीश्वरः ।

 गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९ ॥

 

 भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् ।

 वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १० ॥

 

                अक्रूर उवाच

 

 नाहं भवद्‍भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो ।

 त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥

 

 आगच्छ याम गेहान् नः सनाथान् कुर्वधोक्षज ।

 सहाग्रजः सगोपालैः सुहृद्‌भिश्च सुहृत्तम ॥ १२ ॥

 

 पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् ।

 यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ १३ ॥

 

 अवनिज्याङ्‌घ्रियुगलं आसीत् श्लोक्यो बलिर्महान् ।

 ऐश्वर्यं अतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४ ॥

 

 आपस्तेऽङ्‌घ्र्यवनेजन्यः त्रींल्लोकान् शुचयोऽपुनन् ।

 शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५ ॥

 

 देवदेव   जगन्नाथ      पुण्यश्रवणकीर्तन ।

 यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते ॥ १६ ॥

 

               श्रीभगवनुवाच

 

 आयास्ये भवतो गेहं अहमार्यसमन्वितः ।

 यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७ ॥

 

              श्रीशुक उवाच

 

 एवमुक्तो भगवता सोऽक्रूरो विमना इव ।

 पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥

 

 अथापराह्ने भगवान् कृष्णः सङ्‌कर्षणान्वितः ।

 मथुरां प्राविशद् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥

 

 ददर्श तां स्फाटिकतुङ्ग गोपुर

     द्वारां बृहद् हेमकपाटतोरणाम् ।

 ताम्रारकोष्ठां परिखादुरासदां

     उद्यान रम्योप वनोपशोभिताम् ॥ २० ॥

 

 सौवर्णशृङ्‌गाटकहर्म्यनिष्कुटैः

     श्रेणीसभाभिः भवनैरुपस्कृताम् ।

 वैदूर्यवज्रामलनीलविद्रुमैः

     मुक्ताहरिद्‌भिर्वलभीषु वेदिषु ॥ २१ ॥

 

 जुष्टेषु जालामुखरन्ध्रकुट्टिमेषु

     आविष्टपारावतबर्हिनादिताम् ।

 संसिक्तरथ्यापणमार्गचत्वरां

     प्रकीर्णमाल्याङ्‌कुरलाजतण्डुलाम् ॥ २२ ॥

 

 आपूर्णकुम्भैर्दधिचन्दनोक्षितैः

     प्रसूनदीपावलिभिः सपल्लवैः ।

 सवृन्दरम्भाक्रमुकैः सकेतुभिः

     स्वलङ्‌कृतत् द्वारगृहां सपट्टिकैः ॥ २३ ॥

 

 तां सम्प्रविष्टौ वसुदेवनन्दनौ

     वृतौ वयस्यैर्नरदेववर्त्मना ।

 द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो

     हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४ ॥

 

 काश्चिग् विपर्यग्धृतवस्त्रभूषणा

     विस्मृत्य चैकं युगलेष्वथापराः ।

 कृतैकपत्रश्रवणैकनूपुरा

     नाङ्‌क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५ ॥

 

 अश्नन्त्य एकास्तदपास्य सोत्सवा

     अभ्यज्यमाना अकृतोपमज्जनाः ।

 स्वपन्त्य उत्थाय निशम्य निःस्वनं

     प्रपाययन्त्योऽर्भमपोह्य मातरः ॥ २६ ॥

 

 मनांसि तासामरविन्दलोचनः

     प्रगल्भलीलाहसितावलोकनैः ।

 जहार मत्तद्विरदेन्द्रविक्रमो

     दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७ ॥

 

 दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं ।

     तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः ।

 आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं ।

     हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८ ॥

 

 प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः ।

 अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९ ॥

 

 दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः ।

 तावानर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥

 

 ऊचुः पौरा अहो गोप्यः तपः किमचरन् महत् ।

 या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१ ॥

 

 रजकं कञ्चिदायान्तं रङ्‌गकारं गदाग्रजः ।

 दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२ ॥

 

 देह्यावयोः समुचितानि अङ्‌ग वासांसि चार्हतोः ।

 भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३३ ॥

 

 स याचितो भगवता परिपूर्णेन सर्वतः ।

 साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३४ ॥

 

 ईदृशान्येव वासांसी नित्यं गिरिवनेचराः ।

 परिधत्त किमुद्‌वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५ ॥

 

 याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा ।

 बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ ३६ ॥

 

 एवं विकत्थमानस्य कुपितो देवकीसुतः ।

 रजकस्य कराग्रेण शिरः कायादपातयत् ॥ ३७ ॥

 

 तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै ।

 दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥ ३८ ॥

 

 वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्‌कर्षणस्तथा ।

 शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९ ॥

 

 ततस्तु वायकः प्रीतः तयोर्वेषमकल्पयत् ।

 विचित्रवर्णैश्चैलेयैः आकल्पैरनुरूपतः ॥ ४० ॥

 

 नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।

 स्वलङ्‌कृतौ बालगजौ पर्वणीव सितेतरौ ॥४१॥

 

 तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः ।

 श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२ ॥

 

 ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः ।

 तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥

 

 तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः ।

 पूजां सानुगयोश्चक्रे स्रक्‌ताम्बूलानुलेपनैः ॥ ४४ ॥

 

 प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।

 पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५ ॥

 

 भवन्तौ किल विश्वस्य जगतः कारणं परम् ।

 अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥

 

 न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः ।

 समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७ ॥

 

 तावज्ञापयतं भृत्यं किमहं करवाणि वाम् ।

 पुंसोऽत्यनुग्रहो ह्येष भवद्‌भिः यन्नियुज्यते ॥ ४८ ॥

 

 इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः ।

 शस्तैः सुगन्धैः कुसुमैं माला विरचिता ददौ ॥ ४९ ॥

 

 ताभिः स्वलङ्‌कृतौ प्रीतौ कृष्णरामौ सहानुगौ ।

 प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५० ॥

 

 सोऽपि वव्रेऽचलां भक्तिं तस्मिन् एवाखिलात्मनि ।

 तद्‍भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१ ॥

 

 इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् ।

 बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः ॥ ५२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

         दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम

           एकचत्वारिंशोऽध्यायः॥४१॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!