भागवत दशम स्कन्ध चत्वारिंशत् अध्याय ( bhagwat 10.40)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.40
Bhagwat Chapter 10.40



           अक्रूर उवाच

 

 नतोऽस्म्यहं त्वाखिलहेतुहेतुं

     नारायणं पूरुषमाद्यमव्ययम् ।

 यन्नाभिजातादरविन्दकोषाद्

     ब्रह्माऽऽविरासीद् यत एष लोकः ॥ १ ॥

 

 भूस्तोयमग्निः पवनं खमादिः

     महानजादिर्मन इन्द्रियाणि ।

 सर्वेन्द्रियार्था विबुधाश्च सर्वे

     ये हेतवस्ते जगतोऽङ्‌गभूताः ॥ २ ॥

 

 नैते स्वरूपं विदुरात्मनस्ते

     ह्यजादयोऽनात्मतया गृहीताः ।

 अजोऽनुबद्धः स गुणैरजाया

     गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥

 

 त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।

 साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४ ॥

 

 त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।

 यजन्ते विततैर्यज्ञैः नानारूपामराख्यया ॥ ५ ॥

 

 एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः ।

 ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥

 

 अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।

 यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥

 

 त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।

 बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८ ॥

 

 सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।

 येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९ ॥

 

 यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।

 विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १० ॥

 

 सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः ।

 तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११ ॥

 

 तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये

     सर्वात्मने सर्वधियां च साक्षिणे ।

 गुणप्रवाहोऽयमविद्यया कृतः

     प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥

 

 अग्निर्मुखं तेऽवनिरङ्‌घ्रिरीक्षणं

     सूर्यो नभो नाभिरथो दिशः श्रुतिः ।

 द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः

     कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥

 

 रोमाणि वृक्षौषधयः शिरोरुहा ।

     मेघाः परस्यास्थिनखानि तेऽद्रयः ।

 निमेषणं रात्र्यहनी प्रजापतिः

     मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥

 

 त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता

     लोकाः सपाला बहुजीवसङ्‌कुलाः ।

 यथा जले सञ्जिहते जलौकसो

     ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥

 

 यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।

 तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६ ॥

 

 नमः कारणमत्स्याय प्रलयाब्धिचराय च ।

 हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥

 

 अकूपाराय बृहते नमो मन्दरधारिणे ।

 क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८ ॥

 

 नमस्तेऽद्‍भुतसिंहाय साधुलोकभयापह ।

 वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥

 

 नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे ।

 नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥

 

 नमस्ते वासुदेवाय नमः सङ्‌कर्षणाय च ।

 प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ २१ ॥

 

 नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।

 म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥

 

 भगवन् जीवलोकोऽयं मोहितस्तव मायया ।

 अहं ममेत्यसद्‍ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥

 

 अहं चात्मात्मजागार दारार्थस्वजनादिषु ।

 भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४ ॥

 

 अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।

 द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ २५ ॥

 

 यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्‍भवैः ।

 अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुखः ॥ २६ ॥

 

 नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।

 रोद्धुं प्रमाथिभिश्चाक्षैः ह्रियमाणमितस्ततः ॥ २७ ॥

 

 सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं

     तच्चाप्यहं भवदनुग्रह ईश मन्ये ।

 पुंसो भवेद् यर्हि संसरणापवर्गः

     त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८ ॥

 

 नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।

 पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥

 

 नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।

 हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः॥४०॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!