भागवत दशम स्कन्ध चतुर्थ अध्याय (bhagwat 10.4)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.4
bhagwat chapter 10.4



              श्रीशुक उवाच

 

 बहिरन्तः  पुरद्वारः   सर्वाः   पूर्ववदावृताः ।

 ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः॥१॥

 

 ते तु तूर्णं उपव्रज्य देवक्या गर्भजन्म तत् ।

 आचख्युः भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥

 

 स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः ।

 सूतीगृहं अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥

 

 तं आह भ्रातरं देवी कृपणा करुणं सती ।

 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥

 

 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।

 त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥

 

 नन्वहं  ते  ह्यवरजा  दीना  हतसुता  प्रभो ।

 दातुमर्हसि मन्दाया अङ्‌गेमां चरमां प्रजाम् ॥ ६ ॥

 

                 श्रीशुक उवाच

 

 उपगुह्य आत्मजां एवं रुदत्या दीन अदीनवत् ।

 याचितस्तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः॥७॥

 

 तां गृहीत्वा चरणयोः जातमात्रां स्वसुः सुताम् ।

 अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥

 

 सा तद्‌हस्तात् समुत्पत्य सद्यो देव्यंबरं गता ।

 अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥

 

 दिव्यस्रग् अंबरालेप रत्‍नाभरणभूषिता ।

 धनुःशूलेषुचर्मासि शंखचक्रगदाधरा ॥ १० ॥

 

 सिद्धचारणगन्धर्वैः अप्सरःकिन्नरोरगैः ।

 उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥

 

 किं मया हतया मन्द जातः खलु तवान्तकृत् ।

 यत्र क्व वा पूर्वशत्रुः मा हिंसीः कृपणान्वृथा ॥ १२ ॥

 

 इति प्रभाष्य तं देवी माया भगवती भुवि ।

 बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥

 

 तया अभिहितं आकर्ण्य कंसः परमविस्मितः ।

 देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥

 

 अहो भगिन्यहो भाम मया वां बत पाप्मना ।

 पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५ ॥

 

 स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः ।

 कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन्॥१६॥

 

 दैवं अपि अनृतं वक्ति न मर्त्या एव केवलम् ।

 यद् विश्रंभाद् अहं पापः स्वसुर्निहतवान् शिशून्॥१७॥

 

 मा शोचतं महाभागौ आत्मजान् स्वकृतंभुजः ।

 जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते ॥ १८ ॥

 

 भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च ।

 नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥

 

 यथानेवंविदो भेदो यत आत्मविपर्ययः ।

 देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥

 

 तस्माद्‍भद्रे स्वतनयान् मया व्यापादितानपि ।

 मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥

 

 यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यतेऽस्वदृक् ।

 तावत् तद् अभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥

 

 क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः ।

 इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोः अथाग्रहीत्॥२३॥

 

 मोचयामास निगडात् विश्रब्धः कन्यकागिरा ।

 देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम् ॥२४ ॥

 

 भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।

 व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥

 

 एवमेतन्महाभाग यथा वदसि देहिनाम् ।

 अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥

 

 शोकहर्षभयद्वेष लोभमोहमदान्विताः ।

 मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७ ॥

 

             श्रीशुक उवाच

 

 कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।

 देवकी वसुदेवाभ्यां अनुज्ञातो आविशत् गृहम्॥२८॥

 

 तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः ।

 तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥

 

 आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः ।

 देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥

 

 एवं चेत्तर्हि भोजेन्द्र पुरग्राम व्रजादिषु ।

 अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥

 

 किं उद्यमैः करिष्यन्ति देवाः समरभीरवः ।

 नित्यं उद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥

 

 अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः ।

 जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥

 

 केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः ।

 मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः॥३४॥

 

 न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् ।

 हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५ ॥

 

 किं क्षेमशूरैर्विबुधैः असंयुगविकत्थनैः ।

 रहोजुषा किं हरिणा शंभुना वा वनौकसा ।

 किं इंद्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥

 

 तथापि देवाः सापत्‍न्यान् नोपेक्ष्या इति मन्महे ।

 ततः तन्मूलखनने नियुंक्ष्वास्मान् अनुव्रतान् ॥ ३७ ॥

 

यथामयोंऽगे समुपेक्षितो नृभिः

     न शक्यते रूढपदश्चिकित्सितुम् ।

 यथेन्द्रियग्राम उपेक्षितस्तथा

     रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥

 

मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः ।

 तस्य च ब्रह्मगोविप्राः तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥

 

 तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।

 तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥

 

 विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ।

 श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥

 

 स हि सर्वसुराध्यक्षो ह्यसुरद्‌विड् गुहाशयः ।

 तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ।

 अयं वै तद्‌वधोपायो यद्‌ऋषीणां विहिंसनम् ॥ ४२ ॥

 

               श्रीशुक उवाच

 

 एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।

 ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥

 

 सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।

 कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥

 

 ते वै रजःप्रकृतयः तमसा मूढचेतसः ।

 सतां विद्वेषमाचेरुः आरात् आगतमृत्यवः ॥ ४५ ॥

 

 आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।

 हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥

 

 

 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

 संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः ॥ ४॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!