भागवत दशम स्कन्ध नवत्रिंशत् अध्याय (bhagwat 10.39)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.39
bhagwat chapter 10.39



            श्रीशुक उवाच

 

 सुखोपविष्टः पर्यङ्‌के रमकृष्णोरुमानितः ।

 लेभे मनोरथान् सर्वान् पन्पथि यान् स चकार ह ॥ १ ॥

 

 किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।

 तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन ॥ २ ॥

 

 सायंतनाशनं कृत्वा भगवान् देवकीसुतः ।

 सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥

 

            श्रीभगवानुवाच

 

 तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः ।

 अपि स्वज्ञातिबन्धूनां अनमीवमनामयम् ॥ ४ ॥

 

 किं नु नः कुशलं पृच्छे एधमाने कुलामये ।

 कंसे मातुलनाम्न्यङ्‌ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥

 

 अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः ।

 यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६ ॥

 

 दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्‌क्षितम् ।

 सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥

 

             श्रीशुक उवाच

 

 पृष्टो भगवता सर्वं वर्णयामास माधवः ।

 वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥

 

 यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् ।

 यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९ ॥

 

 श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा ।

 प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ १० ॥

 

 गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः ।

 उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥

 

 यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् ।

 द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल ।

 एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२ ॥

 

 गोप्यस्तास्तद् उपश्रुत्य बभूवुर्व्यथिता भृशम् ।

 रामकृष्णौ पुरीं नेतुं अक्रूरं व्रजमागतम् ॥ १३ ॥

 

 काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः ।

 स्रंसद्‌दुद्दुकूलवलय केशग्रंथ्यश्च काश्चन ॥ १४ ॥

 

 अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः ।

 नाभ्यजानन् इमं लोकं आत्मलोकं गता इव ॥ १५ ॥

 

 स्मरन्त्यश्चापराः शौरेः अनुरागस्मितेरिताः ।

 हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ॥ १६ ॥

 

 गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् ।

 शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥

 

 चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः ।

 समेताः सङ्‌घशः प्रोचुः अश्रुमुख्योऽच्युताशयाः॥१८॥

 

             गोप्य ऊचुः

 

 अहो विधातस्तव न क्वचिद् दया

     संयोज्य मैत्र्या प्रणयेन देहिनः ।

 तांश्चाकृतार्थान् वियुनङ्‌क्ष्यपार्थकं

     विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥

 

 यस्त्वं प्रदर्श्यासितकुन्तलावृतं

     मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।

 शोकापनोदस्मितलेशसुन्दरं

     करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥

 

 क्रूरस्त्वमक्रूरसमाख्यया स्म नः

        चक्षुर्हि दत्तं हरसे बताज्ञवत् ।

 येनैकदेशेऽखिलसर्गसौष्ठवं

       त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१ ॥

 

 न नन्दसूनुः क्षणभङ्‌गसौहृदः

     समीक्षते नः स्वकृतातुरा बत ।

 विहाय गेहान् स्वजनान् तान् पतीन्

     तद्दास्यमद्धोपगता नवप्रियः ॥ २२ ॥

 

 सुखं प्रभाता रजनीयमाशिषः

     सत्या बभूवुः पुरयोषितां ध्रुवम् ।

 याः संप्रविष्टस्य मुखं व्रजस्पतेः

     पास्यन्त्यपाङ्‌गोत् कलितस्मितासवम् ॥ २३ ॥

 

 तासां मुकुन्दो मधुमञ्जुभाषितैरः

     गृहीतचित्तः परवान् मनस्व्यपि ।

 कथं पुनर्नः प्रतियास्यतेऽबला

     ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥

 

 अद्य ध्रुवं तत्र दृशो भविष्यते

     दाशार्हभोजान्धक वृष्णिसात्वताम् ।

 महोत्सवः श्रीरमणं गुणास्पदं

     द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥

 

 मैतद्विधस्याकरुणस्य नाम भूद्

     अक्रूर इत्येतदतीव दारुणः ।

 योऽसावनाश्वास्य सुदुःखितं जनं

     प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६ ॥

 

 अनार्द्रधीरेष समास्थितो रथं

     तमन्वमी च त्वरयन्ति दुर्मदाः ।

 गोपा अनोभिः स्थविरैरुपेक्षितं

     दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥

 

 निवारयामः समुपेत्य माधवं

     किं नोऽकरिष्यन् कुलवृद्धबान्धवाः ।

 मुकुन्दसङ्‌गान्निमिषार्धदुस्त्यजाद्

     दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥

 

 यस्यानुरागललितस्मितवल्गुमन्त्र

     लीलावलोकपरिरम्भणरासगोष्ठाम् ।

 नीताः स्म नः क्षणमिव क्षणदा विना तं

     गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥

 

 योऽह्नः क्षये व्रजमनन्तसखः परीतो

     गोपैर्विशन् खुररजश्छुरितालकस्रक् ।

 वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन

     चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥

 

              श्रीशुक उवाच

 

 एवं ब्रुवाणा विरहातुरा भृशं

     व्रजस्त्रियः कृष्णविषक्तमानसाः ।

 विसृज्य लज्जां रुरुदुः स्म सुस्वरं

     गोविन्द दामोदर माधवेति ॥ ३१ ॥

 

 स्त्रीणामेवं रुदन्तीनां उदिते सवितर्यथ ।

 अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥

 

 गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः ।

 आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥

 

 गोप्यश्च दयितं कृष्णं अनुव्रज्यानुरञ्जिताः ।

 प्रत्यादेशं भगवतः काङ्‌क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥

 

 तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः ।

 सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः ॥ ३५ ॥

 

 यावदालक्ष्यते केतुः यावद्रेणू रथस्य च ।

 अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६ ॥

 

 ता निराशा निववृतुः गोविन्दविनिवर्तने ।

 विशोका अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥ ३७ ॥

 

 भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप ।

 रथेन वायुवेगेन कालिन्दीं अघनाशिनीम् ॥ ३८ ॥

 

 तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् ।

 वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३९॥

 

 अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि ।

 कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४० ॥

 

 निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।

 तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥

 

 तौ रथस्थौ कथमिह सुतौ आनकदुन्दुभेः ।

 तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥

 

 तत्रापि च यथापूर्वं आसीनौ पुनरेव सः ।

 न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३ ॥

 

 भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् ।

 सिद्धचारणगन्धर्वैः असुरैर्नतकन्धरैः ॥ ४४ ॥

 

 सहस्रशिरसं देवं सहस्रफणमौलिनम् ।

 नीलाम्बरं विसश्वेतं शृङ्‌गैः श्वेतमिव स्थितम् ॥ ४५ ॥

 

 तस्योत्सङ्‌गे घनश्यामं पीतकौशेयवाससम् ।

 पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥

 

 चारुप्रसन्नवदनं चारुहासनिरीक्षणम् ।

 सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥

 

 प्रलम्बपीवरभुजं तुङ्‌गांसोरःस्थलश्रियम् ।

 कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥

 

 बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् ।

 चारुजानुयुगं चारु जङ्‌घायुगलसंयुतम् ॥ ४९ ॥

 

 तुङ्‌गगुल्फारुणनख व्रातदीधितिभिर्वृतम् ।

 नवाङ्‌गुल्यङ्‌गुष्ठदलैः विलसत् पादपङ्‌कजम् ॥ ५० ॥

 

 सुमहार्हमणिव्रात किरीटकटकाङ्‌गदैः ।

 कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ॥ ५१ ॥

 

 भ्राजमानं पद्मकरं शङ्‌खचक्रगदाधरम् ।

 श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ५२ ॥

 

 सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः ।

 सुरेशैर्ब्रह्मरुद्राद्यैः नवभिश्च द्विजोत्तमैः ॥ ५३ ॥

 

 प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः ।

 स्तूयमानं पृथग्भावैः वचोभिरमलात्मभिः ॥ ५४ ॥

 

 श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।

 विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

 

 विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः ।

 हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः ॥ ५६ ॥

 

 गिरा गद्‍गदयास्तौषीत् सत्त्वमालम्ब्य सात्वतः ।

 प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

        दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने

          एकोन्चत्वारिंशोऽध्यायः॥३९॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!