भागवत दशम स्कन्ध अष्टात्रिंशत् अध्याय (bhagwat 10.38)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.38
bhagwat chapter 10.38


             श्रीशुक उवाच

 

 अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।

 उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥

 

 गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे ।

 भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥

 

 किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः ।

 किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥

 

 ममैतद् दुर्लभं मन्ये उत्तमःश्लोकदर्शनम् ।

 विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः ॥ ४ ॥

 

 मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।

 ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ॥ ५ ॥

 

 ममाद्यामङ्‌गलं नष्टं फलवांश्चैव मे भवः ।

 यन्नमस्ये भगवतो योगिध्येयांघ्रिपङ्‌कजम् ॥ ६ ॥

 

 कंसो बताद्याकृत मेऽत्यनुग्रहं

     द्रक्ष्येऽङ्‌घ्रिपद्मं प्रहितोऽमुना हरेः ।

 कृतावतारस्य दुरत्ययं तमः

     पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥

 

 यदर्चितं ब्रह्मभवादिभिः सुरैः

     श्रिया च देव्या मुनिभिः ससात्वतैः ।

 गोचारणायानुचरैश्चरद्‌वने

     यद्‍गोपिकानां कुचकुङ्‌कुमाङ्‌कितम् ॥ ८ ॥

 

 द्रक्ष्यामि नूनं सुकपोलनासिकं

     स्मितावलोकारुणकञ्जलोचनम् ।

 मुखं मुकुन्दस्य गुडालकावृतं

     प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९ ॥

 

 अप्यद्य विष्णोर्मनुजत्वमीयुषो

     भारावताराय भुवो निजेच्छया ।

 लावण्यधाम्नो भवितोपलम्भनं

     मह्यं न न स्यात् फलमञ्जसा दृशः ॥ १० ॥

 

 य ईक्षिताहंरहितोऽप्यसत्सतोः

     स्वतेजसापास्ततमोभिदाभ्रमः ।

 स्वमाययाऽऽत्मन् रचितैस्तदीक्षया

     प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११ ॥

 

 यस्याखिलामीवहभिः सुमङ्‌गलैः

     वाचो विमिश्रा गुणकर्मजन्मभिः ।

 प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्

     यास्तद्विरक्ताः शवशोभना मताः ॥ १२ ॥

 

 स चावतीर्णः किल सत्वतान्वये

     स्वसेतुपालामरवर्यशर्मकृत् ।

 यशो वितन्वन् व्रज आस्त ईश्वरो

     गायन्ति देवा यदशेषमङ्‌गलम् ॥ १३ ॥

 

 तं त्वद्य नूनं महतां गतिं गुरुं

     त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ।

 रूपं दधानं श्रिय ईप्सितास्पदं

     द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४ ॥

 

 अथावरूढः सपदीशयो रथात्

     प्रधानपुंसोश्चरणं स्वलब्धये ।

 धिया धृतं योगिभिरप्यहं ध्रुवं

     नमस्य आभ्यां च सखीन् वनौकसः ॥ १५ ॥

 

 अप्यङ्‌घ्रिमूले पतितस्य मे विभुः

     शिरस्यधास्यन् निजहस्तपङ्‌कजम् ।

 दत्ताभयं कालभुजाङ्‌गरंहसा

     प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ १६ ॥

 

 समर्हणं यत्र निधाय कौशिकः

     तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।

 यद्वा विहारे व्रजयोषितां श्रमं

     स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥

 

 न मय्युपैष्यत्यरिबुद्धिमच्युतः

     कंसस्य दूतः प्रहितोऽपि विश्वदृक् ।

 योऽन्तर्बहिश्चेतस एतदीहितं

     क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥

 

 अप्यङ्‌घ्रिमूलेऽवहितं कृताञ्जलिं

     मामीक्षिता सस्मितमार्द्रया दृशा ।

 सपद्यपध्वस्तसमस्तकिल्बिषो

     वोढा मुदं वीतविशङ्‌क ऊर्जिताम् ॥ १९ ॥

 

 सुहृत्तमं ज्ञातिमनन्यदैवतं

     दोर्भ्यां बृहद्‍भ्यां परिरप्स्यतेऽथ माम् ।

 आत्मा हि तीर्थीक्रियते तदैव मे

     बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २० ॥

 

 लब्ध्वाङ्‌गसङ्‌गं प्रणतं कृताञ्जलिं

     मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ।

 तदा वयं जन्मभृतो महीयसा

     नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥

 

 न तस्य कश्चिद् दयितः सुहृत्तमो

     न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।

 तथापि भक्तान् भजते यथा तथा

     सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२ ॥

 

 किं चाग्रजो मावनतं यदूत्तमः

     स्मयन् परिष्वज्य गृहीतमञ्जलौ ।

 गृहं प्रवेष्याप्तसमस्तसत्कृतं

     सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥

 

             श्रीशुक उवाच

 

 इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि ।

 रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४ ॥

 

 पदानि तस्याखिललोकपाल

            किरीटजुष्टामलपादरेणोः ।

 ददर्श गोष्ठे क्षितिकौतुकानि

        विलक्षितान्यब्जयवाङ्‌कुशाद्यैः ॥ २५ ॥

 

 तद्दर्शनाह्लादविवृद्धसम्भ्रमः

        प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ।

 रथादवस्कन्द्य स तेष्वचेष्टत

         प्रभोरमून्यङ्‌घ्रिरजांस्यहो इति ॥ २६ ॥

 

 देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् ।

 सन्देशाद्यो हरेर्लिङ्‌ग दर्शनश्रवणादिभिः ॥ २७ ॥

 

 ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।

 पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ ॥ २८ ॥

 

 किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्‍भुजौ ।

 सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥

 

 ध्वजवज्राङ्‌कुशाम्भोजैः चिह्नितैरङ्‌घ्रिभिर्व्रजम् ।

 शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥

 

 उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।

 पुण्यगन्धानुलिप्ताङ्‌गौ स्नातौ विरजवाससौ ॥ ३१ ॥

 

 प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।

 अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥

 

 दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।

 यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥

 

 रथात् तूर्णं अवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।

 पपात चरणोपान्ते दण्डवत् रामकृष्णयोः ॥ ३४ ॥

 

 भगवद्दर्शनाह्लाद        बाष्पपर्याकुलेक्षणः ।

 पुलकचिताङ्‌ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥३५ ॥

 

 भगवान् तमभिप्रेत्य रथाङ्‌गाङ्‌कितपाणिना ।

 परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६ ॥

 

 सङ्‌कर्षणश्च प्रणतं उपगुह्य महामनाः ।

 गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ ३७ ॥

 

 पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।

 प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥

 

 निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः ।

 अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ ३९ ॥

 

 तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।

 मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ ४० ॥

 

 पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।

 कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१ ॥

 

 योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः ।

 किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥

 

 इत्थं सूनृतया वाचा नन्देन सुसभाजितः ।

 अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

        दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम

           अष्टत्रिंशोऽध्यायः ॥ ३८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!