भागवत दशम स्कन्ध सप्तत्रिंशत् अध्याय (bhagwat 10.37)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 10.37
bhagwat chapter 10.37



          श्रीशुक उवाच

 

 केशी तु कंसप्रहितः खुरैर्महीं

     महाहयो निर्जरयन्मनोजवः ।

 सटावधूताभ्रविमानसङ्‌कुलं

     कुर्वन्नभो हेषितभीषिताखिलः ॥ १ ॥

 

 विशालनेत्रो विकटास्यकोटरो

     बृहद्‌गलो नीलमहाम्बुदोपमः ।

 दुराशयः कंसहितं चिकीर्षुः

     व्रजं स नम्दस्य जगाम कम्पयन् ॥ २ ॥

 

 तं त्रासयन्तं भगवान् स्वगोकुलं

     तद्धेषितैर्वालविघूर्णिताम्बुदम् ।

 आत्मानमाजौ मृगयन्तमग्रणीः

     उपाह्वयत् स व्यनदन् मृगेन्द्रवत् ॥ ३ ॥

 

 स तं निशाम्याभिमुखो मखेन खं

            पिबन्निवाभ्यद्रवदत्यमर्षणः ।

 जघान पद्‍भ्यामरविन्दलोचनं

            दुरासदश्चण्डजवो दुरत्ययः ॥ ४ ॥

 

 तद् वञ्चयित्वा तमधोक्षजो रुषा

     प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।

 सावज्ञमुत्सृज्य धनुःशतान्तरे

     यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५ ॥

 

 सः लब्धसंज्ञः पुनरुत्थितो रुषा

     व्यादाय केशी तरसाऽऽपतद्धरिम् ।

 सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्

     प्रवेशयामास यथोरगं बिले ॥ ६ ॥

 

 दन्ता निपेतुर्भगवद्‍भुजस्पृशः

     ते केशिनस्तप्तमयस्पृशो यथा ।

 बाहुश्च तद्देहगतो महात्मनो

     यथाऽऽमयः संववृधे उपेक्षितः ॥ ७ ॥

 

 समेधमानेन स कृष्णबाहुना

     निरुद्धवायुश्चरणांश्च विक्षिपन् ।

 प्रस्विन्नगात्रः परिवृत्तलोचनः

     पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८ ॥

 

 तद्देहतः कर्कटिकाफलोपमाद्

     व्यसोरपाकृष्य भुजं महाभुजः ।

 अविस्मितोऽयत्‍नहतारिरुत्स्मयैः

     प्रसूनवर्षैर्दिविषद्‌भिरीडितः ॥ ९ ॥

 

 देवर्षिरुपसङ्‌गम्य भागवतप्रवरो नृप ।

 कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १० ॥

 

 कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।

 वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११ ॥

 

 त्वमात्मा सर्वभूतानां एको ज्योतिरिवैधसाम् ।

 गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२ ॥

 

 आत्मनाऽऽत्माश्रयः पूर्वं मायया ससृजे गुणान् ।

 तैरिदं सत्यसङ्‌कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३ ॥

 

 स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।

 अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ १४ ॥

 

 दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।

 यस्य हेषितसन्त्रस्ताः त्यजन्त्यनिमिषा दिवम् ॥ १५ ॥

 

 चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।

 कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६ ॥

 

 तस्यानु शङ्‌खयवन मुराणां नरकस्य च ।

 पारिजातापहरणं इन्द्रस्य च पराजयम् ॥ १७ ॥

 

 उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।

 नृगस्य मोक्षणं शापाद् द्वारकायां जगत्पते ॥ १८ ॥

 

 स्यमन्तकस्य च मणेः आदानं सह भार्यया ।

 मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९ ॥

 

 पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् ।

 दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २० ॥

 

 यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् ।

 कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१ ॥

 

 अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।

 अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२ ॥

 

 विशुद्धविज्ञानघनं स्वसंस्थया

     समाप्तसर्वार्थममोघवाञ्छितम् ।

 स्वतेजसा नित्यनिवृत्तमाया

     गुणप्रवाहं भगवन्तमीमहि ॥ २३ ॥

 

 त्वामीश्वरं स्वाश्रयमात्ममायया

     विनिर्मिताशेषविशेषकल्पनम् ।

 क्रीडार्थमद्यात्तमनुष्यविग्रहं

     नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४ ॥

 

             श्रीशुक उवाच

 

 एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः ।

 प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५ ॥

 

 भगवानपि गोविन्दो हत्वा केशिनमाहवे ।

 पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ॥ २६ ॥

 

 एकदा ते पशून् पालाःन् चारयन्तोऽद्रिसानुषु ।

 चक्रुर्निलायनक्रीडाः चोरपालापदेशतः ॥ २७ ॥

 

 तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप ।

 मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८ ॥

 

 मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।

 मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९ ॥

 

 गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः ।

 शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३० ॥

 

 तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् ।

 गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१ ॥

 

 स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।

 इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ॥ ३२ ॥

 

 तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।

 पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३ ॥

 

 गुहापिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।

 स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

       दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम

            सप्तत्रिंशोऽध्यायः॥३७॥

 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!