भागवत दशम स्कन्ध (bhagwat 10.36)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.35



              श्री शुक उवाच

 

 अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः ।

 महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १ ॥

 

 रम्भमाणः खरतरं पदा च विलिखन् महीम् ।

 उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २ ॥

 

 किञ्चित्किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः ।

 यस्य निर्ह्रादितेनाङ्‌ग निष्ठुरेण गवां नृणाम् ॥ ३ ॥

 

 पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ।

 निर्विशन्ति घना यस्य ककुद्यचलशङ्‌कया ॥ ४ ॥

 

 तं तीक्ष्णशृङ्‌गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ।

 पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम् ॥ ५ ॥

 

 कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।

 भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६ ॥

 

 मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ।

 गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७ ॥

 

 बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् ।

 इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८ ॥

 

 सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ।

 सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् ।

 उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९ ॥

 

 अग्रन्यस्तविषाणाग्रः स्तब्धासृग् लोचनोऽच्युतम् ।

 कटाक्षिप्याद्रवत् तूर्ण् इन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥

 

 गृहीत्वा शृङ्‌गयोस्तं वा अष्टादश पदानि सः ।

 प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११ ॥

 

 सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् ।

 आपतत् स्विन्नसर्वाङ्‌गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२ ॥

 

 तं आपतन्तं स निगृह्य शृङ्‌गयोः

     पदा समाक्रम्य निपात्य भूतले ।

 निष्पीडयामास यथाऽऽर्द्रमम्बरं

     कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥

 

 असृग् वमन् मूत्रशकृत् समुत्सृजन्

     क्षिपंश्च पादाननवस्थितेक्षणः ।

 जगाम कृच्छ्रं निर्‌ऋतेरथ क्षयं

     पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४ ॥

 

 एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।

 विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५ ॥

 

 अरिष्टे निहते दैत्ये कृष्णेनाद्‍भुतकर्मणा ।

 कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६ ॥

 

 यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च ।

 रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७ ॥

 

 न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ।

 निशम्य तद्‍भोजपतिः कोपात् प्रचलितेन्द्रियः ॥ १८ ॥

 

 निशातमसिमादत्त वसुदेवजिघांसया

 निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९ ॥

 

 ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।

 प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २० ॥

 

 प्रेषयामास हन्येतां भवता रामकेशवौ ।

 ततो मुष्टिकचाणूर शलतोशलकादिकान् ॥ २१ ॥

 

 अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ।

 भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ॥ २२ ॥

 

 नन्दव्रजे किलासाते सुतावानकदुन्दुभेः ।

 रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३ ॥

 

 भवद्‍भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ।

 मञ्चाः क्रियन्तां विविधा मल्लरङ्‌गपरिश्रिताः ।

 पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥

 

 महामात्र त्वया भद्र रङ्‌गद्वार्युपनीयताम् ।

 द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥

 

 आरभ्यतां धनुर्यागः चतुर्दश्यां यथाविधि ।

 विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥

 

 इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्‌गवम् ।

 गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥

 

 भो भो दानपते मह्यं क्रियतां मैत्रमादृतः ।

 नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥

 

 अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् ।

 यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ॥ २९ ॥

 

 गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः ।

 आसाते तौ इहानेन रथेनानय मा चिरम् ॥ ३० ॥

 

 निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः ।

 तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः ॥ ३१ ॥

 

 घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।

 यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः ॥ ३२ ॥

 

 तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।

 तद्‍बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥

 

 उग्रसेनं च पितरं स्थविरं राज्यकामुकम् ।

 तद्‍भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥

 

 ततश्चैषा मही मित्र भवित्री नष्टकण्टका ।

 जरासन्धो मम गुरुः द्विविदो दयितः सखा ॥ ३५ ॥

 

 शम्बरो नरको बाणो मय्येव कृतसौहृदाः ।

 तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥

 

 एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ ।

 धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥

 

               अक्रूर उवाच

 

 राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् ।

 सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम् ॥ ३८ ॥

 

 मनोरथान् करोत्युच्चैः जनो दैवहतानपि ।

 युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥

 

               श्रीशुक उवाच

 

 एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः ।

 प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम् ॥ ४० ॥

 

 

   इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

        दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम

             षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!