भागवत दशम स्कन्ध पञ्चत्रिंशत् अध्याय (bhagwat 10.35)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.35
bhagwat chapter 10.35



             श्रीशुक उवाच

 

 गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।

 कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥

 

              गोप्य ऊचुः

 

 वामबाहुकृतवामकपोलो

     वल्गितभ्रुरधरार्पितवेणुम् ।

 कोमलाङ्‌गुलिभिराश्रितमार्गं

     गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥

 

 व्योमयानवनिताः सह सिद्धैः

     विस्मितास्तदुपधार्य सलज्जाः ।

 काममार्गणसमर्पितचित्ताः

     कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥

 

 हन्त चित्रमबलाः श्रृणुतेदं

     हारहास उरसि स्थिरविद्युत् ।

 नन्दसूनुरयमार्तजनानां

     नर्मदो यर्हि कूजितवेणुः ॥ ४ ॥

 

 वृन्दशो व्रजवृषा मृगगावो

     वेणुवाद्यहृतचेतस आरात् ।

 दन्तदष्टकवला धृतकर्णा

     निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥

 

 बर्हिणस्तबकधातुपलाशैः

     बद्धमल्लपरिबर्हविडम्बः ।

 कर्हिचित्सबल आलि स गोपैः

     गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥

 

 तर्हि भग्नगतयः सरितो वै

     तत्पदाम्बुजरजोऽनिलनीतम् ।

 स्पृहयतीर्वयमिवाबहुपुण्याः

     प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥

 

 अनुचरैः समनुवर्णितवीर्य

     आदिपूरुष इवाचलभूतिः ।

 वनचरो गिरितटेषु चरन्तीः

     वेणुनाह्वयति गाः स यदा हि ॥ ८ ॥

 

 वनलतास्तरव आत्मनि विष्णुं

     व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।

 प्रणतभारविटपा मधुधाराः

     प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥

 

 दर्शनीयतिलको वनमाला

     दिव्यगन्धतुलसीमधुमत्तैः ।

 अलिकुलैरलघु गीतामभीष्टं

     आद्रियन् यर्हि सन्धितवेणुः ॥ १० ॥

 

 सरसि सारसहंसविहङ्‌गाः

     चारुगीतहृतचेतस एत्य ।

 हरिमुपासत ते यतचित्ता

     हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥

 

 सहबलः स्रगवतंसविलासः

     सानुषु क्षितिभृतो व्रजदेव्यः ।

 हर्षयन् यर्हि वेणुरवेण

     जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥

 

 महदतिक्रमणशङ्‌कितचेता

     मन्दमन्दमनुगर्जति मेघः ।

 सुहृदमभ्यवर्षत् सुमनोभिः

     छायया च विदधत्प्रतपत्रम् ॥ १३ ॥

 

 विविधगोपचरणेषु विदग्धो

     वेणुवाद्य उरुधा निजशिक्षाः ।

 तव सुतः सति यदाधरबिम्बे

     दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥

 

 सवनशस्तदुपधार्य सुरेशाः

     शक्रशर्वपरमेष्ठिपुरोगाः ।

 कवय आनतकन्धरचित्ताः

     कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥

 

 निजपदाब्जदलैर्ध्वजवज्र

     नीरजाङ्‌कुशविचित्रललामैः ।

 व्रजभुवः शमयन् खुरतोदं

     वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६ ॥

 

 व्रजति तेन वयं सविलास

     वीक्षणार्पितमनोभववेगाः ।

 कुजगतिं गमिता न विदामः

     कश्मलेन कवरं वसनं वा ॥ १७ ॥

 

 मणिधरः क्वचिदागणयन् गा

     मालया दयितगन्धतुलस्याः ।

 प्रणयिनोऽनुचरस्य कदांसे

     प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥

 

 क्वणितवेणुरववञ्चितचित्ताः

     कृष्णमन्वसत कृष्णगृहिण्यः ।

 गुणगणार्णमनुगत्य हरिण्यो

     गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥

 

 कुन्ददामकृतकौतुकवेषो

     गोपगोधनवृतो यमुनायाम् ।

 नन्दसूनुरनघे तव वत्सो

     नर्मदः प्रणयिणां विजहार ॥ २० ॥

 

 मन्दवायुरुपवात्यनकूलं

     मानयन् मलयजस्पर्शेन ।

 वन्दिनस्तमुपदेवगणा ये

     वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥

 

 वत्सलो व्रजगवां यदगध्रो

     वन्द्यमानचरणः पथि वृद्धैः ।

 कृत्स्नगोधनमुपोह्य दिनान्ते

     गीतवेणुरनुगेडितकीर्तिः ॥ २२ ॥

 

 उत्सवं श्रमरुचापि दृशीनां

     उन्नय खुररजश्छुरितस्रक् ।

 दित्सयैति सुहृदासिष एष

     देवकीजठरभूरुडुराजः ॥ २३ ॥

 

 मदविघूर्णितलोचन ईषन्

     मानदः स्वसुहृदां वनमाली ।

 बदरपाण्डुवदनो मृदुगण्डं

     मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥

 

 यदुपतिर्द्विरदराजविहारो

     यामिनीपतिरिवैष दिनान्ते ।

 मुदितवक्त्र उपयाति दुरन्तं

     मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥

 

              श्रीशुक उवाच

 

 एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः ।

 रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः ॥ २६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

     दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम

            पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!