भागवत दशम स्कन्ध त्रयस्त्रिंशत् अध्याय (bhagwat 10.33)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.33
bhagwat chapter 10.33



              श्रीशुक उवाच

 

 इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

 जहुर्विरहजं तापं तदङ्‌गोपचिताशिषः ॥ १ ॥

 

 तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

 स्त्रीरत्‍नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः ॥ २ ॥

 

 रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।

 योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥ ३ ॥

 

 प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ।

 यं मन्येरन् नभस्तावद् विमानशतसङ्‌कुलम् ॥ ४ ॥

 

 दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् ।

 ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः ।

 जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥ ५ ॥

 

 वलयानां नूपुराणां किङ्‌किणीनां च योषिताम् ।

 सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले ॥ ६ ॥

 

 तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः ।

 मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥

 

 पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः

 भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।

 स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो

 गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥८॥

 

 उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।

 कृष्णाभिमर्शमुदिता यद्‍गीतेनेदमावृतम् ॥ ९ ॥

 

 काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।

 उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

 तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥

 

 काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

 जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥

 

 तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।

 चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥

 

 कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।

 गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम् ॥ १३ ॥

 

 नृत्यती गायती काचित् कूजन् नूपुरमेखला ।

 पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥

 

 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

 गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥

 

 कर्णोत्पलालकविटङ्‌ककपोलघर्म

     वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।

 गोप्यः समं भगवता ननृतुः स्वकेश

     स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥

 

 एवं परिष्वङ्‌गकराभिमर्श

     स्निग्धेक्षणोद्दामविलासहासैः ।

 रेमे रमेशो व्रजसुन्दरीभिः

     यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥

 

 तदङ्‌गसङ्‌गप्रमुदाकुलेन्द्रियाः

     केशान् दूकूलं कुचपट्टिकां वा ।

 नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो

     विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥

 

 कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।

 कामार्दिताः शशाङ्‌कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥

 

 कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

 रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया ॥ २० ॥

 

 तासां अतिविहारेण श्रान्तानां वदनानि सः ।

 प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्‌ग पाणिना ॥ २१ ॥

 

 गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्

     गण्डश्रिया सुधितहासनिरीक्षणेन ।

 मानं दधत्य ऋषभस्य जगुः कृतानि

     पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥

 

 ताभिर्युतः श्रममपोहितुमङ्‌गसङ्‌ग

     घृष्टस्रजः स कुचकुङ्‌कुमरञ्जितायाः ।

 गन्धर्वपालिभिरनुद्रुत आविशद् वा

     श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥

 

 सोऽम्भस्यलं युवतिभिः परिषिच्यमानः

     प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्‌ग ।

 वैमानिकैः कुसुमवर्षिभिरीड्यमानो

     रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥

 

 ततश्च कृष्णोपवने जलस्थल

     प्रसूनगन्धानिलजुष्टदिक्तटे ।

 चचार भृङ्‌गप्रमदागणावृतो

     यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥

 

 एवं शशाङ्‌कांशुविराजिता निशाः

     स सत्यकामोऽनुरताबलागणः ।

 सिषेव आत्मन्यवरुद्धसौरतः

     सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥

 

             श्रीपरीक्षिदुवाच

 

 संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

 अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः ॥ २७ ॥

 

 स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

 प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥

 

 आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।

 किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ २९ ॥

 

            श्रीशुक उवाच

 धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

 तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥

 

 नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।

 विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥

 

 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

 तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥

 

 कुशलाचरितेनैषां इह स्वार्थो न विद्यते ।

 विपर्ययेण वानर्थो निरहङ्‌कारिणां प्रभो ॥ ३३ ॥

 

 किमुताखिलसत्त्वानां तिर्यङ्‌ मर्त्यदिवौकसाम् ।

 ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥

 

 यत्पादपङ्‌कजपरागनिषेवतृप्ता

     योगप्रभावविधुताखिलकर्मबन्धाः ।

 स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः

     तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥

 

 गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।

 योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥

 

 अनुग्रहाय भूतानां मानुषं देहमास्थितः ।

 भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥

 

 नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।

 मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥

 

 ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।

 अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥

 

 विक्रीडितं व्रजवधूभिरिदं च विष्णोः

     श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः ।

 भक्तिं परां भगवति प्रतिलभ्य कामं

     हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

      दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम

             त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!