भागवत दशम स्कन्ध द्वात्रिंशत् अध्याय (bhagwat 10.32)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.32
Bhagwat Chapter 10.32



              श्रीशुक उवाच

 

 इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।

 रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥

 

 तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।

 पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥

 

 तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।

 उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम् ॥ ३ ॥

 

 काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा ।

 काचिद् दधार तद्‍बाहुं अंसे चन्दनरूषितम् ॥ ४ ॥

 

 काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् ।

 एका तदङ्‌घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥

 

 एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।

 घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६ ॥

 

 अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।

 आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥

 

 तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।

 पुलकाङ्‌ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८ ॥

 

 सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः ।

 जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥

 

 ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः ।

 व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥

 

 ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।

 विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ ११ ॥

 

 शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् ।

 कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ १२ ॥

 

 तद्दर्शनाह्लादविधूतहृद्रुजो

     मनोरथान्तं श्रुतयो यथा ययुः ।

 स्वैरुत्तरीयैः कुचकुङ्‌कुमाङ्‌कितैः

     अचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥

 

 तत्रोपविष्टो भगवान् स ईश्वरो

     योगेश्वरान्तर्हृदि कल्पितासनः ।

 चकास गोपीपरिषद्‍गतोऽर्चितः

     त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥

 

 सभाजयित्वा तमनङ्‌गदीपनं

     सहासलीलेक्षणविभ्रमभ्रुवा ।

 संस्पर्शनेनाङ्‌ककृताङ्‌घ्रिहस्तयोः

     संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥

 

              श्रीगोप्य ऊचुः

 

 भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।

 नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥

 

                श्रीभगवानुवाच

 

 मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।

 न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥

 

 भजन्त्यभजतो ये वै करुणाः पितरो यथा ।

 धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥

 

 भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः ।

 आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९ ॥

 

 नाहं तु सख्यो भजतोऽपि जन्तून्

     भजाम्यमीषामनुवृत्तिवृत्तये ।

 यथाधनो लब्धधने विनष्टे

     तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥

 

 एवं मदर्थोज्झितलोकवेद

     स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।

 मयापरोक्षं भजता तिरोहितं

     मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ २१ ॥

 

 न पारयेऽहं निरवद्यसंयुजां

     स्वसाधुकृत्यं विबुधायुषापि वः ।

 या माभजन् दुर्जरगेहशृङ्‌खलाः

     संवृश्च्य तद् वः प्रतियातु साधुना ॥ २२ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम

           द्वात्रिंशोऽध्यायः ॥ ३२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!