भागवत दशम स्कन्ध एकत्रिंशत् अध्याय ( bhagwat 10.31)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.31
bhagwat chapter 10.31



           गोप्य ऊचुः

 

 जयति तेऽधिकं जन्मना व्रजः

     श्रयत इन्दिरा शश्वदत्र हि ।

 दयित दृश्यतां दिक्षु तावका

     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥

 

 शरदुदाशये साधुजातसत्

     सरसिजोदरश्रीमुषा दृशा ।

 सुरतनाथ तेऽशुल्कदासिका

     वरद निघ्नतो नेह किं वधः ॥ २ ॥

 

 विषजलाप्ययाद् व्यालराक्षसाद्

     वर्षमारुताद् वैद्युतानलात् ।

 वृषमयात्मजाद् विश्वतो भयाद्

     ऋषभ ते वयं रक्षिता मुहुः ॥ ३ ॥

 

 न खलु गोपीकानन्दनो भवान्

     अखिलदेहिनां अन्तरात्मदृक् ।

 विखनसार्थितो विश्वगुप्तये

     सख उदेयिवान् सात्वतां कुले ॥ ४ ॥

 

 विरचिताभयं वृष्णिधूर्य ते

     चरणमीयुषां संसृतेर्भयात् ।

 करसरोरुहं कान्त कामदं

     शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥

 

 व्रजजनार्तिहन् वीर योषितां

     निजजनस्मयध्वंसनस्मित ।

 भज सखे भवत् किङ्‌करीः स्म नो

     जलरुहाननं चारु दर्शय ॥ ६ ॥

 

 प्रणतदेहिनां पापकर्षणं

     तृणचरानुगं श्रीनिकेतनम् ।

 फणिफणार्पितं ते पदाम्बुजं

     कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥

 

 मधुरया गिरा वल्गुवाक्यया

     बुधमनोज्ञया पुष्करेक्षण ।

 विधिकरीरिमा वीर मुह्यती

     रधरसीधुनाप्याययस्व नः ॥ ८ ॥

 

 तव कथामृतं तप्तजीवनं

     कविभिरीडितं कल्मषापहम् ।

 श्रवणमङ्‌गलं श्रीमदाततं

     भुवि गृणन्ति ये भूरिदा जनाः ॥ ९ ॥

 

 प्रहसितं प्रिय प्रेमवीक्षणं

     विहरणं च ते ध्यानमङ्‌गलम् ।

 रहसि संविदो या हृदि स्पृशः

     कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥

 

 चलसि यद् व्रजाच्चारयन् पशून्

     नलिनसुन्दरं नाथ ते पदम् ।

 शिलतृणाङ्‌कुरैः सीदतीति नः

     कलिलतां मनः कान्त गच्छति ॥ ११ ॥

 

 दिनपरिक्षये नीलकुन्तलैः

     वनरुहाननं बिभ्रदावृतम् ।

 घनरजस्वलं दर्शयन् मुहु

     र्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥

 

 प्रणतकामदं पद्मजार्चितं

     धरणिमण्डनं ध्येयमापदि ।

 चरणपङ्‌कजं शन्तमं च ते

     रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥

 

 सुरतवर्धनं शोकनाशनं

     स्वरितवेणुना सुष्ठु चुम्बितम् ।

 इतररागविस्मारणं नृणां

     वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥

 

 अटति यद् भवानह्नि काननं

     त्रुटिर्युगायते त्वामपश्यताम् ।

 कुटिलकुन्तलं श्रीमुखं च ते

     जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥

 

 पतिसुतान्वयभ्रातृबान्धवान्

     अतिविलङ्‌घ्य तेऽन्त्यच्युतागताः ।

 गतिविदस्तवोद्‍गीतमोहिताः

     कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥

 

 रहसि संविदं हृच्छयोदयं

     प्रहसिताननं प्रेमवीक्षणम् ।

 बृहदुरः श्रियो वीक्ष्य धाम ते

     मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥

 

 व्रजवनौकसां व्यक्तिरङ्‌ग ते

     वृजिनहन्त्र्यलं विश्वमङ्‌गलम् ।

 त्यज मनाक् च नस्त्वत्स्पृहात्मनां

     स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥

 

 यत्ते सुजातचरणाम्बुरुहं स्तनेषु

     भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

 तेनाटवीमटसि तद् व्यथते न किं स्वित्

     कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां

 गोपीगीतं नामैकत्रिंशोऽध्यायः ॥३१॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!