भागवत दशम स्कन्ध तृतीय अध्याय (bhagwat 10.3)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.3
bhagwat chapter 10.3



           

             श्रीशुक उवाच

 

अथ सर्वगुणोपेतः कालः परमशोभनः ।

यर्ह्यैवाजनजन्मर्क्षं शान्तर्क्ष-ग्रहतारकम् ॥ १ ॥

 

दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।

मही मंगलभूयिष्ठ पुरग्राम-व्रजाकरा ॥ २ ॥

 

नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः ।

द्विजालिकुल सन्नादस्तबका वनराजयः ॥ ३ ॥

 

ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।

अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥

 

मनांस्यासन् प्रसन्नानि साधूनां असुरद्रुहाम् ।

जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५ ॥

 

जगुः किन्नरगन्धर्वाः तुष्टुवुः सिद्धचारणाः ।

विद्याधर्यश्च ननृतुः अप्सरोभिः समं तदा ॥ ६ ॥

 

मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः ।

मन्दं मन्दं जलधरा जगर्जुः अनुसागरम् ॥ ७ ॥

 

निशीथे तम उद्‍भूते जायमाने जनार्दने ।

देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।

आविरासीद् यथा प्राच्यां दिशि इन्दुरिव पुष्कलः॥ ८॥

 

तमद्‍भुतं बालकमम्बुजेक्षणं

            चतुर्भुजं शंखगदार्युदायुधम् ।

श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं

          पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥

 

महार्हवैदूर्यकिरीटकुण्डल

         त्विषा परिष्वक्त सहस्रकुन्तलम् ।

उद्दाम काञ्च्यङ्‍गद कङ्कणादिभिः

               विरोचमानं वसुदेव ऐक्षत ॥ १० ॥

 

स विस्मयोत्फुल्ल विलोचनो हरिं

           सुतं विलोक्यानकदुन्दुभिस्तदा ।

कृष्णावतारोत्सव संभ्रमोऽस्पृशन्

        मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥

 

अथैनमस्तौदवधार्य पूरुषं

         परं नताङ्‌गः कृतधीः कृताञ्जलिः ।

स्वरोचिषा भारत सूतिकागृहं

           विरोचयन्तं गतभीः प्रभाववित् ॥ १२ ॥

 

               वसुदेव उवाच

 

विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः ।

केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक् ॥ १३ ॥

 

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।

तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४ ॥

 

यथा इमे अविकृता भावाः तथा ते विकृतैः सह ।

नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥

 

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्रागेव विद्यमानत्वात् न तेषां इह संभवः ॥ १६ ॥

 

एवं भवान् बुद्ध्यनुमेयलक्षणैः

        ग्राह्यैर्गुणैः सन्नपि तद्‍गुणाग्रहः ।

अनावृतत्वाद् बहिरन्तरं न ते

        सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७ ॥

 

य आत्मनो दृश्यगुणेषु सन्निति

       व्यवस्यते स्व-व्यतिरेकतोऽबुधः ।

विनानुवादं न च तन्मनीषितं

     सम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥

 

त्वत्तोऽस्य जन्मस्थिति संयमान् विभो

   वदन्ति अनीहात् अगुणाद् अविक्रियात्।

त्वयीश्वरे ब्रह्मणि नो विरुध्यते

       त्वद् आश्रयत्वाद् उपचर्यते गुणैः ॥ १९ ॥

 

स त्वं त्रिलोकस्थितये स्वमायया

        बिभर्षि शुक्लं खलु वर्णमात्मनः ।

सर्गाय रक्तं रजसोपबृंहितं

          कृष्णं च वर्णं तमसा जनात्यये ॥ २० ॥

 

त्वमस्य लोकस्य विभो रिरक्षिषुः

           गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।

राजन्य संज्ञासुरकोटि यूथपैः

          निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१ ॥

 

अयं त्वसभ्यस्तव जन्म नौ गृहे

           श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर ।

स तेऽवतारं पुरुषैः समर्पितं

           श्रुत्वाधुनैव अभिसरत्युदायुधः ॥ २२ ॥

 

               श्रीशुक उवाच

 

अथैनं आत्मजं वीक्ष्य महापुरुष लक्षणम् ।

देवकी तं उपाधावत् कंसाद् भीता सुचिस्मिता ॥ २३ ॥

 

                देवक्युवाच

 

रूपं यत् तत् प्राहुरव्यक्तमाद्यं

          ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।

सत्तामात्रं निर्विशेषं निरीहं

       स त्वं साक्षात् विष्णुरध्यात्मदीपः ॥ २४ ॥

 

नष्टे लोके द्विपरार्धावसाने

             महाभूतेषु आदिभूतं गतेषु ।

व्यक्ते अव्यक्तं कालवेगेन याते

         भवान् एकः शिष्यते शेषसंज्ञः ॥ २५ ॥

 

योऽयं कालस्तस्य तेऽव्यक्तबन्धो

          चेष्टां आहुः चेष्टते येन विश्वम् ।

निमेषादिः वत्सरान्तो महीयान्

             तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥

 

मर्त्यो मृत्युव्यालभीतः पलायन्

    लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।

त्वत्पादाब्जं प्राप्य यदृच्छयाद्य

           स्वस्थः शेते मृत्युरस्मादपैति ॥ २७ ॥

 

स त्वं घोरात् उग्रसेनात्मजात् नः

        त्राहि त्रस्तान् भृत्यवित्रासहासि ।

रूपं चेदं पौरुषं ध्यानधिष्ण्यं

         मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८ ॥

 

जन्म ते मय्यसौ पापो मा विद्यात् मधुसूदन ।

समुद्विजे भवद्धेतोः कंसाद् अहमधीरधीः ॥ २९ ॥

 

उपसंहर विश्वात्मन् अदो रूपं अलौकिकम् ।

शंखचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥

 

विश्वं यदेतत् स्वतनौ निशान्ते

        यथावकाशं पुरुषः परो भवान् ।

बिभर्ति सोऽयं मम गर्भगो अभूद्

      अहो नृलोकस्य विडंबनं हि तत् ॥ ३१ ॥

 

              श्रीभगवानुवाच

 

त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायंभुवे सति ।

तदायं सुतपा नाम प्रजापतिः अकल्मषः ॥ ३२ ॥

 

युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः ।

सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३ ॥

 

वर्षवाता-तप-हिम घर्मकालगुणाननु ।

सहमानौ श्वासरोध विनिर्धूत-मनोमलौ ॥ ३४ ॥

 

शीर्णपर्णा-निलाहारौ उपशान्तेन चेतसा ।

मत्तः कामान् अभीप्सन्तौ मद् आराधनमीहतुः॥३५॥

 

एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् ।

दिव्यवर्षसहस्राणि द्वादशेयुः मदात्मनोः ॥ ३६ ॥

 

तदा वां परितुष्टोऽहं अमुना वपुषानघे ।

तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७ ॥

 

प्रादुरासं वरदराड् युवयोः कामदित्सया ।

व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८ ॥

 

अजुष्टग्राम्यविषयौ अनपत्यौ च दम्पती ।

न वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ ३९ ॥

 

गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ।

ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४०॥

 

अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ।

अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१ ॥

 

तयोर्वां पुनरेवाहं अदित्यामास कश्यपात् ।

उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४२॥

 

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।

जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥

 

एतद् वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे ।

नान्यथा मद्‍भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥

 

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।

चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्‍गतिं पराम् ॥ ४५॥

 

                श्रीशुक उवाच

 

इत्युक्त्वासीत् हरिः तूष्णीं भगवान् आत्ममायया ।

पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६ ॥

 

ततश्च शौरिः भगवत्प्रचोदितः

        सुतं समादाय स सूतिकागृहात् ।

यदा बहिर्गन्तुमियेष तर्ह्यजा

         या योगमायाजनि नन्दजायया ॥ ४७ ॥

 

तया हृतप्रत्यय सर्ववृत्तिषु

         द्वाःस्थेषु पौरेष्वपि शायितेष्वथ ।

द्वारस्तु सर्वाः पिहिता दुरत्यया

         बृहत् कपाटायस कीलश्रृंखलैः ॥ ४८ ॥

 

ताः कृष्णवाहे वसुदेव आगते

          स्वयं व्यवर्यन्त यथा तमो रवेः ।

ववर्ष पर्जन्य उपांशुगर्जितः

     शेषोऽन्वगाद् वारि निवारयन् फणैः ॥ ४९ ॥

 

मघोनि वर्षत्यसकृत् यमानुजा

            गंभीरतोयौघजवोर्मिफेनिला ।

भयानकावर्त शताकुला नदी

        मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५० ॥

 

नन्दव्रजं शौरिरुपेत्य तत्र तान्

      गोपान् प्रसुप्तान् उपलभ्य निद्रया ।

सुतं यशोदाशयने निधाय तत्

       सुतां उपादाय पुनर्गृहान् अगात् ॥ ५१ ॥

 

देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।

प्रतिमुच्य पदोर्लोहं आस्ते पूर्ववदावृतः ॥ ५२ ॥

 

यशोदा नन्दपत्‍नी च जातं परमबुध्यत ।

न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३ ॥

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः॥३॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!