भागवत दशम स्कन्ध नवविंशति अध्याय (bhagwat 10.29)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.29
bhagwat chapter 10.29



               श्रीशुक उवाच

 

 भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।

 वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥

 

तदोडुराजः ककुभः करैर्मुखं

         प्राच्या विलिम्पन्नरुणेन शन्तमैः ।

 स चर्षणीनामुदगाच्छुचो मृजन्

          प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥

 

 दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं

           रमाननाभं नवकुङ्‌कुमारुणम् ।

 वनं च तत्कोमलगोभी रञ्जितं

          जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥

 

 निशम्य गीतां तदनङ्‌गवर्धनं

          व्रजस्त्रियः कृष्णगृहीतमानसाः ।

 आजग्मुरन्योन्यमलक्षितोद्यमाः

       स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥

 

 दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।

 पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः ॥ ५ ॥

 

 परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।

 शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥

 

 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।

 व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥

 

 ता वार्यमाणाः पतिभिः पितृभिः भ्रातृबन्धुभिः ।

 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥

 

 अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ।

 कृष्णं तद्‍भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥

 

 दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः ।

 ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्‌गलाः ॥ १० ॥

 

 तमेव परमात्मानं जारबुद्ध्यापि सङ्‌गताः ।

 जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥

 

               परीक्षिदुवाच

 

 कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

 गुणप्रवाहोपरमः तासां गुणधियां कथम् ॥ १२ ॥

 

               श्रीशुक उवाच

 

 उक्तं पुरस्ताद् एतत्ते चैद्यः सिद्धिं यथा गतः ।

 द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥

 

 नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।

 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥

 

 कामं क्रोधं भयं स्नेहं ऐक्यं सौहृदमेव च ।

 नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥

 

 न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

 योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥

 

 ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।

 अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥

 

              श्रीभगवानुवाच

 

 स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

 व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥

 

 रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।

 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥

 

 मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।

 विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥

 

 दृष्टं वनं कुसुमितं राकेश कररञ्जितम् ।

 यमुना अनिललीलैजत् तरुपल्लवशोभितम् ॥ २१ ॥

 

 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

 क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥

 

 अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।

 आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥

 

 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।

 तद्‍बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥

 

 दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।

 पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥

 

 अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

 जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥

 

 श्रवणाद् दर्शनाद् ध्यानाद् मयि भावोऽनुकीर्तनात् ।

 न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥

 

               श्रीशुक उवाच

 

 इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।

 विषण्णा भग्नसङ्‌कल्पाः चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥

 

 कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद्

     बिम्बाधराणि चरणेन भुवः लिखन्त्यः ।

 अस्रैरुपात्तमषिभिः कुचकुङ्‌कुमानि

     तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९॥

 

 प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं

     कृष्णं तदर्थविनिवर्तितसर्वकामाः ।

 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

     संरम्भगद्‍गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥

 

                गोप्य ऊचुः

 

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

     सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।

 भक्ता भजस्व दुरवग्रह मा त्यजास्मान्

     देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥

 

 यत्पत्यपत्यसुहृदां अनुवृत्तिरङ्‌ग

     स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।

 अस्त्वेवमेतदुपदेशपदे त्वयीशे

     प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥

 

 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्

         नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।

 तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या

            आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥

 

 चित्तं सुखेन भवतापहृतं गृहेषु

         यन्निर्विशत्युत करावपि गृह्यकृत्ये ।

 पादौ पदं न चलतस्तव पादमूलाद्

     यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥

 

 सिञ्चाङ्‌ग नस्त्वदधरामृतपूरकेण

     हासावलोककलगीतजहृच्छयाग्निम् ।

 नो चेद् वयं विरहजाग्नि उपयुक्तदेहा

     ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥

 

 यर्ह्यम्बुजाक्ष तव पादतलं रमाया

     दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।

 अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग

     स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥

 

 श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या

     लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।

 यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः

     तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥

 

 तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं

     प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।

 त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम

     तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥

 

 वीक्ष्यालकावृतमुखं तव कुण्डलश्री

     गण्डस्थलाधरसुधं हसितावलोकम् ।

 दत्ताभयं च भुजदण्डयुगं विलोक्य

     वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥

 

 का स्त्र्यङ्‌ग ते कलपदायतमूर्च्छितेन

     सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ।

 त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं

     यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥

 

 व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो

     देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।

 तन्नो निधेहि करपङ्‌कजमार्तबन्धो

     तप्तस्तनेषु च शिरःसु च किङ्‌करीणाम् ॥ ४१ ॥

 

               श्रीशुक उवाच

 

 इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।

 प्रहस्य सदयं गोपीः आत्मारामोऽप्यरीरमत् ॥ ४२ ॥

 

 ताभिः समेताभिरुदारचेष्टितः

     प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।

 उदारहासद्विजकुन्ददीधतिः

     व्यरोचतैणाङ्‌क इवोडुभिर्वृतः ॥ ४३ ॥

 

 उपगीयमान उद्‍गायन् वनिताशतयूथपः ।

 मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥

 

 नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।

 रेमे तत्तरलानन्द कुमुदामोदवायुना ॥ ४५ ॥

 

 बाहुप्रसारपरिरम्भकरालकोरु

     नीवीस्तनालभननर्मनखाग्रपातैः ।

 क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां

     उत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥

 

 एवं भगवतः कृष्णात् लब्धमाना महात्मनः ।

 आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥

 

 तासां तत् सौभगमदं वीक्ष्य मानं च केशवः ।

 प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!