भागवत दशम स्कन्ध अष्टाविंशति अध्याय (Bhagwat 10.28)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.28
Bhagwat Chapter 10.28



                श्रीशुक उवाच

 

 एकादश्यां  निराहारः    समभ्यर्च्य जनार्दनम् ।

 स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥

 

 तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।

 अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥

 

 चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः ।

 भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।

 तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३ ॥

 

 प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।

 महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४ ॥

 

               वरुण उवाच

 

 अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो ।

 त्वत्पादभाजो भगवन् अवापुः पारमध्वनः ॥ ५ ॥

 

 नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।

 न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥

 

 अजानता मामकेन मूढेनाकार्यवेदिना ।

 आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति ॥ ७ ॥

 

 ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् ।

 गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥

 

               श्रीशुक उवाच

 

 एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः ।

 आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९ ॥

 

 नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।

 कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥

 

 ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।

 अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः ॥ ११ ॥

 

 इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।

 सङ्‌कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥

 

 जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः ।

 उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥

 

 इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः ।

 दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥

 

 सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् ।

 यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५ ॥

 

 ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्‌धृताः ।

 ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥

 

 नन्दादयस्तु   तं   दृष्ट्वा   परमानन्दनिवृताः ।

 कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः ॥२८॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!