भागवत दशम स्कन्ध सप्तविंशति अध्याय (bhagwat 10.27)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.27
bhagwat chapter 10.27



            श्रीशुक उवाच

 

 गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे ।

 गोलोकादाव्रजज् कृष्णं सुरभिः शक्र एव च ॥ १ ॥

 

 विविक्त उपसङ्‌गम्य व्रीडीतः कृतहेलनः ।

 पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥

 

 दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः ।

 नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ॥ ३ ॥

 

               इन्द्र उवाच

 

 विशुद्धसत्त्वं तव धाम शान्तं

              तपोमयं ध्वस्तरजस्तमस्कम् ।

 मायामयोऽयं गुणसम्प्रवाहो

                न विद्यते ते ग्रहणानुबन्धः ॥ ४ ॥

 

 कुतो नु तद्धेतव ईश तत्कृता

             लोभादयो येऽबुधलिन्गभावाः ।

 तथापि दण्डं भगवान्बिभर्ति

                 धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥

 

 पिता गुरुस्त्वं जगतामधीशो

                 दुरत्ययः काल उपात्तदण्डः ।

 हिताय स्वेच्छातनुभिः समीहसे

            मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥

 

 ये मद्विधाज्ञा जगदीशमानिनः

          त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् ।

 हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया

              ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥

 

 स त्वं ममैश्वर्यमदप्लुतस्य

                 कृतागसस्तेऽविदुषः प्रभावम् ।

 क्षन्तुं प्रभोऽथार्हसि मूढचेतसो

                  मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥

 

 तवावतारोऽयमधोक्षजेह

                भुवो भराणां उरुभारजन्मनाम् ।

 चमूपतीनामभवाय देव

                भवाय युष्मत् चरणानुवर्तिनाम् ॥ ९ ॥

 

 नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

 वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १० ॥

 

 स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।

 सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥

 

 मयेदं भगवन् गोष्ठ नाशायासारवायुभिः ।

 चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥

 

 त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः ।

 ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३ ॥

 

               श्रीशुक उवाच

 

 एवं सङ्‌कीर्तितः कृष्णो मघोना भगवानमुम् ।

 मेघगम्भीरया वाचा प्रहसन् इदमब्रवीत् ॥ १४ ॥

 

                श्रीभगवानुवाच

 

 मया तेऽकारि मघवन् मखभङ्‌गोऽनुगृह्णता ।

 मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५ ॥

 

 मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।

 तं भ्रंशयामि सम्पद्‍भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥

 

 गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् ।

 स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७ ॥

 

 अथाह सुरभिः कृष्णं अभिवन्द्य मनस्विनी ।

 स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥

 

                सुरभिरुवाच

 

 कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव ।

 भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥

 

 त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते ।

 भवाय भव गोविप्र देवानां ये च साधवः ॥ २० ॥

 

 इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् ।

 अवतीर्णोऽसि विश्वात्मम् भूमेर्भारापनुत्तये ॥ २१ ॥

 

              श्रीशुक उवाच

 

 एवं कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः ।

 जलैराकाशगङ्‌गाया ऐरावतकरोद्‌धृतैः ॥ २२ ॥

 

 इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः ।

 अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥

 

 तत्रागतास्तुम्बुरुनारदादयो

               गन्धर्वविद्याधरसिद्धचारणाः ।

 जगुर्यशो लोकमलापहं हरेः

            सुराङ्‌गनाः संननृतुर्मुदान्विताः ॥ २४ ॥

 

 तं तुष्टुवुर्देवनिकायकेतवो

          व्यवाकिरन् चाद्‍भुतपुष्पवृष्टिभिः ।

 लोकाः परां निर्वृतिमाप्नुवंस्त्रयो

            गावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥

 

 नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः ।

 अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६ ॥

 

 कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन ।

 निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७ ॥

 

 इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।

 अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

   दशमस्कन्धे पूर्वार्धे सप्तविंशोऽध्यायः ॥२७॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!