भागवत दशम स्कन्ध षडविंशति अध्याय (Bhagwat 10.26)

SOORAJ KRISHNA SHASTRI
By -

Bhagwat Chapter 10.26
Bhagwat Chapter 10.26



               श्रीशुक उवाच

 

 एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।

 अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥

 

 बालकस्य यदेतानि कर्माणि अति अद्‍भुतानि वै ।

 कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥

 

 यः सप्तहायनो बालः करेणैकेन लीलया ।

 कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥

 

 तोकेनामीलिताक्षेण पूतनाया महौजसः ।

 पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४ ॥

 

 हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् ।

 अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५ ॥

 

 एकहायन आसीनो ह्रियमाणो विहायसा ।

 दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम् ॥ ६ ॥

 

 क्वचिद् हैयङ्‌गवस्तैन्ये मात्रा बद्ध उलूखले ।

 गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥

 

 वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।

 हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥

 

 वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।

 हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥

 

 हत्वा रासभदैतेयं तद्‍बन्धूंश्च बलान्वितः ।

 चक्रे तालवनं क्षेमं परिपक्व फलान्वितम् ॥ १० ॥

 

 प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।

 अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११ ॥

 

 आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।

 प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२ ॥

 

 दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।

 नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३ ॥

 

 क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।

 ततो नो जायते शङ्‌का व्रजनाथ तवात्मजे ॥ १४ ॥

 

               श्रीनन्द उवाच

 

 श्रूयतां मे वचो गोपा व्येतु शङ्‌का च वोऽर्भके ।

 एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥

 

 वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।

 शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६ ॥

 

 प्रागयं वसुदेवस्य क्वचित् जातः तवात्मजः ।

 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥

 

 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

 गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८ ॥

 

 एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः ।

 अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥

 

 पुरानेन व्रजपते साधवो दस्युपीडिताः ।

 अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥ २० ॥

 

 य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

 नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१ ॥

 

 तस्मान् नन्द कुमारोऽयं नारायणसमो गुणैः ।

 श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२ ॥

 

 इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।

 मन्ये नारायणस्यांशं कृष्णं अक्लिष्टकारिणम् ॥ २३ ॥

 

 इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।

 दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।

 मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४ ॥

 

 देवे वर्षति यज्ञविप्लवरुषा वज्रास्मवर्षानिलैः

 सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् ।

 उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा

 बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न इन्द्रो गवाम् ॥२५॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ २६ ॥

 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!