भागवत दशम स्कन्ध पञ्चविंशति अध्याय (bhagwat 10.25)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.25
Bhagwat Chapter 10.25



              श्रीशुक उवाच

 

 इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप ।

 गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥

 

 गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।

 इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥

 

 अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।

 कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥

 

 यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः ।

 विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥

 

 वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् ।

 कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥

 

 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।

 धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम् ॥ ६ ॥

 

 अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् ।

 मरुद्‍गणैर्महावेगैः नन्दगोष्ठजिघांसया ॥ ७ ॥

 

             श्रीशुक उवाच

 

 इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।

 नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥

 

 विद्योतमाना विद्युद्‌भिः स्तनन्तः स्तनयित्‍नुभिः ।

 तीव्रैर्मरुद्‍गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥

 

 स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः ।

 जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम् ॥ १० ॥

 

 अत्यासारातिवातेन पशवो जातवेपनाः ।

 गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥

 

 शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः ।

 वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥

 

 कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।

 त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥

 

 शिलावर्षानिपातेन हन्यमानमचेतनम् ।

 निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥

 

 अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् ।

 स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति ॥ १५ ॥

 

 तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये ।

 लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः ॥ १६ ॥

 

 न हि सद्‍भावयुक्तानां सुराणामीशविस्मयः ।

 मत्तोऽसतां मानभङ्‌गः प्रशमायोपकल्पते ॥ १७ ॥

 

 तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।

 गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥

 

 इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।

 दधार लीलया कृष्णः छत्राकमिव बालकः ॥ १९ ॥

 

 अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।

 यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥

 

 न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने ।

 वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१ ॥

 

 तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः ।

 यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥

 

 क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।

 वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥

 

 कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः ।

 निःस्तम्भो भ्रष्टसङ्‌कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥

 

 खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।

 निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५॥

 

 निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।

 उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥

 

 ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।

 शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥

 

 भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः ।

 पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥

 

 तं प्रेमवेगान् निभृता व्रजौकसो

     यथा समीयुः परिरम्भणादिभिः ।

 गोप्यश्च सस्नेहमपूजयन् मुदा

     दध्यक्षताद्‌भिर्युयुजुः सदाशिषः ॥ २९ ॥

 

 यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।

 कृष्णमालिङ्‌ग्य युयुजुः आशिषः स्नेहकातराः ॥ ३० ॥

 

 दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः ।

 तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥

 

 शङ्‌खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः ।

 जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप ॥ ३२ ॥

 

 ततोऽनुरक्तैः पशुपैः परिश्रितो

     राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः ।

 तथाविधान्यस्य कृतानि गोपिका

     गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः ॥ २५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!