भागवत दशम स्कन्ध चतुर्विंशति अध्याय (Bhagwat 10.24)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.24
Bhagwat Chapter 10.24


                श्रीशुक उवाच

 

 भगवानपि     तत्रैव    बलदेवेन     संयुतः ।

 अपश्यत् निवसन् गोपान् इन्द्रयागकृतोद्यमान् ॥ १ ॥

 

 तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।

 प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान् ॥ २ ॥

 

 कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।

 किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३ ॥

 

 एतद्‍ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।

 न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥ ४ ॥

 

 अस्त्यस्व-परदृष्टीनां अमित्रोदास्तविद्विषाम् ।

 उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥

 

 ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।

 विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् ॥ ६ ॥

 

 तत्र तावत् क्रियायोगो भवतां किं विचारितः ।

 अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥ ७ ॥

 

               नन्द उवाच

 

 पर्जन्यो भगवान् इन्द्रो मेघास्तस्यात्ममूर्तयः ।

 तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ ८ ॥

 

 तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।

 द्रव्यैस्तद् रेतसा सिद्धैः यजन्ते क्रतुभिर्नराः ॥ ९ ॥

 

 तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।

 पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १० ॥

 

 य एनं विसृजेत् धर्मं परम्पर्यागतं नरः ।

 कामाल्लोभात् भयाद् द्वेषात् स वै नाप्नोति शोभनम्॥११॥

 

             श्रीशुक उवाच

 

 वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।

 इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२ ॥

 

             श्रीभगवानुवाच

 

 कर्मणा जायते जन्तुः कर्मणैव विलीयते ।

 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३ ॥

 

 अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् ।

 कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥

 

 किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।

 अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥

 

 स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।

 स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥

 

 देहानुच्चावचाञ्जन्तुः प्राप्योत् सृजति कर्मणा ।

 शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥

 

 तस्मात् संपूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् ।

 अन्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥

 

 आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।

 न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा ॥ १९ ॥

 

 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।

 वैश्यस्तु वार्तया जीवेत् शूद्रस्तु द्विजसेवया ॥ २० ॥

 

 कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते ।

 वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१ ॥

 

 सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।

 रजसोत्पद्यते विश्वं अन्योन्यं विविधं जगत् ॥ २२ ॥

 

 रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।

 प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ २३ ॥

 

 न नः पुरोजनपदा न ग्रामा न गृहा वयम् ।

 नित्यं वनौकसस्तात वनशैलनिवासिनः ॥२४॥

 

 तस्माद्‍गवां ब्राह्मणानां अद्रेश्चारभ्यतां मखः ।

 य इंद्रयागसंभाराः तैरयं साध्यतां मखः ॥ २५ ॥

 

 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।

 संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६ ॥

 

 हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः ।

 अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७ ॥

 

 अन्येभ्यश्चाश्वचाण्डाल पतितेभ्यो यथार्हतः ।

 यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ २८ ॥

 

 स्वलङ्‌कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।

 प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥

 

 एतन्मम मतं तात क्रियतां यदि रोचते ।

 अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३० ॥

 

               श्रीशुक उवाच

 

 कालात्मना भगवता शक्रदर्पं जिघांसता ।

 प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१ ॥

 

 तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः ।

 वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान् ॥ ३२ ॥

 

 उपहृत्य बलीन् सम्यग् सर्वान् आदृता यवसं गवाम् ।

 गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३ ॥

 

 अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्‌कृताः ।

 गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४ ॥

 

 कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।

 शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः ॥ ३५ ॥

 

 तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनाऽऽत्मने ।

 अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६ ॥

 

 एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।

 हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७ ॥

 

 इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः ।

 यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ॥ ३८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

   दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ २४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!