बागवत दशम स्कन्ध त्रयोविंशति अध्याय (bhagwat 10.23)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Capter 10.23
Bhagwat Capter 10.23



              श्रीगोप ऊचुः

 

 राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।

 एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः ॥ १ ॥

 

              श्रीशुक उवाच

 

 इति विज्ञापितो गोपैः भगवान् देवकीसुतः ।

 भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत् ॥ २ ॥

 

 प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।

 सत्रं आङ्‌गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥

 

 तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः ।

 कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥

 

 इत्यादिष्टा भगवता गत्वा याचन्त ते तथा ।

 कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥

 

 हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः ।

 प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥

 

 गाश्चारयतौ अविदूर ओदनं

     रामाच्युतौ वो लषतो बुभुक्षितौ ।

 तयोर्द्विजा ओदनमर्थिनोर्यदि

     श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥

 

 दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।

 अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥

 

 इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः ।

 क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥

 

 देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।

 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥

 

 तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् ।

 मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥

 

 न ते यदोमिति प्रोचुः न नेति च परन्तप ।

 गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥

 

 तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।

 व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम् ॥ १३ ॥

 

 मां ज्ञापयत पत्‍नीभ्यः ससङ्‌कर्षणमागतम् ।

 दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥

 

 गत्वाथ पत्‍नीशालायां दृष्ट्वासीनाः स्वलङ्‌कृताः ।

 नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥

 

 नमो वो विप्रपत्‍नीभ्यो निबोधत वचांसि नः ।

 इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥

 

 गाश्चारयन् स गोपालैः सरामो दूरमागतः ।

 बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥

 

 श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः ।

 तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥

 

 चतुर्विधं बहुगुणं अन्नमादाय भाजनैः ।

 अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥

 

 निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः ।

 भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥ २० ॥

 

 यमुनोपवनेऽशोक नवपल्लवमण्डिते ।

 विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१ ॥

 

 श्यामं हिरण्यपरिधिं वनमाल्यबर्ह

     धातुप्रवालनटवेषमनव्रतांसे ।

 विन्यस्तहस्तमितरेण धुनानमब्जं

     कर्णोत्पलालक कपोलमुखाब्जहासम् ॥ २२ ॥

 

 प्रायःश्रुतप्रियतमोदयकर्णपूरैः

     यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः ।

 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं

     प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥

 

 तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया ।

 विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४ ॥

 

 स्वागतं वो महाभागा आस्यतां करवाम किम् ।

 यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५ ॥

 

 नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः ।

 अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥

 

 प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः ।

 यत्सम्पर्कात् प्रिया आसन् ततः कोन्वपरः प्रियः ॥२७॥

 

 तद् यात देवयजनं पतयो वो द्विजातयः ।

 स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥

 

                 पत्‍न्य ऊचुः

 

 मैवं विभोऽर्हति भवान्गदितुं नृशंसं

     सत्यं कुरुष्व निगमं तव पादमूलम् ।

 प्राप्ता वयं तुलसिदाम पदावसृष्टं

     केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून् ॥ २९ ॥

 

 गृह्णन्ति नो न पतयः पितरौ सुता वा

     न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।

 तस्माद् भवत्प्रपदयोः पतितात्मनां नो

     नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥

 

              श्रीभगवानुवाच

 

 पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।

 लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥

 

 न प्रीतयेऽनुरागाय ह्यङ्‌गसङ्‌गो नृणामिह ।

 तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ ॥ ३२ ॥

 

              श्रीशुक उवाच

 

 इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गताः ।

 ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥

 

 तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।

 हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥

 

 भगवानपि गोविन्दः तेनैवान्नेन गोपकान् ।

 चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥

 

 एवं लीलानरवपुः नृलोकमनुशीलयन् ।

 रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः ॥ ३६ ॥

 

 अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।

 यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः ॥ ३७ ॥

 

 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।

 आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन् ॥ ३८ ॥

 

 धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।

 धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥

 

 नूनं भगवतो माया योगिनामपि मोहिनी ।

 यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥

 

 अहो पश्यत नारीणां अपि कृष्णे जगद्‍गुरौ ।

 दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥

 

 नासां द्विजातिसंस्कारो न निवासो गुरावपि ।

 न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥

 

 तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।

 भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥

 

 ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।

 अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥

 

 अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः ।

 ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम् ॥ ४५ ॥

 

 हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् ।

 स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६ ॥

 

 देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।

 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७ ॥

 

 स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः ।

 जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे ॥ ४८ ॥

 

 अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः ।

 भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९ ॥

 

 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

 यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५० ॥

 

 स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।

 अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥

 

 इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः ।

 दिदृक्षवोऽप्यच्युतयोः कंसाद्‍भीता न चाचलन् ॥ ५२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

   दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥२३॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!