भागवत दशम स्कन्ध द्वाविंशति अध्याय (Bhagwat 10.22)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.22
bhagwat chapter 10.22



               श्रीशुक उवाच

 

 हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।

 चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥

 

 आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।

 कृत्वा प्रतिकृतिं देवीं आनर्चुः नृप सैकतीम् ॥ २ ॥

 

 गन्धैर्माल्यैः सुरभिभिः बलिभिर्धूपदीपकैः ।

 उच्चावचैश्चोपहारैः प्रवालफल तण्डुलैः ॥ ३ ॥

 

 कात्यायनि महामाये महायोगिन्यधीश्वरि ।

 नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।

 इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ॥ ४ ॥

 

 

 एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः ।

 भद्रकालीं समानर्चुः भूयान्नन्दसुतः पतिः ॥ ५ ॥

 

 ऊषस्युत्थाय गोत्रैः स्वैरन्योन्या बद्धबाहवः ।

 कृष्णं उच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६ ॥

 

 नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।

 वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥

 

 भगवान् तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।

 वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥

 

 तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।

 हसद्‌भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥

 

 अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।

 सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १० ॥

 

 न मयोदितपूर्वं वा अनृतं तदिमे विदुः ।

 एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ ११ ॥

 

 तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः ।

 व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥

 

 एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः ।

 आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥

 

 मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।

 जानीमोऽङ्‌ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥

 

 श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।

 देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥

 

                श्रीभगवानुवाच

 

 भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।

 अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥

 

 ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः ।

 पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७ ॥

 

 भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः ।

 स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥

 

 यूयं विवस्त्रा यदपो धृतव्रता

     व्यगाहतैतत् तदु देवहेलनम् ।

 बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः

     कृत्वा नमोऽधो वसनं प्रगृह्यताम् ॥ १९ ॥

 

 इत्यच्युतेनाभिहितं व्रजाबला

     मत्वा विवस्त्राप्लवनं व्रतच्युतिम् ।

 तत्पूर्तिकामास्तदशेषकर्मणां

     साक्षात्कृतं नेमुरवद्यमृग् यतः ॥ २० ॥

 

 तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः ।

 वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ॥ २१ ॥

 

 दृढं प्रलब्धास्त्रपया च हापिताः

     प्रस्तोभिताः क्रीडनवच्च कारिताः ।

 वस्त्राणि चैवापहृतान्यथाप्यमुं

     ता नाभ्यसूयन् प्रियसङ्‌गनिर्वृताः ॥ २२ ॥

 

 परिधाय स्ववासांसि प्रेष्ठसङ्‌गमसज्जिताः ।

 गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः ॥ २३ ॥

 

 तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।

 धृतव्रतानां सङ्‌कल्पं आह दामोदरोऽबलाः ॥ २४ ॥

 

 सङ्‌कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् ।

 मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥

 

 न मय्यावेशितधियां कामः कामाय कल्पते ।

 भर्जिता क्वथिता धाना प्रायो बीजाय नेशते ॥ २६ ॥

 

 याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः ।

 यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७ ॥

 

               श्रीशुक उवाच

 

 इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः ।

 ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम् ॥२८॥

 

 अथ गोपैः परिवृतो भगवान् देवकीसुतः ।

 वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥

 

 निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः ।

 आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥

 

 हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।

 विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥

 

 पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् ।

 वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥

 

 अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् ।

 सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥

 

 पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः ।

 गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥

 

 एतावत् जन्मसाफल्यं देहिनामिह देहिषु ।

 प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ३५ ॥

 

 इति प्रवालस्तबक फलपुष्पदलोत्करैः ।

 तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ ३६ ॥

 

 तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ।

 ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥

 

 तस्या उपवने कामं चारयन्तः पशून् नृप ।

 कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन् ॥ ३८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे पूर्वार्धे द्वाविंशोऽध्यायः ॥२२॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!