भागवत दशम स्कन्ध एकविंशति अध्याय (bhagwat 10.21)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.21
bhagwat chapter 10.21




              श्रीशुक उवाच

 

 इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना ।

 न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः ॥ १ ॥

 

 कुसुमितवनराजिशुष्मिभृङ्‌ग

     द्विजकुलघुष्टसरःसरिन्महीध्रम् ।

 मधुपतिरवगाह्य चारयन् गाः

     सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥

 

 तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।

 काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥

 

 तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।

 नाशकन्   स्मरवेगेन    विक्षिप्तमनसो   नृप ॥ ४ ॥

 

 बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

        बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।

 रन्ध्रान् वेणोरधरसुधयापूरयन् गोपवृन्दैः

           वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ ५ ॥

 

 इति वेणुरवं राजन् सर्वभूतमनोहरम् ।

 श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥

 

                 गोप्य ऊचुः

 

अक्षण्वतां फलमिदं न परं विदामः

     सख्यः पशूननु विवेशयतोर्वयस्यैः ।

 वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं

     यैर्वा निपीतमनुरक्त-कटाक्षमोक्षम् ॥ ७ ॥

 

 चूतप्रवालबर्हस्तबक् उत्पलाब्ज

     मालानुपृक्तपरिधान विचित्रवेशौ ।

 मध्ये विरेजतुरलं पशुपालगोष्ठ्यां

     रङ्‌गे यथा नटवरौ क्व च गायमानौ ॥ ८ ॥

 

 गोप्यः किमाचरदयं कुशलं स्म वेणुः

     दामोदराधरसुधामपि गोपिकानाम् ।

 भुङ्‌क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो

     हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः ॥ ९ ॥

 

 वृन्दावनं सखि भुवो वितनोति कीर्तिं

     यद् देवकीसुतपदाम्बु जलब्धलक्ष्मि ।

 गोविन्दवेणुमनु मत्तमयूरनृत्यं

     प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥

 

 धन्याः स्म मूढमतयोऽपि हरिण्य एता

     या नन्दनन्दनमुपात्त विचित्रवेशम् ।

 आकर्ण्य वेणुरणितं सहकृष्णसाराः

     पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११ ॥

 

 कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं

     श्रुत्वा च तत्क्वणितवेणु विविक्तगीतम् ।

 देव्यो विमानगतयः स्मरनुन्नसारा

     भ्रश्यत् प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२ ॥

 

 गावश्च कृष्णमुखनिर्गतवेणुगीत

     पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।

 शावाः स्नुतस्तनपयःकवलाः स्म तस्थुः

     गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३ ॥

 

 प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्

     कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।

 आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्

     श्रृण्वत्यमीलितदृशो विगतान्यवाचः ॥ १४ ॥

 

 नद्यस्तदा तदुपधार्य मुकुन्दगीतम्

     आवर्तलक्षित मनोभवभग्नवेगाः ।

 आलिङ्‌गनस्थगितमूर्मिभुजैर्मुरारेः

     गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥

 

 दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः

     सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।

 प्रेमप्रवृद्ध उदितः कुसुमावलीभिः

     सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥

 

 पूर्णाः पुलिन्द्य उरुगायपदाब्जराग

     श्रीकुङ्‌कुमेन दयितास्तनमण्डितेन ।

 तद्दर्शनस्मररुजस्तृणरूषितेन

     लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥

 

 हन्तायमद्रिरबला हरिदासवर्यो

     यद् रामकृष्णचरणस्परशप्रमोदः ।

 मानं तनोति सहगोगणयोस्तयोर्यत्

     पानीयसूयवस कन्दरकन्दमूलैः ॥ १८ ॥

 

 गा गोपकैरनुवनं नयतोरुदार

     वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।

 अस्पन्दनं गतिमतां पुलकस्तरुणां

     निर्योगपाशकृत लक्षणयोर्विचित्रम् ॥ १९ ॥

 

 एवंविधा भगवतो या वृन्दावनचारिणः ।

 वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः ॥२१॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!