भागवत दशम स्कन्ध विंशति अध्याय (bhagwat 10.20)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.20
Bhagwat chapter 10.20

             श्रीशुक उवाच

 

 तयोस्तदद्‍भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।

 गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १ ॥

 

 गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः ।

 मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २ ॥

 

 ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्‍भवा ।

 विद्योतमानपरिधिः विस्फूर्जित नभस्तला ॥ ३ ॥

 

 सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्‍नुभिः ।

 अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४ ॥

 

 अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु ।

 स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५ ॥

 

 तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः ।

 प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६ ॥

 

 तपःकृशा देवमीढा आसीद् वर्षीयसी मही ।

 यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम् ॥ ७ ॥

 

 निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः ।

 यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८ ॥

 

 श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः ।

 तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ ९ ॥

 

 आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः ।

 पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः ॥ १० ॥

 

 हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता ।

 उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११ ॥

 

 क्षेत्राणि शष्यसम्पद्‌भिः कर्षकाणां मुदं ददुः ।

 मानिनां उनुतापं वै दैवाधीनं अजानताम् ॥ १२ ॥

 

 जलस्थलौकसः सर्वे नववारिनिषेवया ।

 अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ १३ ॥

 

 सरिद्‌भी सङ्‌गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् ।

 अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा ॥ १४ ॥

 

 गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः ।

 अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः ॥ १५ ॥

 

 मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः ।

 नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ॥ १६ ॥

 

 लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः ।

 स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७ ॥

 

 धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।

 व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा ॥ १८ ॥

 

 न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः ।

 अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १९ ॥

 

 मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः ।

 गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २० ॥

 

 पीत्वापः पादपाः पद्‌भिः आसन्नानात्ममूर्तयः ।

 प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१ ॥

 

 सरःस्वशान्तरोधःसु न्यूषुरङ्‌गापि सारसाः ।

 गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२ ॥

 

 जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।

 पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा ॥ २३ ॥

 

 व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः ।

 यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४ ॥

 

 एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् ।

 गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः ॥ २५ ॥

 

 धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।

 ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६ ॥

 

 वनौकसः प्रमुदिता वनराजीर्मधुच्युतः ।

 जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः ॥ २७ ॥

 

 क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति ।

 निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८ ॥

 

 दध्योदनं समानीतं शिलायां सलिलान्तिके ।

 सम्भोजनीयैर्बुभुजे गोपैः सङ्‌कर्षणान्वितः ॥ २९ ॥

 

 शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

 तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३० ॥

 

 प्रावृट्‌श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् ।

 भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥

 

 एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे ।

 शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥

 

 शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

 भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३ ॥

 

 व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्‌कमपां मलम् ।

 शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४ ॥

 

 सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः ।

 यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५ ॥

 

 गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् ।

 यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६ ॥

 

 नैवाविदन् क्षीयमाणं जलं गाधजलेचराः ।

 यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७ ॥

 

 गाधवारिचरास्तापं अविन्दन् शरदर्कजम् ।

 यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८ ॥

 

 शनैः शनैर्जहुः पङ्‌कं स्थलान्यामं च वीरुधः ।

 यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥ ३९ ॥

 

 निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे ।

 आत्मनि उपरते सम्यङ्‌ मुनिर्व्युपरतागमः ॥ ४० ॥

 

 केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः ।

 यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१ ॥

 

 शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् ।

 देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२ ॥

 

 खमशोभत निर्मेघं शरद् विमलतारकम् ।

 सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥

 

 अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।

 यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४ ॥

 

 आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् ।

 जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५ ॥

 

 गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।

 अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६ ॥

 

 उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्‌ विना ।

 राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७ ॥

 

 पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः ।

 बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८ ॥

 

 वणिङ्‌मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे ।

 वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!