भागवत दशम स्कन्ध नवदश अध्याय (bhagwat 10.19)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.19
bhagwat chapter 10.19

            श्रीशुक उवाच

 

 क्रीडासक्तेषु गोपेषु तद्‍गावो दूरचारिणीः ।

 स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम् ॥ १ ॥

 

 अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् ।

 ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २ ॥

 

 तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।

 जातानुतापा न विदुः विचिन्वन्तो गवां गतिम् ॥ ३ ॥

 

 तृणैस्तत्खुरदच्छिन्नैः गोष्पदैः अंकितैर्गवाम् ।

 मार्गं अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४ ॥

 

 मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।

 सम्प्राप्य तृषिताः श्रान्ताः ततस्ते संन्यवर्तयन् ॥ ५ ॥

 

 ता आहूता भगवता मेघगम्भीरया गिरा ।

 स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥

 

 ततः समन्ताद् वनधूमकेतुः

     यदृच्छयाभूत् क्षयकृत् वनौकसाम् ।

 समीरितः सारथिनोल्बणोल्मुकैः

     विलेलिहानः स्थिरजङ्‌गमान् महान् ॥ ७ ॥

 

 तं आपतन्तं परितो दवाग्निं

     गोपाश्च गावः प्रसमीक्ष्य भीताः ।

 ऊचुश्च कृष्णं सबलं प्रपन्ना

     यथा हरिं मृत्युभयार्दिता जनाः ॥ ८ ॥

 

 कृष्ण कृष्ण महावीर हे रामामित विक्रम ।

 दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः ॥ ९ ॥

 

 नूनं त्वद्‍बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् ।

 वयं हि सर्वधर्मज्ञ त्वन्नाथाः त्वत्परायणाः ॥ १० ॥

 

               श्रीशुक उवाच

 

 वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।

 निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥

 

 तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम् ।

 पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥

 

 ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः ।

 निशाम्य विस्मिता आसन् आत्मानं गाश्च मोचिताः ॥ १३ ॥

 

 कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् ।

 दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥

 

 गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः ।

 वेणुं विरणयन् गोष्ठं अगाद् गोपैरभिष्टुतः ॥ १५ ॥

 

 गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।

 क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥

 

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे एकोनविंशोऽध्यायः ॥ १९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!