भागवत दशम स्कन्ध सप्तदश अध्याय (bhagwat 10.17)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.17
Bhagwat chapter 10.17

                 राजोवाच

 

 नागालयं रमणकं कस्मात् तत्याज कालियः ।

 कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥

 

               श्रीशुक उवाच

 

 उपहार्यैः सर्पजनैः मासि मासीह यो बलिः ।

 वानस्पत्यो महाबाहो नागानां प्राङ्‌निरूपितः ॥ २ ॥

 

 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।

 गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥

 

 विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः ।

 कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४ ॥

 

 तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।

 विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५ ॥

 

 तमापतन्तं तरसा विषायुधः

        प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः ।

 दद्‌भिः सुपर्णं व्यदशद् ददायुधः

        कराल जिह्रोच्छ्वसितोग्र लोचनः ॥ ६ ॥

 

 तं तार्क्ष्यपुत्रः स निरस्य मन्युमान्

             प्रचण्डवेगो मधुसूदनासनः ।

 पक्षेण सव्येन हिरण्यरोचिषा

             जघान कद्रुसुतमुग्रविक्रमः ॥ ७ ॥

 

 सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।

 ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम् ॥ ८ ॥

 

 तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।

 निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥

 

 मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।

 कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १० ॥

 

 अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।

 सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥

 

 तं कालियः परं वेद नान्यः कश्चन लेलिहः ।

 अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥

 

 कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् ।

 महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥

 

 उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।

 प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४ ॥

 

 यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।

 कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा ॥ १५ ॥

 

 रामश्चाच्युतमालिङ्‌ग्य जहासास्यानुभाववित् ।

 नगो गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६ ॥

 

 नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।

 ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७ ॥

 

 देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।

 नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥ १८ ॥

 

 यशोदापि महाभागा नष्टलब्धप्रजा सती ।

 परिष्वज्याङ्‌कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९ ॥

 

 तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः ।

 ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ २० ॥

 

 तदा शुचिवनोद्‍भूतो दावाग्निः सर्वतो व्रजम् ।

 सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१ ॥

 

 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।

 कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२ ॥

 

 कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।

 एष घोरतमो वह्निः तावकान् ग्रसते हि नः ॥ २३ ॥

 

 सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।

 न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम् ॥ २४ ॥

 

 इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।

 तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक् ॥ २५ ॥

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!