भागवत दशम स्कन्ध षोडश अध्याय (bhagwat 10.16)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat Chapter 10.16
Bhagwat Chapter 10.16

                श्रीशुक उवाच

 

 विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

 तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥ १ ॥

 

                  राजोवाच

 

 कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् ।

 स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥

 

 ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।

 गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥

 

                श्रीशुक उवाच

 

 कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना ।

 श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥

 

 विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः ।

 म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्‌गमाः ॥ ५ ॥

 

 तं चण्डवेगविषवीर्यमवेक्ष्य तेन

     दुष्टां नदीं च खलसंयमनावतारः ।

 कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्‌गम्

     आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥

 

 सर्पह्रदः पुरुषसारनिपातवेग

     संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।

 पर्यक्‌प्लुतो विषकषायबिभीषणोर्मिः

     धावन् धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥

 

 तस्य ह्रदे विहरतो भुजदण्डघूर्ण

     वार्घोषमङ्‌ग वरवारणविक्रमस्य ।

 आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य

     चक्षुःश्रवाः समसरत् तदमृष्यमाणः ॥ ८ ॥

 

 तं प्रेक्षणीयसुकुमारघनावदातं

     श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।

 क्रीडन्तमप्रतिभयं कमलोदराङ्‌घ्रिं

     सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥

 

 तं नागभोगपरिवीतमदृष्टचेष्टम्

     आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।

 कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा

     दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥

 

 गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

 कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ ११ ॥

 

 अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः ।

 उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः ॥ १२ ॥

 

 तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।

 विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥

 

 तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः ।

 तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४ ॥

 

 आबालवृद्धवनिताः सर्वेऽङ्‌ग पशुवृत्तयः ।

 निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥

 

 तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।

 प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ १६॥

 

 तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।

 भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥

 

 ते तत्र तत्राब्जयवाङ्‌कुशाशनि

     ध्वजोपपन्नानि पदानि विश्पतेः ।

 मार्गे गवामन्यपदान्तरान्तरे

     निरीक्षमाणा ययुरङ्‌ग सत्वराः ॥ १८ ॥

 

 अन्तर्ह्रदे भुजगभोगपरीतमारात्

     कृष्णं निरीहमुपलभ्य जलाशयान्ते ।

 गोपांश्च मूढधिषणान् परितः पशूंश्च

     संक्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥

 

 गोप्योऽनुरक्तमनसो भगवत्यनन्ते

     तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।

 ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः

     शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥

 

 ताः कृष्णमातरमपत्यमनुप्रविष्टां

     तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।

 तास्ता व्रजप्रियकथाः कथयन्त्य आसन्

     कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१ ॥

 

 कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।

 प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥

 

 इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य

     सस्त्रीकुमारमतिदुःखितमात्महेतोः ।

 आज्ञाय मर्त्यपदवीमनुवर्तमानः

     स्थित्वा मुहूर्तमुदतिष्ठदुरङ्‌गबन्धात् ॥ २३ ॥

 

 तत्प्रथ्यमानवपुषा व्यथितात्मभोगः

     त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्‌गः ।

 तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष

     स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥

 

 तं जिह्वया द्विशिखया परिलेलिहानं

     द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् ।

 क्रीडन्नमुं परिससार यथा खगेन्द्रो

     बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५ ॥

 

 एवं परिभ्रमहतौजसमुन्नतांसम्

     आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः ।

 तन्मूर्धरत्‍ननिकरस्पर्शातिताम्र

     पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥

 

 तं नर्तुमुद्यतमवेक्ष्य तदा तदीय

     गन्धर्वसिद्धमुनिचारणदेववध्वः ।

 प्रीत्या मृदङ्‌गपणवानकवाद्यगीत

     पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥

 

 यद् यद् शिरो न नमतेऽङ्‌ग शतैकशीर्ष्णः

     तत्तन्ममर्द खरदण्डधरोऽङ्‌घ्रिपातैः ।

 क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्‌

     नस्तो वमन् परमकश्मलमाप नागः ॥ २८ ॥

 

 तस्याक्षिभिर्गरलमुद्वमतः शिरःसु

     यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः ।

 नृत्यन् पदानुनमयन् दमयां बभूव

     पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥ २९ ॥

 

 तच्चित्रताण्डवविरुग्णफणातपत्रो

     रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।

 स्मृत्वा चराचरगुरुं पुरुषं पुराणं

     नारायणं तमरणं मनसा जगाम ॥ ३० ॥

 

 कृष्णस्य गर्भजगतोऽतिभरावसन्नं

     पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।

 दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्‍न्य

     आर्ताः श्लथद्वसन भूषणकेशबन्धाः ॥ ३१ ॥

 

 तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः

     कायं निधाय भुवि भूतपतिं प्रणेमुः ।

 साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः

     मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥

 

             नागपत्‍न्य ऊचुः

 

 न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन्

                तवावतारः खलनिग्रहाय ।

 रिपोः सुतानामपि तुल्यदृष्टेः

              धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥

 

 अनुग्रहोऽयं भवतः कृतो हि नो

     दण्डोऽसतां ते खलु कल्मषापहः ।

 यद् दन्दशूकत्वममुष्य देहिनः

     क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥

 

 तपः सुतप्तं किमनेन पूर्वं

            निरस्तमानेन च मानदेन ।

 धर्मोऽथ वा सर्वजनानुकम्पया

        यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥

 

 कस्यानुभावोऽस्य न देव विद्महे

     तवाङ्‌घ्रिरेणु स्पर्शाधिकारः ।

 यद्वाञ्छया श्रीर्ललनाचरत्तपो

     विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥

 

 न नाकपृष्ठं न च सार्वभौमं

     न पारमेष्ठ्यं न रसाधिपत्यम् ।

 न योगसिद्धीरपुनर्भवं वा

     वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७ ॥

 

 तदेष नाथाप दुरापमन्यैः

        तमोजनिः क्रोधवशोऽप्यहीशः ।

 संसारचक्रे भ्रमतः शरीरिणो

     यदिच्छतः स्याद् विभवः समक्षः ॥ ३८ ॥

 

 नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

 भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥

 

 ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।

 अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥

 

 कालाय कालनाभाय कालावयवसाक्षिणे ।

 विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥

 

 भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने ।

 त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥

 

 नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।

 नानावादानुरोधाय वाच्यवाचक शक्तये ॥ ४३ ॥

 

 नमः प्रमाणमूलाय कवये शास्त्रयोनये ।

 प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥

 

 नमः कृष्णाय रामाय वसुदेवसुताय च ।

 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥

 

 नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।

 गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे ॥ ४६ ॥

 

 अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।

 हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥

 

 परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।

 अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे ॥ ४८ ॥

 

 त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो

     गुणैरनीहोऽकृत कालशक्तिधृक् ।

 तत्तत् स्वभावान् प्रतिबोधयन् सतः

     समीक्षयामोघविहार ईहसे ॥ ४९ ॥

 

 तस्यैव तेऽमूस्तनवस्त्रिलोक्यां

     शान्ता अशान्ता उत मूढयोनयः ।

 शान्ताः प्रियास्ते ह्यधुनावितुं सतां

     स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥

 

 अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः ।

 क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः ॥ ५१ ॥

 

 अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।

 स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम्॥५२॥

 

 विधेहि ते किङ्‌करीणां अनुष्ठेयं तवाज्ञया ।

 यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ ५३ ॥

 

               श्रीशुक उवाच

 

 इत्थं स नागपत्‍नीभिः भगवान् समभिष्टुतः ।

 मूर्च्छितं भग्नशिरसं विससर्जाङ्‌घ्रिकुट्टनैः ॥ ५४ ॥

 

 प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।

 कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥

 

              कालिय उवाच

 

 वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः ।

 स्वभावो दुस्त्यजो नाथ लोकानां यदसद्‍ग्रहः ॥ ५६ ॥

 

 त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।

 नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥ ५७ ॥

 

 वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।

 कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम्॥५८॥

 

 भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।

 अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥

 

               श्रीशुक उवाच

 

 इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।

 नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।

 स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥

 

 य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् ।

 कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात् ॥ ६१ ॥

 

 योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः ।

 उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥

 

 द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः।

 यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम्॥६३॥

 

               ऋषिरुवाच

 

 एवमुक्तो भगवता कृष्णेनाद्‌भुतकर्मणा ।

 तं पूजयामास मुदा नागपत्‍न्यश्च सादरम् ॥ ६४ ॥

 

 दिव्याम्बरस्रङ्‌ मणिभिः परार्ध्यैरपि भूषणैः ।

 दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥

 

 पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।

 ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥

 

 सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।

 तदैव सामृतजला यमुना निर्विषाभवत् ।

 अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ ६७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः॥१६॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!