भागवत दशम स्कन्ध चतुर्दश अध्याय (bhagwat 10.14)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.14
Bhagwat chapter 10.14

             ब्रह्मोवाच

 

 नौमीड्य तेऽभ्रवपुषे तडिदम्बराय

     गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

 वन्यस्रजे कवलवेत्रविषाणवेणु

     लक्ष्मश्रिये मृदुपदे पशुपाङ्‌गजाय ॥ १ ॥

 

 अस्यापि देव वपुषो मदनुग्रहस्य

     स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।

 नेशे महि त्ववसितुं मनसाऽऽन्तरेण

     साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥

 

 ज्ञाने प्रयासमुदपास्य नमन्त एव

     जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।

 स्थाने स्थिताः श्रुतिगतां तनुवाङ्‌मनोभिः

     ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥

 

 श्रेयःसृतिं भक्तिमुदस्य ते विभो ।

     क्लिश्यन्ति ये केवलबोधलब्धये ।

 तेषामसौ क्लेशल एव शिष्यते ।

     नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥

 

 पुरेह भूमन् बहवोऽपि योगिनः

     त्वदर्पितेहा निजकर्मलब्धया ।

 विबुध्य भक्त्यैव कथोपनीतया

     प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥

 

 तथापि भूमन् महिमागुणस्य ते

     विबोद्धुमर्हत्यमलान्तरात्मभिः ।

 अविक्रियात् स्वानुभवादरूपतो

     ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥

 

 गुणात्मनस्तेऽपि गुणान् विमातुं

     हितावतीर्णस्य क ईशिरेऽस्य ।

 कालेन यैर्वा विमिताः सुकल्पैः

     भूपांशवः खे मिहिका द्युभासः ॥ ७ ॥

 

 तत्तेऽनुकम्पां सुसमीक्षमाणो

     भुञ्जान एवात्मकृतं विपाकम् ।

 हृद्वाग्वपुर्भिर्विदधन्नमस्ते

     जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥

 

 पश्येश मेऽनार्यमनन्त आद्ये

     परात्मनि त्वय्यपि मायिमायिनि ।

 मायां वितत्येक्षितुमात्मवैभवं

     ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥

 

 अतः क्षमस्वाच्युत मे रजोभुवो

     ह्यजानतस्त्वत् पृथगीशमानिनः ।

 अजावलेपान्धतमोऽन्धचक्षुष

     एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥

 

 क्वाहं तमोमहदहंखचराग्निवार्भू ।

     संवेष्टिताण्डघटसप्तवितस्तिकायः ।

 क्वेदृग्विधाविगणिताण्डपराणुचर्या ।

     वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥

 

 उत्क्षेपणं गर्भगतस्य पादयोः

     किं कल्पते मातुरधोक्षजागसे ।

 किमस्तिनास्तिव्यपदेशभूषितं

     तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥

 

 जगत्त्रयान्तोदधिसम्प्लवोदे

     नारायणस्योदरनाभिनालात् ।

 विनिर्गतोऽजस्त्विति वाङ्‌ न वै मृषा

     किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥

 

 नारायणस्त्वं न हि सर्वदेहिनां

     आत्मास्यधीशाखिललोकसाक्षी ।

 नारायणोऽङ्‌गं नरभूजलायनात्

     तच्चापि सत्यं न तवैव माया ॥ १४ ॥

 

 तच्चेज्जलस्थं तव सज्जगद्वपुः

     किं मे न दृष्टं भगवंस्तदैव ।

 किं वा सुदृष्टं हृदि मे तदैव

     किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥

 

 अत्रैव मायाधमनावतारे

     ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।

 कृत्स्नस्य चान्तर्जठरे जनन्या

     मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥

 

 यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

 तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥

 

 अद्यैव त्वदृतेऽस्य किं मम न ते

                      मायात्वमादर्शितम्

 एकोऽसि प्रथमं ततो व्रजसुहृद्

                    वत्साः समस्ता अपि ।

 तावन्तोऽसि चतुर्भुजास्तदखिलैः

                      साकं मयोपासिताः

 तावन्त्येव जगन्त्यभूस्तदमितं

                        ब्रह्माद्वयं शिष्यते ॥ १८ ॥

 

 अजानतां त्वत्पदवीमनात्मन्

     यात्माऽऽत्मना भासि वितत्य मायाम् ।

 सृष्टाविवाहं जगतो विधान

     इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९ ॥

 

 सुरेष्वृषिष्वीश तथैव नृष्वपि

     तिर्यक्षु यादःस्वपि तेऽजनस्य ।

 जन्मासतां दुर्मदनिग्रहाय

     प्रभो विधातः सदनुग्रहाय च ॥ २० ॥

 

 को वेत्ति भूमन् भगवन् परात्मन्

     योगेश्वरोतीर्भवत-स्त्रिलोक्याम् ।

 क्व वा कथं वा कति वा कदेति

     विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥

 

 तस्मादिदं जगदशेषमसत्स्वरूपं

     स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।

 त्वय्येव नित्यसुखबोधतनावनन्ते

     मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥

 

 एकस्त्वमात्मा पुरुषः पुराणः

     सत्यः स्वयंज्योतिरनन्त आद्यः ।

 नित्योऽक्षरोऽजस्रसुखो निरञ्जनः

     पूर्णाद्वयो मुक्त उपाधितोऽमृतः ॥ २३ ॥

 

 एवंविधं त्वां सकलात्मनामपि

     स्वात्मानमात्मात्मतया विचक्षते ।

 गुर्वर्कलब्धोपनिषत् सुचक्षुषा

     ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥

 

 आत्मानमेवात्मतयाविजानतां

     तेनैव जातं निखिलं प्रपञ्चितम् ।

 ज्ञानेन भूयोऽपि च तत्प्रलीयते

     रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥

 

 अज्ञानसंज्ञौ भवबन्धमोक्षौ

     द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।

 अजस्रचित्यात्मनि केवले परे

     विचार्यमाणे तरणाविवाहनी ॥ २६ ॥

 

 त्वामात्मानं परं मत्वा परमात्मानमेव च ।

 आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥

 

 अन्तर्भवेऽनन्त भवन्तमेव

           ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।

 असन्तमप्यन्त्यहिमन्तरेण

     सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८ ॥

 

 अथापि ते देव पदाम्बुजद्वय

     प्रसादलेशानुगृहीत एव हि ।

 जानाति तत्त्वं भगवन् महिम्नो

     न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥

 

 तदस्तु मे नाथ स भूरिभागो

     भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

 येनाहमेकोऽपि भवज्जनानां

     भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥

 

 अहोऽतिधन्या व्रजगोरमण्यः

     स्तन्यामृतं पीतमतीव ते मुदा ।

 यासां विभो वत्सतरात्मजात्मना

     यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥

 

 अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।

 यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥

 

 एषां तु भाग्यमहिमाच्युत तावदास्ताम्

     एकादशैव हि वयं बत भूरिभागाः ।

 एतद्‌धृषीकचषकैरसकृत् पिबामः

     शर्वादयोऽङ्‌घ्र्युदजमध्वमृतासवं ते ॥ ३३ ॥

 

 तद्‍भूरिभाग्यमिह जन्म किमप्यटव्यां

     यद्‍गोकुलेऽपि कतमाङ्‌घ्रिरजोऽभिषेकम् ।

 यज्जीवितं तु निखिलं भगवान् मुकुन्दः

     त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४ ॥

 

 एषां घोषनिवासिनामुत भवान्

                    किं देव रातेति नः

 चेतो विश्वफलात् फलं त्वदपरं

                    कुत्राप्ययन्मुह्यति ।

 सद्वेषादिव पूतनापि सकुला

                    त्वामेव देवापिता

 यद्धामार्थसुहृत् प्रियात्मतनय

                   प्राणाशयास्त्वत्कृते ॥ ३५ ॥

 

 तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् ।

 तावन्मोहोऽङ्‌घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ ३६ ॥

 

 प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।

 प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ ३७ ॥

 

 जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

 मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८ ॥

 

 अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।

 त्वमेव जगतां नाथो जगद् एतत् तवार्पितम् ॥ ३९ ॥

 

 श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्

     क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।

 उद्धर्मशार्वरहर क्षितिराक्षसध्रुग्

     आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥

 

               श्रीशुक उवाच

 

 इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।

 नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥

 

 ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।

 वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥

 

 एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः ।

 कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३ ॥

 

 किं किं न विस्मरन्तीह मायामोहितचेतसः ।

 यन्मोहितं जगत्सर्वं अभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥

 

 ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।

 नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५ ॥

 

 ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।

 दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥

 

 

 बर्हप्रसून नवधातुविचित्रिताङ्‌गः

     प्रोद्दामवेणुदलशृङ्‌गरवोत्सवाढ्यः ।

 वत्सान् गृणन्ननुगगीत पवित्रकीर्तिः

     गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥

 

 अद्यानेन महाव्यालो यशोदानन्दसूनुना ।

 हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ ४८ ॥

 

                 राजोवाच

 

 ब्रह्मन् परोद्‍भवे कृष्णे इयान्प्रेमा कथं भवेत् ।

 योऽभूतपूर्वस्तोकेषु स्वोद्‍भवेष्वपि कथ्यताम् ॥ ४९ ॥

 

               श्रीशुक उवाच

 

 सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।

 इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि ॥ ५० ॥

 

 तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।

 न तथा ममतालम्बि पुत्रवित्तगृहादिषु ॥ ५१ ॥

 

 देहात्मवादिनां पुंसां अपि राजन्यसत्तम ।

 यथा देहः प्रियतमः तथा न ह्यनु ये च तम् ॥ ५२ ॥

 

 देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः ।

 यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥

 

 तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।

 तदर्थमेव सकलं जगद् एतत् चराचरम् ॥ ५४ ॥

 

 कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् ।

 जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥

 

 वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।

 भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥

 

 सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।

 तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम् ॥५७॥

 

 समाश्रिता ये पदपल्लवप्लवं

     महत्पदं पुण्ययशो मुरारेः ।

 भवाम्बुधिर्वत्सपदं परं पदं

     पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥

 

 एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।

 यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥

 

एतत्सुहृद्‌भिश्चरितं मुरारेः

     अघार्दनं शाद्वलजेमनं च ।

 व्यक्तेतरद् रूपमजोर्वभिष्टवं

     शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥

 

 एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

 निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ६१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे चतुर्दशोऽध्यायः॥१४॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!