भागवत दशम स्कन्ध त्रयोदश अध्याय (bhagwat 10.13)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 10.13
Bhagwat chapter 10.13

            श्रीशुक उवाच

 

 साधु पृष्टं महाभाग त्वया भागवतोत्तम ।

 यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः ॥ १ ॥

 

 सतामयं सारभृतां निसर्गो

        यदर्थवाणी श्रुतिचेतसामपि ।

 प्रतिक्षणं नव्यवदच्युतस्य यत्

     स्त्रिया विटानामिव साधु वार्ता ॥ २ ॥

 

 श्रृणुष्वावहितो राजन् अपि गुह्यं वदामि ते ।

 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥

 

 तथा अघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।

 सरित्पुलिनमानीय भगवान् इदमब्रवीत् ॥ ४ ॥

 

 अहोऽतिरम्यं पुलिनं वयस्याः

     स्वकेलिसम्पन् मृदुलाच्छबालुकम् ।

 स्फुटत्सरोगन्ध हृतालिपत्रिक

     ध्वनिप्रतिध्वानलसद् द्रुमाकुलम् ॥ ५ ॥

 

 अत्र भोक्तव्यमस्माभिः दिवारूढं क्षुधार्दिताः ।

 वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥

 

 तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।

 मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥

 

 कृष्णस्य विष्वक् पुरुराजिमण्डलैः

     अभ्याननाः फुल्लदृशो व्रजार्भकाः ।

 सहोपविष्टा विपिने विरेजुः

     छदा यथाम्भोरुहकर्णिकायाः ॥ ८ ॥

 

केचित् पुष्पैर्दलैः केचित् पल्लवैः अङ्‌कुरैः फलैः ।

 शिग्भिः त्वग्भिः दृषद्‌भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥

 

 सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।

 हसन्तो हासयन्तश्च अभ्यवजह्रुः सहेश्वराः ॥ १० ॥

 

 बिभ्रद् वेणुं जठरपटयोः श्रृङ्‌गवेत्रे च कक्षे

     वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु ।

 तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः

     स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ ११ ॥

 

 भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।

 वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२ ॥

 

 तान् दृष्ट्वा भयसंत्रस्न् ऊचे कृष्णोऽस्य भीभयम् ।

 मित्राण्याशान्मा विरमत् इहानेष्ये वत्सकानहम् ॥ १३॥

 

 इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् ।

 विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥१४॥

 

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः ।

     द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।

 नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा

     दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५ ॥

 

 ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।

 उभौ अपि वने कृष्णो विचिकाय समन्ततः ॥ १६ ॥

 

 क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् ।

 सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥

 

 ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च ।

 उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥

 

 यावद् वत्सपवत्सकाल्पकवपुः

                  र्यावत् कराङ्‌घ्र्यादिकं

 यावद् यष्टिविषाणवेणुदलशिग्

                   यावद् विभूषाम्बरम् ।

 यावत् शीलगुणाभिधाकृतिवयो

                     यावद् विहारादिकं

 सर्वं विष्णुमयं गिरोऽङ्‌गवदजः

                       सर्वस्वरूपो बभौ ॥ १९ ॥

 

 स्वयमात्मात्मगोवत्सान प्रतिवार्यात्मवत्सपैः ।

 क्रीडन् आत्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥

 

 तत्तद् वत्सान् पृथङ्‌नीत्वा तत्तद्‍गोष्ठे निवेश्य सः ।

 तत्तद् आत्माभवद् राजन् तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥

 

 तन्मातरो वेणुरवत्वरोत्थिता

     उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

 स्नेहस्नुतस्तन्यपयःसुधासवं

     मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥

 

 ततो नृपोन्मर्दनमज्जलेपन

     अलङ्‌कार रक्षा तिलकाशनादिभिः ।

 संलालितः स्वाचरितैः प्रहर्षयन्

     सायं गतो यामयमेन माधवः ॥ २३ ॥

 

 गावस्ततो गोष्ठमुपेत्य सत्वरं

     हुङ्‌कारघोषैः परिहूतसङ्‌गतान् ।

 स्वकान् स्वकान् वत्सतरानपाययन्

     मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४ ॥

 

 गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना ।

 पुरोवदास्वपि हरेः तोकता मायया विना ॥ २५ ॥

 

 व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् ।

 शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥

 

 इत्थं आत्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः ।

 पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७ ॥

 

 एकदा चारयन् वत्सान् सरामो वनमाविशत् ।

 पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८ ॥

 

 ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।

 गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९ ॥

 

 दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा

     स गोव्रजोऽत्यात्मप दुर्गमार्गः ।

 द्विपात्ककुद्‍ग्रीव उदास्यपुच्छो

     अगाद्धुङ्‌कृतैरास्रुपया जवेन ॥ ३० ॥

 

 समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् ।

 गिलन्त्य इव चाङ्‌गानि लिहन्त्यः स्वौधसं पयः ॥ ३१ ॥

 

 गोपाः तद् रोधनायास मौघ्यलज्जोरुमन्युना ।

 दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२ ॥

 

 तदीक्षणोत्प्रेमरसाप्लुताशया

     जातानुरागा गतमन्यवोऽर्भकान् ।

 उदुह्य दोर्भिः परिरभ्य मूर्धनि

     घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥

 

 ततः प्रवयसो गोपाः तोकाश्लेषसुनिर्वृताः ।

 कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः ॥ ३४ ॥

 

 व्रजस्य रामः प्रेमर्धेः वीक्ष्यौत्कण्ठ्यमनुक्षणम् ।

 मुक्तस्तनेष्वपत्येषु अहेतुविद् अचिन्तयत् ॥ ३५ ॥

 

 किमेतद् अद्‍भुतमिव वासुदेवेऽखिलात्मनि ।

 व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते ॥ ३६ ॥

 

 केयं वा कुत आयाता दैवी वा नार्युतासुरी ।

 प्रायो मायास्तु मे भर्तुः नान्या मेऽपि विमोहिनी ॥ ३७ ॥

 

 इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि ।

 सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८ ॥

 

 नैते सुरेशा ऋषयो न चैते

      त्वमेव भासीश भिदाश्रयेऽपि ।

 सर्वं पृथक्त्वं निगमात् कथं वदे-

     त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥

 

 तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा ।

 पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४० ॥

 

 यावन्तो गोकुले बालाः सवत्साः सर्व एव हि ।

 मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१ ॥

 

 इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे ।

 तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥

 

 एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः ।

 सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥

 

 एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् ।

 स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४ ॥

 

 तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।

 महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥

 

 तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् ।

 व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६ ॥

 

 चतुर्भुजाः शङ्‌खचक्र गदाराजीवपाणयः ।

 किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७ ॥

 

 श्रीवत्साङ्‌गददोरत्‍न कम्बुकङ्‌कणपाणयः ।

 नूपुरैः कटकैर्भाताः कटिसूत्राङ्‌गुलीयकैः ॥ ४८ ॥

 

 आङ्‌घ्रिमस्तकमापूर्णाः तुलसीनवदामभिः ।

 कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥ ४९ ॥

 

 चन्द्रिकाविशदस्मेरैः सारुणापाङ्‌गवीक्षितैः ।

 स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः ॥ ५० ॥

 

 आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्‌भिः चराचरैः ।

 नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥

 

 अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः ।

 चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२ ॥

 

 कालस्वभावसंस्कार कामकर्मगुणादिभिः ।

 स्वमहिध्वस्तमहिभिः मूर्तिमद्‌भिः उपासिताः ॥ ५३ ॥

 

 सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः ।

 अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्‌दृशाम् ॥ ५४ ॥

 

 एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान् ।

 यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥

 

 ततोऽतिकुतुकोद्‌वृत्त स्तिमितैकादशेन्द्रियः ।

 तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥

 

 इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके ।

     परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ ।

 अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति

     चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥

 

 ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः ।

 कृच्छ्राद् उन्मील्य वै दृष्टीः आचष्टेदं सहात्मना ॥ ५८ ॥

 

 सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम् ।

 वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥

 

 यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः ।

 मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ ६० ॥

 

 तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं

     ब्रह्माद्वयं परमनन्त-मगाधबोधम् ।

 वत्सान् सखीनिव पुरा परितो विचिन्वद्

     एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥

 

 दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य

     पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य ।

 स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्‌घ्रियुग्मं

     नत्वा मुदश्रुसुजलैः अकृताभिषेकम् ॥ ६२ ॥

 

 उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।

 आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३ ॥

 

 शनैरथोत्थाय विमृज्य लोचने

               मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः ।

 कृताञ्जलिः प्रश्रयवान्समाहितः

                  सवेपथुर्गद्‍गदयैलतेलया ॥ ६४ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥१३॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!